OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 8, 2023

 मणिप्पुरं - प्रगृह्यः सर्वोच्चन्यायालयस्य हस्ते।

नवदिल्ली> मणिप्पुरराज्ये मासैः अनुवर्तमानस्य वंशीयातिक्रमस्य व्रणशोषणाय नीतिशासनपुनःस्थापनाय च केन्द्रप्रशासनेन प्रख्यापितस्य प्रकरणान्वेषणस्य नियन्त्रणं सर्वोच्चन्यायालयेन स्वीकृतम्। एतदर्थं प्रक्रमत्रयं नीतिपीठेन स्वीकृतम्। 

१. वनितासमितिः। 

   मानविकसमस्यानां परिहाराय प्रकरणान्वेषणस्य सम्पूर्णोत्तरदायित्वेन च वनितान्यायाधिपानां त्र्यङ्गसमितिः नियुक्ता। जम्मुकाश्मीरस्य भूतपूर्वा मुख्यन्यायाधिपा गीता मित्तल्, दिल्ली उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा आशा मेनोन्, मुम्बई उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा शालिनी पि जोशी इत्येताः समित्यङ्गाः वर्तन्ते। 

२. सि बी ऐ संस्थायाः अन्वेषणम् 

महिलाः विरुध्य जातानां लैङ्गिकातिक्रमाणाम् अन्वेषणस्य उत्तरदायित्वं महाराष्ट्रस्य भूतपूर्वः डि जी पी पदीयः दत्तात्रेय पटसाल्गिकरः नियुक्तः। महिला-बालकान् विरुध्य अतिक्रमान् सम्बन्ध्य ११ प्रकरणानि पञ्जीकृतानि। 

३. प्रादेशिकारक्षकसंघस्य अन्वेषणम्। 

  वंशीयकलहान् अनुबन्ध्य राज्यानां विविधारक्षकस्थानेषु पञ्जीकृतानां उपषट्सहस्राणां  प्रकरणानामन्वेषणं  मणिप्पुरारक्षिदलस्य ४२ सविशेषसंघाः करिष्यन्ति। तत्र निष्पक्षतां दृढीकर्तुं सर्वोच्चनीतिपीठस्य निर्देशाः पालनीया‌ः।

 ‘ऋग्वेदे वैश्विकचिन्तनम्’ इति विषयान्विता कार्यशाला समायोजिता

 – डॉ.विजयगुप्ता

   श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदविभागेन तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदभाष्यविभागेन च संयुक्ततत्त्वावधाने अगस्तमासस्य प्रथमदिनाङ्कात् सप्तदिनाङ्कं यावत् "ऋग्वेदे वैश्विकचिन्तनम्" इतिविषयमधिकृत्य सप्तदिवसीयराष्ट्रियस्वाध्यायकार्यशालायाः समायोजनं कृतम्। तत्र भारतवर्षस्य विभिन्नेषु विश्वविद्यालयेषु संस्थानेषु अध्यापनरतैः विद्वद्भिः भिन्नभिन्नविषयमाधृत्य विशिष्टानि व्याख्यानानि प्रदत्तानि। कार्यक्रमेऽस्मिन् नैकेभ्यो विश्वविद्यालयेभ्यो महाविद्यालयेभ्यः संस्थानेभ्यश्च आचार्याः, प्राध्यापकाः, शोधच्छात्राः, छात्राश्च प्रतिभागं कृतवन्तः। कार्यक्रमोऽयं अगस्तमासस्य प्रथमे दिनाङ्के श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो.मुरलीमनोहरपाठकमहाभागानामाध्यक्ष्ये वाचस्पतिसभागारे उद्घाटितो जातः। उद्घाटनसत्रेऽस्मिन् मुख्यातिथिरूपेण

Monday, August 7, 2023

 चन्द्रयानं ३ - भ्रमणपथस्य अधःकरणं विजयकरम्। 

यानस्थया छायाग्राहिण्या संगृहीतं चन्द्रोपरितलदृश्यम्।

बङ्गलुरु> चन्द्रस्य भ्रमणपथं प्राप्तस्य 'चन्द्रयानं तृतीयम्' इत्यस्य  प्रथमं भ्रमणपथनिम्नीकरणं विजयकरमभवत्। अनया प्रक्रियया यानं चन्द्रोपरितलात् परमतया ४३१३ कि मी परिमितं , अल्पतया १७० कि मी परिमितं च दूरस्थं भ्रमणपथं प्राप्तम्। भ्रमणपथनिम्नीकरणाय आगामी प्रक्रमः नवमदिनाङ्के मध्याह्ने विधास्यतीति इस्रो [ISRO] संस्थया निगदितम्। 

  चान्द्रभमणपथप्रवेशः यदा अभवत्, अचिरादेव छायाग्रहिण्या गृहीतं चन्द्रदृश्यं गतदिने बहिर्नीतम्। ३६ सेकन्ड् परिमितयुक्ते चलनदृश्ये चन्द्रोपरितले वर्तमानाः गर्ताः स्पष्टतया द्रष्टुं शक्यन्ते। आगामिदिनेषु विविधैः सोपानैः भ्रमणपथं क्रमशः निम्नीकृत्य १७ तमे दिनाङ्के यानं चन्द्रोपरितलात् १०० कि मी परिमितम् उन्नतिं प्रापयिष्यति।

Sunday, August 6, 2023

 राहुलगान्धिनः अयोग्यता सर्वोच्चन्यायालयेन निरस्ता।


नवदिल्ली> 'मोदि'परामर्शहेतुना सञ्जाते अपकीर्तिप्रकरणे सूरट् न्यायालयेन तथा गुजरातस्य उच्चन्यायालयेन च विहितः वर्षद्वयस्य कारागारदण्डः सर्वोच्चन्यायालयेन निरस्ता। अनेन विधिना नष्टीभूतं लोकसभासदस्यपदं च राहुलाय प्रतिलब्धुमवसरः जातः। लोकसभाध्यक्षस्य निर्णयाय प्रतीक्षते राहुलः अनुयायिवृन्दश्च।

 यू के राष्ट्रे कोविड् वैराणोः नूतनविभेदः व्याप्यते। 

  रोगाणुव्यापने शक्तः भवति ओमिक्रोण् वैराणुः। तस्माज्जातः एरिस् नामकः नूतनविभेद: इदानीं यु के राष्ट्रे अतिवेगेन व्याप्यते इति प्रतिवेद्यते। वार्तेयम् इंग्लन्ड् राज्यस्य स्वास्थ्यविभागेन ज्ञापिता इति पि टि ऐ वार्तासंस्थया एव प्रतिवेदितम्। विषयमिदं संयुक्तराष्ट्रस्य स्वास्थ्यविभागेन गौरवेण निरीक्ष्यते।

Saturday, August 5, 2023

 केदारनाथे भूविच्छेदः - ४ मरणानि; नव जनाः तिरोभूताः। 

रुद्रप्रयागः > केदारनाथतीर्थाटनमार्गेषु अन्यतमे गौरीकुण्डे अतिवृष्ट्या भूविच्छेदः जातः। प्रदेशे कृते अन्वेषणे चत्वारि मृतशरीराणि लब्धानीति अधिकृतैः निगदितम्। नव जनाः तिरोभूताः इति प्राथमिकान्वेषणे स्पष्टीकृतम्। 

  रक्षाप्रवर्तनानि शीघ्रतया पुरोगम्यते। नदिषु कुल्यासु च  जलपरिमाणम् उद्गच्छतीत्यनेन प्रलयभीतिः वर्तते। तादृशस्थानेभ्यः जनान् अपसर्तुं प्रक्रमाः आरब्धाः इति मुख्यमन्त्रिणा पुष्करसिंह धामिना उक्तम्।

 सिरियेषु संघर्षः। इस्लामिक् स्टेट्(IS)इत्यस्य नेता मारितः। 

  बैरुत्> इस्लामिक् स्टेट् नाम भीकरसस्थायाः प्रमुखनेता अबु अल् हुसैन् -अल् हुसैनि - अल् खुरेषिः मारितः। सिरियस्य उत्तरपश्चिमप्रविश्यायां इद्लीबेषु भीकरसंस्थायाः हयात् तह्रीर् अल्षामेण साकं दुरापन्ने प्रतिद्वन्दे एव निहतः। मरणसन्देशं दीयमानेन ऐ एस् वक्तृणा अल् हुसैनेन एव निहतः इति न उदीरितः। नूतननेतॄरूपेण अबि हफ्सान् अल्हाषिमि नियुक्तः इति प्रतिवेदनमस्ति।

Friday, August 4, 2023

 एष्या यष्टिक्रीडावीरता [Asian Champions Hockey] स्पर्धायां भारतस्य गम्भीरप्रारम्भः। 

  चीनं ७ - २ लक्ष्यकन्दुकैः अभञ्जत्। 

चेन्नई>  भारतस्य लक्ष्यकन्दुकप्रवर्षेण चीनप्रतिरोधस्य  बृहत्प्राकारः विभञ्जितः। ह्यः प्रारब्धायाः Asian Champions Hockey नामक यष्टिक्रीडास्पर्धायाः प्रथमे प्रतिद्वन्द्वे  भारतं  चीनं  ७ - २ इति लक्ष्यकन्दुकक्रमेण प्रभञ्ज्य अभिमानार्हं विजयं प्राप। भारतस्य नायकः हर्मन् प्रीतसिंहः , वरुणकुमारश्च लक्ष्यकन्दुकयुगलं प्राप्तवन्तौ।

 कुनो राष्ट्रियोद्याने एकः शीघ्रव्याघ्रः अपि मृतः। 

नवदिल्ली> चित्रव्याघ्रसंरक्षणपरियोजनायाः अंशतया आफ्रिक्काभूखण्डराष्ट्रेभ्यः मध्यप्रदेशस्थं कुनो देशीयोद्यानं प्रापितेषु शीघ्रव्याघ्रेषु अन्यतमा अपि मृत्युं गता। धात्री इति कृतनामधेया नमीबियादेशतः आनीता   व्याघ्री एव मृता। मृत्युहेतुः अव्यक्तः वर्तते।  अनेन पञ्चमासाभ्यन्तरे मृतानां व्याघ्राणां संख्या नव अभवत्। 

  दक्षिणाफ्रिक्का, नमीबिया इत्येताभ्यां राष्ट्राभ्यामेव चित्रव्याघ्राः भारतमानीताः। १४ व्याघ्राः इदानीमवशिष्यन्ते।

Thursday, August 3, 2023

 परम्परागतचिकित्सार्थं विदेशीनां कृते भारतसन्दर्शनाय 'आयुष् विसा' आविष्कृता।

     नवदिल्ली> परम्परागतचिकित्सायाः केन्द्ररूपेण भारतदेशं परिवर्तयितुं केन्द्र- गृहमन्त्रालयेन 'आयुष् विसा' आविष्कृता। विदेशपौराणां कृते आयुष् चिकित्सार्थं भारतमागन्तुं सुविधाविधायकं विशेषप्रवेशनानुमतिपत्रं भवति एतत्। २०१२ तमस्य संवत्सरस्य प्रवेशनानुमतिपत्रनियमेषु अवश्यम् भेदाः आनीय एव विशेष-प्रवेशनानुमतिपत्रम् आविष्कृतम् इति केन्द्र - आयुष्मन्त्रालयेन आवेदितम्।

Wednesday, August 2, 2023

 महाराष्ट्रे अतिवेगराजमार्गनिर्माणसन्दर्भे बृहत्यन्त्रं भग्नो भूत्वा १६ जनाः मृताः।

   महाराष्ट्रे समृद्धि नाम अतिवेगराजमार्गस्य निर्माणसन्दर्भे बृहत्यन्त्रं विदार्य सेतुफलकस्योपरि पतित्वा १६ जनाः मृताः। सेतोः उपरिफलकं स्थापयितुम् उपयुज्यमानं यन्त्रमेव भग्नम्। ताने जिल्लायां षहापुरे एव अपघातः दुरापन्नः। बहवः जनाः व्रणिताश्च। राष्ट्रिय- दुरन्तनिवारणसमित्याः नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, July 30, 2023

 पि एस् एल् वि - सि ५६ इत्यस्य  विक्षेपणं विजयकरम्। 

चेन्नै> भारत बहिराकाश गवेषणसंस्थायाः [I S R O] वाणिज्य विक्षेपणसौविध्यस्य पि एस् एल् वि - सि ५६  नामकस्य उपग्रहवाहकस्य विक्षेपणं विजयकरम् अभवत्। श्रीहरिक्कोट्टास्थात् सतीष् धवान् बहिराकाशकेन्द्रात् अद्य प्रभाते विक्षिप्तेन उपग्रहवाहकेन सिङ्गप्पुरस्य भौमनिरीक्षणोपग्रहः तथा षट् लघूपग्रहाः च भ्रमणपथं प्रापिताः। 

  सिङ्गप्पुरस्य ३६१. ९ किलोपरिमितं भारयुक्तस्य डि एस् - सार् नामकोपग्रहस्य विक्षेपणमासीत् तत्र मुख्यम्। विक्षेपणानन्तरं २२ तमे निमिषे डि एस् - सार् निश्चितं भ्रमणपथं प्राप्तम्। २५ तमे निमिषे इतरे  उपग्रहाश्च भ्रमणपथं प्रापितवन्तः।

Saturday, July 29, 2023

चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत्।

      केरले एरणाकुलं जनपदे वेलियनाट् चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत् । शोधकेन्द्रस्य कार्यालयकार्यकर्तारः समीपवासिन: च भागमावहन्। शिबिरस्य उत्घाटनं स्वामी शारदानन्द सरस्वती अकरोत् । शोधकेन्द्रस्य निदेशकः डा. पि. एन्. सुदर्शनः अध्यक्षः आसीत्। अक्कादमिक विभागाध्यक्षा प्रोफ . प्रोफ . गौरी महुलीक्कर संस्कृतसम्भाषणस्य आवश्यकताम् उद्बोधितवती।

समापनदिने जुलै 28 दिनाङ्के आदिशङ्करस्य जन्मगृहे सरस्वतीमण्डपे भाषमाणः स्वामी अद्वयानन्दः उक्तवान् यत् केन्द्रे विद्यमानाः सर्वे अपि संस्कृतसम्भाषणम् कुर्युः इति । केन्द्रम् परितः विद्यमानाः जनाः अपि अस्य गुणभोक्तारः भवेयुः इति च स सूचितवान्। तदर्थम् योजनाम् आविष्कर्तुम् च निर्दिष्टवान्। डा .पि एन् सुदर्शनः अध्यक्षः आसीत्। शिबिरार्थिनाम् अनुभवकथनम् कार्यक्रमाः च आसन्। केरलराज्यस्य विश्वसंस्कृतप्रतिष्ठा नस्य (संस्कृतभारती) प्रान्तियसम्पर्कप्रमुखः डा. पि. के शड्कगनारायणः शिबीस्य शिक्षक : आसीत्।


Friday, July 28, 2023

 रूसीयरक्षामन्त्री उत्तरकोरियायाम्।

सोल्> उत्तर-दक्षिणकोरिययोः युद्धविरामस्य ७० तमसंवत्सरोत्सववेलायां रूसराष्ट्रस्य रक्षामन्त्री सेर्गयी षोय्गु इत्यस्य नेतृत्वे कश्चन संघः उत्तरकोरियायां सन्दर्शनमकरोत्। सन्दर्शनमिदं उभयोरपि राष्ट्रयोः सम्बन्धं सुदृढं कारयति, तथा च अन्ताराष्ट्रसमवाक्येषु परिवर्तनस्य कारणं भविष्यतीति सूच्यते। 

  युक्रेनयुद्धपीठिकायाम् आगोलतले रष्या पृथक्कृता इत्यतः तस्य राष्ट्रस्य उत्तरकोरियासन्दर्शनं उभयोरपि राष्ट्रयोर्मध्ये सैनिकसहयोगं विपुलीकर्तुमवसरः इति गण्यते।

Thursday, July 27, 2023

 'जि - २०' शिखरसम्मेलनस्य मुख्यवेदिका - भारतमण्डपम् - उद्घाटिता। 

 'ड्रोण्'यन्त्रं डायित्वा भारतमण्डपस्य उद्घाटनं प्रधानमन्त्री निर्वहति।  

नवदिल्ली> सेप्तम्बरमासे प्रचाल्यमानस्य 'जि - २०' शिखरसम्मेलनस्य प्रधानवेदिका भारतमण्डपनामिका प्रगति क्रीडाङ्कणे प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। शिखरसम्मेलनस्य सभाकेन्द्राय भारतमण्डपमिति नाम कर्तुं कर्णाटकस्य आत्मीयाचार्यस्य बसवेश्वरस्य 'आध्यात्मिकसंसद्' इत्याशयः प्रेरणाभूतोSभवदिति प्रधानमन्त्री अवोचत्। 

  २०२४ तमवर्षस्य सामान्यनिर्वाचनानन्तरं भारतं विश्वे तृतीयः आर्थिकशक्तिः भविष्यतीति प्रत्याशा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशिता। भारतमिदानीं पञ्चमस्थाने वर्तते इति मोदिना सूचितम्।

Wednesday, July 26, 2023

 डॉ. कविताभट्टवर्या  साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।


वार्ताहर:-कुलदीपमैन्दोला, मध्यप्रदेशः

     साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च   25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः 'भारतीयसंस्कृतौ जीवनमूल्यम्' इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम:  मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा  प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य, डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।

उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

     उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।

Monday, July 24, 2023

 यमुनायां जलवितानम् उद्गच्छति; दिल्ली जलोपप्लवभीषायाम्। 

नवदिल्ली> हिमाचलप्रदेशे उत्तरखण्डे च वृष्टिः वर्धिता इत्यतः यमुनानद्याः जलवितानम् उदगच्छत्। राष्ट्रराजधानी पुनरपि जलोपप्लवभीषायां वर्तते। 

  हरियानस्थात् हात्निकुण्डसेतोः अधिकजलं यमुनां नीयते इत्यतः नदीतीरवासिनः जागरूकाः भवेयुरिति केन्द्रगृहमन्त्रिणा अमित शाहवर्येण निर्दिष्टम्। सप्ताहद्वयात् पुर्वं जलोपप्लवभीषया वासस्थानं त्यक्त्वा समाश्वासशिबिराणि प्राप्य गतदिवसेषु ये प्रत्यागतवन्तः ते पुनरपि सङ्कटे निमग्नाः भवन्ति।