OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 20, 2023

 वित्तकोशान् विरुद्ध्य परिदेवनानि सन्ति वा? ओण्लैन् द्वारा परिहर्तुं शक्यते।

    वाणिज्यवित्तकोशाः, इतराः वित्तसंस्थाः, ऋणसूचनासंस्थादीनां रिज़र्वबाङ्ग् इत्यस्य अधीनतायां विद्यमानाः इतराः ऋणप्रदानकसंस्था: इत्येतासां तादृशसंस्थानां च प्रवर्तनं विरुद्ध्य परिदेवनम् अस्ति चेत् ओंबुड्समान् इत्यस्य पुरतः परिदेवनं  प्रदातुं सन्दर्भाः सन्ति। तदर्थम् 'इन्टर् ग्रेट्टड् ओंबुड्समान् स्कीम्' इति अन्तर्जाल सुविधायां तन्त्रीबन्धितपरोक्षया रीत्या (ओण् लैन् द्वारा) निवेदनं समर्पयितुं समस्यापरिहारं सम्पादयितुं च  सन्दर्भः अस्ति। https://cms.rbi.org.in इत्यस्ति अन्तर्जालसूत्रम्। निश्शुल्कं सेवनं एव अस्मिन् विषये परिकल्पितम्। ग्राहकेभ्यः नष्टपरिहाररूपेण २० लक्षं रूप्यकाणि अपि दातुम् आदेशं प्रस्थातुं अधिकारयुक्तत्वेन ओंबुड्स्मान् अस्मिन् व्यवस्यते।

Thursday, October 19, 2023

 गासायां आतुरालयं प्रति बोम्बवर्षः - ५०० अधिकाः हताः।

अल् हग्ली> मध्यगासायां अल् हग्ली अरब आतुरालयं प्रति कुजवासरे दुरापन्नन बोम्बवर्षेण पञ्चशताधिकाः जनाः मृत्युवशं गताः। शतशः व्रणिताश्च। इस्रलयेन एव बोम्बवर्षः कृत इति अरबराष्ट्रैः आरोपितम्। किन्तु इस्रलयेन एतत् निषेधितम्। 

  केनचन इस्लामिकभीकरसंघटनेन विक्षिप्तानि बोम्बशस्त्राणि लक्ष्यभ्रंशं भूत्वा आतुरालयं पतितानीति इस्रलयेन प्रोक्तम्। ह्यः इस्रलयेलं सम्प्राप्तः अमेरिकायाः राष्ट्रपतिः जो बैडनश्च बोम्बस्फोटनविषये इस्रयेलानुकूलपक्षमेव स्वीकृतवान्।

Monday, October 16, 2023

 विश्व-अध्यापकपुरस्कारः वैष्णविबालिकायाः अध्यापिकायै सुनितायै।

   अङ्गीकारः सर्वे वाञ्चन्ति। किन्तु स्वस्व समीपवर्तिनः सकाशात् अङ्गीकारः न लभ्यते चेत् अन्यत् सर्वं निष्फलम् इति प्रतीयते। इदानीं केरलेषु विद्यमानेषु सर्वकारीय-प्राथमिकविद्यालयात् भवति एषा वार्ता। अलप्पुष़ जनपदे दक्षिण-एवूर् प्रदेशे विद्यमानात् सर्वकारीय प्राथमिकविद्यालयात् भवति इयं सन्तोषपूर्णा एषा वार्ता। अत्रत्या अध्यापिका सुनिता एस् प्रभुः स्थानान्तरं लब्ध्वा पेरुम्बलं देशस्थं विद्यालयं प्रति गतवती आसीत्। तस्याः गमनावसरे विद्यालये चतुर्थकक्ष्यायां वैष्णवी नामिका बालिका अनुपस्थिता आसीत्। अनन्तरदिने विद्यालयमागता सा बालिका तस्याः प्रियाध्यापिका ततः गतवती इति ज्ञात्वा दुःखिता अभवत्। सा तस्याः प्रियात् प्रियतराम् अध्यापिकां प्रति लेखं लिखितवती। तस्याः लेखः फेस् बुक्क् आदि प्रचरणमाध्यमेषु इदानीं प्रचलति। बालिकायाः लेखस्य अनूदितरूपं पश्यामः।


  मम प्रियतरायै सुनिताध्यापिकायै !

अध्यापिके ! मे भवत्यां स्नेहाधिक्यम् अस्ति। भवत्याः गमनकाले विद्यालयम् आगन्तुम् अशक्ता  आसम्। अस्माकं विद्यालये बहवः शिक्षकाः सन्ति, किन्तु त्वयि मम स्नेहः अपरिमेयः एव। यदा भवती मां पाठयितुम् आरब्धवती तदा मयि परिवर्तनम् आरब्धम्।  मे इदानीम् English मलयाळम् EVS आदयः पठितुं शक्यते। शिक्षिके! I Love you. चुम्बनम्। भवतीम् अत्यधिकतया स्निह्यामि। भवतीम् अहं कदापि न विस्मरिष्यामि। 


   इति प्रियतरा वैष्णवी ॥




 केरलस्य शैक्षिकाभियोजना - संक्षिप्तसंस्करणं प्रकाशितम्। 

राष्ट्रियपाठ्याभियोजना कालानुसारं संस्थापयिष्यते। 

     अनन्तपुरी>  केरलस्य विद्यालयेषु नूतनी राष्ट्रियपाठ्याभियोजना निश्चितकालानुक्रमेण संस्थापयिष्यते इति राज्यशिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण प्रोक्तम्। नूतनशैक्षिकाभियोजनायाः संक्षिप्तं रूपं राज्यस्य मुख्यसचिवाय वि पि जोय् ऐ ए एस् वर्याय दत्वा प्रकाशनावसरे भाषमाणः आसीत् सः।

  पूर्विद्यालयशिक्षामभिव्याप्य विद्यालयीयशैक्षिकमण्डले समग्रं परिष्करणं संस्थापयितुं सर्वकारः प्रतिज्ञाबद्धः इति शिक्षामन्त्रिणा उक्तम्।

 इस्रायेल् हमास् युद्धः - इस्लामिकराष्ट्रैः असाधारणम् आपत्कालीन मेलनम् आयोजितम्।

     जिद्दा> हमास् युद्धः अनुवर्तिते सन्दर्भेऽस्मिन् इस्लामिकराष्ट्रसख्येन असाधारणं आपत्कालीन मेलनम् आयोजितम्। सौदि अरेब्येषु जिद्दायां बुधवासरे मेलनं भविष्यति। इस्लामिक् ओर्गनसेषन् (ओ ऐ सि) नाम संघटनस्य अध्यक्षपदवीं अलङ्क्रियमाणस्य सौदिअरेब्यस्य  निमन्त्रणानुसारमेव आरबराष्ट्रैः मन्त्रितलेषु आपत्कालीनमेलनाय निश्चितम्।

Sunday, October 15, 2023

 इस्रायेलेन गासा परिवृता। हमासस्य उन्मूलनाशः लक्ष्यम्।

     टेल् अवीव्> इस्रायेलः  गासायाम् अतिशक्तम् आक्रमणं कर्तुम् उद्युक्तोऽभवत्  जल-तलाकाशमार्गेण आक्रमणाय सज्जः इत्यस्ति आवेदनम्। जनाः उत्तरगासां परित्यज्य शीघ्रं पलायितव्याः इति इस्रायेलस्य वक्त्रा रिच्चार्ड् हेच् इत्यनेन ज्ञापिताः। हमासस्य पूर्णनाशपर्यन्तं युद्धं भविष्यति इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विगते दिने उक्तमासीत्। इदानीं गासातः जनैः  पालायनम् आरब्धम्॥

Friday, October 13, 2023

 इस्रयेलतः भारतीयानां प्रथमसंघः राष्ट्रं प्राप्तः। 

नवदिल्ली> हमास-इस्रयेलयोः संघर्षस्य भूमिकायां इस्रयेले लग्नान् भारतीयान् स्वदेशं सम्प्रापयितुम् आयोज्यमानस्य दौत्यस्य 'ओपरेशन् अजय' नामकस्य प्रथमः उद्योगः सम्पन्नः। अद्य प्रभाते ५. ३०वादने २२० भारतीयान् ऊढ्वा ए ऐ 1140 संख्यायुक्तं विमानं टेल् अवीवतः दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रीयविमाननिलयं सम्प्राप्तम्। 

   छात्रान् अभिव्याप्य १८०० भारतीयाः इस्रयेले वर्तन्ते इति विदेशकार्यमन्त्रालयेन निगदितम्।

Wednesday, October 11, 2023

 इस्रायेले विपक्षिनेतारं संयुज्य आपत्कालीनसर्वकारः समायोजितः। 

      टेल् अवीव्> हमाससः अप्रतीक्षितम् आक्रमणानन्तरम् इस्रायेल् राष्ट्रे प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना आपद्कालीनः सर्वकारः प्रतिष्ठितः।   विपक्षिदलस्य ब्लू आन्ट् वैट् इत्यस्य नेतृणा बेन्नि गान्ट्सेन सह मिलित्वा आसीत् नूतन सर्वकारस्य ज्ञापनम्। इस्रायेलस्य भूतपूर्व-प्रतिरोधमन्त्री आसीत् बेन्नि गान्ट्सः।

Saturday, October 7, 2023

 विश्वस्मिन्  अध्यापकानां संख्यासु चतुर्णां कोटीनाम्  ऊन्नत्वमस्ति इति युनेस्को संस्थायाः गणना।

     विश्वस्मिन् सर्वत्र सर्वेषां छात्राणां शिक्षादानाय पर्याप्तानाम् अध्यापकानां संख्यासु ४.४ कोटीनाम् ऊनत्वं दृश्यते इति युनस्को संस्थायाः गणना सूचयति। २०२२ तमे संवत्सरे प्राथमिकविद्यालयात् ९% अध्यापकाः अध्यापनवृत्तिं परित्यक्तवन्तः इति प्रतिवेदनमस्ति। २०१५ तमे संवत्सरे एतत् मानम् ४.५%. आसीत्। आविश्वम् अध्यापकानाम् ऊनत्वविषये त्रिषु भागेषु एकः भागः  उपसहारा -आफ्रीक्केषु (sub Saharan Africal) भवति। २०३० तमे संवत्सराभ्यन्तरे 'सर्वेषां प्राथमिकशिक्षा ' इति लक्ष्यप्राप्तये  १.५% अध्यापकानाम् आवश्यकता अस्ति।

Thursday, October 5, 2023

 सिक्किमराज्ये आकस्मिकप्रलयः - दशाधिकाः मृताः। 

२२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः। 

गाङ्टोक्> उत्तरसिकिमस्य लोनाकतटाकसमीपे सञ्जाते मेघविस्फोटने आकस्मिक प्रलये च महान्नाशः अजायत। तीस्तानदीतटे दुरापन्ने जलोपप्लवे १० जनाः मृत्युमुपगताः। मृतानां संख्या वर्धिष्यते इत्याशङ्का वर्तते। महति प्रवाहे २२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः अभवन्। 

  षट् सेतवः विशीर्णाः इत्यतः सिकिमराज्यं प्रायेण पृथक्कृतमभवत्। राज्ये दुरापन्नः प्रकृतिक्षोभः महद्दुरन्तमिति कृत्वा केन्द्रसर्वकारेण विज्ञापनं कृतम्।

Wednesday, October 4, 2023

 विश्वचषकक्रिकट् स्पर्धाः श्वः आरभ्यन्ते। 

अहमदाबादस्थं नरेन्द्रमोदी क्रीडाङ्कणम्। 

  आतिथेयराष्ट्रं भारतम्। 

अहम्मदाबादः> आविश्वं क्रिकटीयाराधकानां नेत्राणि भारतम् उन्मीलयन्ति। ४६ दिनरात्राणि भारतस्य आतिथेयत्वे एकदिनक्रिकट् विश्वचषकाय स्पर्धापरम्पराः श्वः - गुरुवासरे - आरभ्यन्ते। एतदर्थम् अहमदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणं सुसज्जमस्ति। प्रथमस्पर्धा श्वः मध्याह्नानन्तरं द्विवादने वर्तमानवीरदलः इङ्लाणट् द्वितीयस्थानीयः न्यूसिलान्टदलयोर्मध्ये भविष्यति।

 भारतेन सह सक्रियं बन्धम् अनुवर्तितुमिच्छन् जस्टिन् ट्रूडो। 

टोरेन्टो> खलिस्थाननेतुः हत्यया परस्परबन्धे अतिशिथिले भारत-कानडासंघर्षं वर्धयितुं नेच्छतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो वर्येण प्रस्तुतम्। तथा च भारतेन सह क्रियात्मकं सहयोगं अनुवर्तितुमभिलषतीति गतदिने ओट्टावदेशे वार्ताहरान् प्रति  भाषमाणावसरे सः अवोचत्। 

  ओक्टोबर् दशमदिनाङ्काभ्यन्तरे भारते नयतन्त्राधिकारिणां संख्या न्यूनीकरणीया इति भारतेन निगदितमासीत्।

 कोविड् वाक्सिनस्य साक्षात्काराय वैद्यशास्त्रनोबेलपुरस्कारः।

स्टोक् होम्> कोविड् वाक्सिनस्य उत्पादने निर्णायकपरीक्षणानि कृतवन्तौ द्वौ शास्त्रज्ञौ वैद्यशास्त्रनोबेलपुरस्कारार्हौ अभवताम्। 

  हंगरीराष्ट्रे लब्धजन्मानी अमेरिकीयशात्रज्ञा काटलिन् करिको नामिका तथा इतरः अमेरिकीयशात्रज्ञः ड्रू विस्मान् नामकः इत्येताभ्यां पुरस्कारः अंशितः। कोविडं प्रति फलप्रदं एम् आर् एन् ए नामकस्य  प्रत्यौषधस्य उत्पादनक्षमं 'न्यूक्लियो टैड् बेस्' इत्येतदेव  ताभ्यां साक्षात्कृतम्।

Monday, October 2, 2023

 प्रकृतिरक्षणेनैव पर्यावरणं सुरक्षितं भविष्यति – डा.छबिलालन्यौपानेः 

बाह्यपर्यावरणमिव मनःपर्यावरणमपि स्वच्छं कर्तव्यम् - श्रीवीरसनातनपूर्णेन्दुरायः 

स्वच्छतैव सेवा भवति – डा० रामसंयोगरायः

       भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं श्रीवीरसनातनपूर्णेन्दुरायस्य संयोजकत्वे, प्रभारीप्रधानाचार्यस्य डा.रामसंयोगरायमहोदयस्य च आध्यक्षे विहितम्। 

      डा.छबिलालन्यौपानेमहोदयैः स्वीयव्याख्यानक्रमे उक्तं यत् प्रकृतिः सर्वेषां प्राणिनां संरक्षणाय प्रयासं करोति। इयं सर्वान् विविधैः प्रकारैः पुष्णाति, सुखसाधनैः च तर्पयति।पृथिव्यप्तोजोव्यावाकाशानि पर्यावरणस्य प्रमुखानि तत्त्वानि मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकौपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्चसन्तप्तस्य मानवस्य क्व मङ्गलम् ? अतः एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। एतैः प्रकृतिम् ईश्वरस्य अभिव्यक्तिः, उपहाररूपं च प्रतिपादितम्। एतदप्युक्तं यत् गान्धिनः जीवनदर्शने पर्यावरणस्य संरक्षणस्य संवर्धनस्य च विचाराः अनुस्यूताः सन्ति। केन्द्रसर्वकारः, राज्यसर्वकाराश्च पर्यावरणस्य संरक्षणे संवर्धने च विविधाः योजनाः प्रचालयन्तः सन्ति। अवसरेऽस्मिन् महाविद्यालयीयैश्छात्रैश्छात्राभिश्च पर्यवरणसंरक्षणविषयोपरि स्व-स्वविचाराः उपस्थापिताः। 

      कार्यक्रमस्य साधुसञ्चालनं कुर्वता महाविद्यालयस्य साहित्यविषयकसहायकप्राध्यापकेन श्रीवीरसनातनपूर्णेन्दुरायमहोदयेन उक्तं यत् – यथा वाह्यपर्यावरणस्य स्वच्छता करणीया, तथैव आन्तरिकस्य मनोरूपपर्यावरणस्यापि स्वच्छता कर्तव्या। त्याग-परिश्रम-परोपकार-दया-करुणा-अहिंसा-सत्यादिभिः गुणैरलङ्कृतो जनः एव स्वात्मनि गान्धित्वं लभते इति। अवसरेऽस्मिन् महाविद्यालयस्य सहायकप्राचार्याः (डा.सरिताकुमारी,डा.रेणुझा,डा.सरस्वतीकुमारी,डा.रंजीतकुमारठाकुर,डा. नितेशकुमारमिश्रः, श्रीमती नियतिकुमारी) कार्यालयसहायकौ (श्रीमुकुन्दकुमारः, श्रीराजकुमारझा) च उपस्थिताः आसन्। 

 एष्यीयक्रीडा - भारतस्य १३ सुवर्णानि; चतुर्थस्थानम्। 

दीर्प्लुतस्पर्धायां रजतं प्राप्तवान् श्रीशङ्करः , केरलीयः। 

हाङ्चौ> एष्यीयक्रीडायां रविवासरे सुवर्णत्रयं रजतसप्तकं कांस्यपञकं चोपलभ्य भारतस्य उद्धावनमनुवर्तते। आहत्य ५३ पदकानि सम्पाद्य राष्ट्रं चतुर्थस्थाने विराजते। ह्यः अत्लटिक्स् विभागे नव पदकानि उपलब्धानि। 

  गोलिकाविक्षेपणविभागे [Shooting] भारतेन नवचरितं विरचितम्। २२ पदकानि भारतस्य वीरपुत्राः उपलब्धवन्तः - ७ सुवर्णानि, ९ रजतानि, ६ कांस्यानि च। अनेन उच्चतरप्रमाणेन चीनस्य पृष्ठतः भारतं द्वितीयस्थानं वहदस्ति। पूर्वं २००६ मध्ये जकार्तायां उपलब्धानि १४ पदकान्येव भारतस्य उच्चतमः विजयः।

Sunday, October 1, 2023

 वृत्तान्तपत्रेण वेष्टिताः खाद्यपदार्थाः स्वास्थ्यस्य हानिः उद्पादयन्ति - एफ् एस् एस् ए ऐ।

    खाद्यपदार्थानां वेष्टनाय वृत्तान्तपत्राणाम् उपयोगं निरुद्ध्य भारतस्य खाद्यसुरक्षा आयोगेन निर्देशः प्रसारितः। वृत्तान्तपत्रेणु उपयुज्यमानेषु मषीषु  निभृतानि रासवस्तुनि स्वास्थहानिम् उद्पादयन्ति। सीसं (lead) आदयः लोहाः मषीनिर्माणे उपयुज्यमानाः सन्ति। जनाः तैलयुक्तानां खाद्यवस्तूनां परिवेषणाय तथा तैलमार्जनाय च उपयुज्यन्ते। एते स्वास्थ्यदोषस्य निदानं भविष्यति इति भारतस्य खाद्यसुरक्षा-आयोगेन संसूचितम्।

Saturday, September 30, 2023

    ३७१ दिनानि यावत् बाह्याकाशे वासः। २५.१ कि. मि. सञ्चारं कृत्वा नासायाः साञ्चारी अभिलेखम् आरचितवान्। 

    एकसंवत्सराधिककालं बाह्याकाशे यापयित्वा अमेरिक्कस्य बाह्याकाशसञ्चारिणा डो. फ्राङ्क् रूबियो इत्यनेन अभिलेखमारच्य भूमिं प्रत्यागतवान्। सः ३८१ दिनानि बाह्याकाशे यापितवान्। अमेरिक्कस्य सञ्चारिणौ मार्क वाण्डे हे (३५५ दिनानि ) स्कोट् केल्ली (३४० दिनानि) इत्यनयोः अभिलेखौ विभिद्य एव सः बाह्याकाशनिलयात् प्रत्यागतः। २०२२ तमे संवत्सरे सेप्तंबर् २२ तमे दिनाङ्के रष्यस्य बाह्याकाश-सञ्चारिभ्यां सर्गो प्रोकोप्येव्, दिमित्रि पेट्टेलिन् इत्येतेभ्यां साकं एव सः बाह्याकाशनिलयात् प्रत्यागतवान्।

 पाकिस्थाने आत्मघातिस्फोटनयुगलं - ५८ जनाः हताः। 

कराची> पाकिस्थाने कतिपयहोराणां मध्ये स्थानद्वये संवृत्ते आत्मघातिस्फोटनयोः ५८ जनाः हताः।  शताधिकाः आहताः। 

   बलूचिस्थानप्रान्ते मस्तुङ् जनपदे अल् फल मार्गस्थे मदीना आराधनालये आसीत् प्रथमं स्फोटनम्। शुक्रनासरे नबिदिनोत्सवानां मध्ये दुरापन्नेन अनेन  स्फोटनेन 'डेप्यूटि सूप्रण्ट्'पदीय‌ं नवास् गष्कोरि नामकमभिव्याप्य ५४ जनाः मृताः। बहवः आहताः। 

  अनन्तरं कतिपयहोराभ्यन्तरे खैबर् पक्तूणप्रान्ते हान्कु नगरस्थे आराधनालये आत्मघात्याक्रमणं दुर्वृत्तम्। तत्र चत्वारः मृताः। १२ जनाः व्रणिताश्च। आक्रमणस्य उत्तरदायित्वमितःपर्यन्तं न केनापि स्वीकृतम्।