OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 24, 2023

 व्याजवार्ताप्रचरणानि अभ्यूहाः च मणिपुरे संघर्षं रूक्षं कृतम् इति अधिकारिणः।

   नवदिल्ली> मणिपुरे संघर्षस्य कारणं व्याजवार्ताप्रचरणानि तथा अभ्यूहाः एव इति अधिकारिणाम् आरोपः। पूर्वराज्येषु इदानीन्तनीयाम् अवस्थां निरीक्षणं कुर्वन्तः विविध - सुरक्षासंस्थाकार्यकतृन् उद्धृत्य पि टि ऐ इत्यनेनैव विषयमिदम् प्रतिवेदितम्।

    मणिपुरे मेय् मासस्य तृतीये दिनाङ्के दुरारब्धे गोत्रविभागयोः मिथः जाते कलहे अद्यावधि मा किं १६० जनाः हताः। मेय् मासस्य चतुर्थे दिनाङ्के मणिपुरे काङ्‌पोकि जिल्लायां  लैङ्गिकातिक्रमः दुरापन्नः। द्वे वनिते नग्ने कृत्वा वीथ्यां प्राचलितम्। तयोरुपरि जनयूथं लैङ्गिकातिक्रमं च कृतम्। व्याजप्रचारणमेव अस्याः दुरवस्थायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, July 23, 2023

 मणिप्पुरविषये आराष्ट्रं प्रतिषेधः व्याप्यते ; प्रजासंसदीयसभा स्तम्भिता। 

नवदिल्ली> मणिपुरराज्ये अनुवर्तमानस्य वंशीयकलहस्य अंशतया मेय् मासस्य षष्ठे दिनाङ्के महिलाद्वयं लैंगिकातिक्रमविधेयं भूत्वा नग्नरूपेण वीथ्यां प्राचलितमिति विषये राष्ट्रे सर्वत्र प्रतिषेधाः प्रचलन्ति। उपर्युक्तघटनायाः 'वीडियो' चित्राणि द्वित्रिदिनेभ्यः पूर्वमासीत्  समाजमाध्यमेषु प्रचरितम्। 

  केन्द्र-राज्यसर्वकारौ निस्संगतां भजेते इत्यरोप्य विपक्षदलैः महिलासंघटनैः  च सर्वत्र प्रतिषेधकार्यक्रमाः आयोजिताः। गतदिने भारतप्रजाप्रतिनिधिसभायाः सभाद्वयमपि [राज्यसभा लोकसभा च] स्तम्भितम्। विषयेSस्मिन् प्रधानमन्त्रिणः विशदीकरणप्रस्तावः आवश्यक इति विपक्षदलैः अपेक्षितम्।

 महाराष्ट्रे अतिवृष्टिः; भूविच्छेदः - २१ मरणानि। 

नविमुम्बई> महाराष्ट्रस्य राय् गढप्रदेशस्थे इर्शालवाडी वनवासिग्रामे बुधवासरस्य अर्धरात्रौ दुरापन्ने भूविच्छेदे २१ जनाः मृताः। प्रदेशे अतिवृष्टिः अनुवर्तते। मृतानां संख्या अधिका भवेदिति सूच्यते। शताधिकाः मृदन्तर्भागे लग्नाः इति सन्दिह्यते। 

  ९३ जनाः सुरक्षितस्थानं नीताः। राष्ट्रियदुरन्तनिवारणसेनायाः चत्वारः संघाः, राय् गढस्य आरक्षकसेना, अग्निरक्षासेना  इत्यादीनां नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Saturday, July 22, 2023

 राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:।

-पुरुषोत्तमशर्मा -

✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।

✓ माध्यमिकविद्यालयेषु संस्कृतम् अन्यपदविषयाध्यापका: अधिके शिक्षयन्ति।

  उत्तराखण्ड> २०२३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्वनिर्धारितकार्यक्रमानुसारं उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतशिक्षणेन सह सम्बद्धानां राज्यस्य विभिन्नानां संस्थाप्रमुखानाम् एका महत्त्वपूर्णसभा संस्कृत-एकतामञ्चस्य आश्रयेण आयोजिता।

   सर्वविदितं यत् २०१० तमे वर्षे देवभूमि-उत्तराखण्डस्य नाममहत्त्वकारणात् देववाणीसंस्कृतं राज्ये द्वितीयभाषारूपेण गौरवं दातुं राज्यसर्वकारेण विधेयकं पारितम्। परन्तु २०१३ तमे वर्षे तत्कालीनसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् । एतस्मात् कारणात् विद्यालयेषु सर्वेषु विषयेषु द्वयोः मध्ये एकं पदं तथा च भाषायाः (हिन्दी-संस्कृतम्) द्वयोः पदयोः एकं पदं निरस्तं जातम् । ततः परं ९५% माध्यमिकविद्यालयेषु (उच्चविद्यालयेषु अन्तरमहाविद्यालयेषु च) संस्कृतशिक्षणव्यवस्था अप्रासंगिकविषयाध्यापकैः प्रचाल्यते। विषयाध्यापकानाम् अभावे कला-व्याणिज्य-विज्ञान-गणित-शिक्षकाणां संस्कृतभाषां तात्कालिकरूपेण पाठ्यमानस्य कारणेन विषयाः एकरसाः अरुचिकराः च भवन्ति तथा च उच्चशिक्षायाम् अपि छात्राः संस्कृतविषयान् ग्रहीतुं लज्जन्ते।

Wednesday, July 19, 2023

 मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं  न्यूनीकर्तुम् उपायः संसिद्धः।

मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।

Tuesday, July 18, 2023

 केरलस्य भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टी दिनंगतः।

भारते इदंप्रथमतया प्रथमकक्ष्यातः संस्कृताध्ययनाय अनुज्ञा दत्ता । 


बङ्गलुरु> केरलस्य भूतपूर्वः मुख्यमन्त्री तथा कोण्ग्रस् दलस्य वरिष्ठनेता उम्मन् चाण्टी बङ्गलुरु आतुरालये दिवंगतः। अद्य प्रत्युषसि ४. २५ वादने आसीत् तस्य अन्त्यम्। ७९ वयस्कः सः अर्बुदरोगस्य चिकित्सायामासीत्। 

   महान् संस्कृतभाषानुरागी सः यदा २०१२ तमे वर्षे केरलस्य मुख्यमन्त्री आसीत् तदा केरलसंस्कृताध्यापकफेडरेषनस्य तथा संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानं नामकस्य निवेदनं स्वीकृत्य तस्मिन् वर्षे एव केरलस्य विद्यालयेषु प्रथमकक्ष्यातः आरभ्य अपि   संस्कृताध्ययनाय मन्त्रिमण्डलस्य निर्णयः अभवत्। 

  अद्य अपराह्ने उम्मन् चाण्टिवर्यस्य भौतिकशरीरं अनन्तपुरीम् आनयिष्यति। तत्र अन्तिमोपचारसमर्पणाय अवसरः स्यात्। श्वः स्वकीयवासस्थानं कोट्टयं जनपदस्थं पुतुप्पल्लीम् आनेष्यति। अन्त्येष्टिकर्माणि गुरुवासरे पुतुप्पल्लीस्थे देवालये विधास्यन्ति। 

   उम्मन् चाण्टिवर्यस्य  आदरसूचकत्वेन दिनत्रयात्मकस्य राज्यस्तरीयदुःखाचरणं विहितम्। अद्य विद्यालयानां सर्वकारीयकार्यालयानां च विरामदिनं प्रख्यापितम्।

Monday, July 17, 2023

 नरेन्द्रमोदिनः यू ए ई सन्दर्शनं समाप्तम्।

भारत - यू ए ई राष्ट्रयोः दिर्ह-रूप्यकाभ्यां क्रयविक्रयसुविधा। 

अबुदाबी> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू ए ई सन्दर्शनस्य उज्वलपरिसमाप्तिः। शनिवासरे प्रभाते ९. १५ [प्रादेशिक]वादने अबुदाबीं सम्प्राप्तं मोदिनं राष्ट्रस्य किरीटाधिकारी  शैख् खालिद् बिन् मुहम्मद् बिन् सायिदः साक्षात् सम्प्राप्य स्वीकृतवान्। तदनन्तरं 'खसर्  अल् वतन्' राजसौधं प्राप्तवते मोदिने राष्ट्रपतिः शैख् मुहम्मद् बिन् सायिद् अल् नह्यानः हृद्यं स्वीकरणं दत्तवान्। ततः उभयोरपि राष्ट्रयोः मध्ये वर्तमानस्य समग्र आर्थिकभागभागित्वसन्धेः [सेपानामकस्य] प्रगतिः चर्चिता। 

  भारते विधास्यमानं जि २० उच्चशिखरसम्मेलनं प्रति यू ए ई प्रधानमंत्रिणं मोदी आमन्त्रयत्। उभयोरपि राष्ट्रयोर्मध्ये विधास्यमानाय वाणिज्यव्यवहाराय रूप्यक - दिर्हाणि परस्परमुपयोक्तुं  सन्धिः हस्ताक्षरीकृतः। सन्धिमनुसृत्य रूप्यक - दिर्हाणां व्यवहारं प्रोत्साहयितुं प्रक्रमाः भविष्यन्ति।

Saturday, July 15, 2023

 मोदिने फ्रान्सस्य परमोन्नतः पुरस्कारः।

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं समर्पयति।

पारीस्> भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सराष्ट्रस्य परमोन्नतः पुरस्कारः 'ग्रान्ड् क्रोस् ओफ् द लीजियन् ओफ् ओणर्' [Grand Cross of the Legion of Honor] नामकः लब्धः। गुरुवासरे एल्सि राजसौधे सम्पन्ने कार्यक्रमे राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं मोदिने समर्पितवान्। 

  अनेन पुरस्कारेण बहुमन्यमानः प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी। पुरस्कारोSयं भारतस्य १४० कोटिपरिमितेभ्यः जनेभ्यः दीयमाना बहुमतिरिति  मन्यते इति पुरस्कारं स्वीकुर्वन् मोदिवर्येण उक्तम्। भारतेन सह अगाधरूपस्य मैत्रीबन्धस्य प्रतीकः भवत्ययमिति मोदी उक्तवान्।

 चन्द्रयानविक्षेपणं विजयकरम्। 

चन्द्रयानं - ३ भ्रमणपथे। 

चन्द्रयानं - ३ उद्गच्छति। 

श्रीहरिक्कोट्टा> चन्द्रगोलं साक्षाद्विज्ञातुं भारतस्य तृतीयदौत्याय स्वप्नतुल्यः प्रारम्भः। ऐ एस् आर् ओ संस्थायाः आर् वि एम् - ३ नामकेन विक्षेपणवाहनेन उद्गतं चन्द्रयानपेटकं १६ निमिषैः १७ त्रुट्भिश्च [16 minutes & 17 seconds] १७९ कि मी परिमिताम् उन्नतिं प्राप्तवत् तत्तस्य अल्पकालिकं भ्रमणपथं भवति। ततः चन्द्रं लक्ष्यीकृत्य उद्गम्य आगस्टमासस्य २३ तमे दिनाङ्के सायं ५. ४७ वादने चन्द्रोपरितलं प्रति सुरक्षितेन अवरोहणं करिष्यतीति प्रतीक्षा।  

    श्रीहरिक्कोट्टास्थस्य सतीष् धवान् बहिराकाशविक्षेपण केन्द्रस्य द्वितीयात् विक्षेपस्थानात् ह्यः अपराह्ने २:३५:१७ वादने स्वच्छमाकाशं प्रति  चन्द्रयानं - ३ इत्यस्य विक्षेपः सम्पन्नः। सहस्रशः जनानाम् आह्लादारवानुगमनेन यानं समुद्धारयत्। पेटकस्थे चन्द्रम् अवतीर्यमाणस्य अवरोहकस्य [Lander] उपरितले सञ्चार्यमाणस्य 'परिभ्रमकस्य' [Rover] च नियन्त्रणम् इदानीं चन्द्रयानस्य अंशतया वर्तमाने  चोदनासंविधाने  [Propulsion Module] अस्ति।

Friday, July 14, 2023

 नरेन्द्रमोदी फ्रान्स् राष्ट्रं प्राप्तवान्; 'रफाल्' सन्धिघोषणम् अद्य। 

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य प्राधानमन्त्रिणः एलिबत् बोणस्य नेतृत्वे दत्तः स्वीकारः।

पारीस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनाय गुरुवासरे फ्रान्स् राष्ट्रं प्राप्तवान्। पारीसे अन्ताराष्ट्रविमाननिलयं प्राप्तं मोदिनं फ्रञ्च् प्रधानमन्त्रिणः एलिसबत् बोण् इत्यस्याः नेतृत्वे हार्दिकं स्वीकरणं विधत्तम्। 

   विविधमण्डलेषु उभयोः राष्ट्रयोः सहयोगं सम्पुष्टीकर्तुं सन्दर्शनेनानेन शक्ष्यते इति मोदिवर्यः ट्विटर् द्वारा स्वप्रतीक्षां प्रकाशितवान्। फ्रान्सतः भारतीयनौसेनायै २६ रफाल् विमानानि 'स्कार्पीन्' जलमग्नमहानौकाश्च क्रेतुं सन्धिपत्रं हस्ताक्षरीकरिष्यते। भारतस्य स्वकीये ऐ एन् एस् विक्रान्तनामके विन्यस्तुमेव रफालविमानानि क्रीणाति।

Thursday, July 13, 2023

 विश्वसाहित्यकारः मिलान् कुन्देरः दिवंगतः। 

पारीस्> चेक् स्लोवाकिया वंशजः, आगोलप्रशस्तः साहित्यकारः मिलान् कुन्देरः [९४] पारीसे दिवंगतः। प्रशासनस्य दुष्कर्माणि अधिकारनृशंसतां च विरुध्य तूलिकया वाचा च निरन्तरकलहं प्रख्यापितवानासीत् कुन्देरः। 

  १९२९ तमे वर्षे चेक् स्लोवाकिया राष्ट्रे बर्णोनगरे लब्धजन्मा कुन्देरः जन्मदेशे तस्य  पौरत्वं निषिद्धमित्यतः फ्रान्स् देशं प्रति पलायितः। तत्र 'रेन्नस्' विश्वविद्यालये उपप्राचार्यरूपेण [Assistant Professor] रूपेण चत्वारिवर्षाणि यावत् कर्म कृतवान्। १९७९ तमे चेक् नागरिकत्वं निरस्तमित्यतः १९८१ तमे फ्रञ्चनागरिकत्वं पत्न्या सह स्वीकृतवान्। 

  १९६७ तमे प्रकाशिता 'दि जोक्' नामिका तस्य प्रथमा आख्यायिका भवति। १९७३ तमे 'लैफ् ईस् एवरिवेर्' [Life is Every where] नामिकया  आख्यायिकया सः विश्वप्रसिद्धः अभवत्। 

  ४० संवत्सराणां प्रवासजीवनस्यानन्तरं २०१९ तमे चेक् नागरिकत्वं तस्मै प्रतिलब्धम्। २०२० तमे चेक् राष्ट्रस्य परमोन्नतसाहित्यपुरस्कारेण 'फ्रान्स् काफ्क' नामकेन बहुमानितःच।

Wednesday, July 12, 2023

 उत्तरभारते अतिवृष्टिरनुवर्तते; मृत्युसंख्या  ४४ अभवत्। 

नवदिल्ली> दिनत्रयेण अनुवर्तमानेन अतिवृष्टिदुष्प्रभावेण विविधराज्येषु मृतानां संख्या ४४ जाता। मंगलवासरे सप्त जनाः मृत्युमुपगताः। चत्वारः उत्तराखण्डे , उत्तरप्रदेशः, राजस्थानं, पञ्चाबः इत्येतेषु एकैकश्च मृताः। 

  हिमाचलप्रदेशः, जम्मु काश्मीरं, हरियानम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुवर्तते। बहुत्र वीथयः सेतवश्च विशीर्य यात्रासुविधाः स्थगिताः जाताः। हिमाचले जाते अतिशीघ्रप्रलये वासस्थानानि वाहनानि च शिथिलानि अभवन्।

Monday, July 10, 2023

 पश्चिमवंगे अक्रमाः अनुवर्तन्ते। 

मरणानि १६।

कोल्कोत्ता> पश्चिमवंगे पञ्चायतनिर्वाचनानुबन्धतया  जातानि अक्रमप्रवर्तनानि दिनत्रयानन्तरमपि अनुवर्तन्ते। इतःपर्यन्तं १६ जनाः विविधप्रदेशेषु प्रचलिते संघट्टने हताः। राज्यारक्षकदलं केन्द्रसेना च निस्सहायतामनुभवति। 

  परन्तु, ६९७ मतदानस्थानेषु अद्य पुनर्मतदानं विधास्यतीति निर्वाचनाधिकारी राजीवसिन्हेन निगदितम्। गतदिने सायं राज्यपालः सि वि आनन्दबोसः दिल्लीं प्रस्थितः अस्ति। सः गृहमन्त्रिणं अमितशाहं सन्दृश्य राज्यस्य अवस्थां बोधयिष्यतीति सूच्यते।

 भौमान्तर्भागात् ध्वनेः कारणं भौमान्तर्भागचलनानि। आशङ्कायाः आवश्यता नास्ति इति अधिकारिणः।

  तिरुवनन्तपुरम्> केरलराज्ये विविधजिल्लासु समीपकाले भौमान्तर्भागात् जातः ध्वनिः भौमान्तर्भागचलनस्य परिणतफलमिति वातावरणनिरीक्षणकेन्द्रेण निगदितम्। विषयेऽस्मिन् आशङ्कायाः आवश्यकता नास्ति, घटनायाः सुक्ष्मावलोकनं कुर्वन्नस्ति इति दुरन्तनिवारणसमित्या आवेदितम्। विगते त्रिसप्ताहाभ्यन्तरे कासर्कोड्, तृश्शूर्,कोट्टयं जिल्लासु केषुचन प्रदेशेषु विविधेषु समयेषु भौमान्तर्भागात् ध्वनिः श्रूयते इति प्रतिवेदनमासीत्। जनानाम् आशङ्कनिवारणाय दुरन्तनिवारणसमित्या विशदीकरणं प्रदत्तम्।

 उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। नवदिल्यां जलोपप्लवः।

     नवदिली> उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। दिल्ली हरियाना  उत्तराखण्ड: राजस्थानः पञ्चाबः हिमाचलप्रदेश इत्येतेेेषुराज्येषु आगामिदिनेषु अतिवृष्टिः भविष्यति इति वातावरणनिरीक्षण-केन्द्रेण निगदितम्। जुलैमासस्य १४ दिनाङ्कपर्यन्तं वृष्टिः भविष्यति | शनिवासरे वर्षितया वृष्ट्या जलोपप्ल्वः वाहन-गमनागमनस्थगनम् च अभवताम्।

Sunday, July 9, 2023

 वैश्विकशान्तिसूचिकायां भारतस्य अपि उन्नतिः। प्रथमस्थाने ऐस्लन्ड्

   आविश्वशान्तिसूचिकायां ऐस्लन्डस्य पुनरपि प्रथमस्थानं प्राप्तम्।  विश्वराष्ट्रेषु शान्तिमानस्य मूल्याङ्कनं कुर्वता इन्स्टिट्यूट् ओफ् इक्कणोमिक् आन्ट् पीस् इत्यनेन प्रकाशितस्य वैश्विकशान्ति मूल्याङ्कनस्य नूतनप्रतिवेदनमनुसृत्य आविश्वं शान्तिमाने ऊनत्वं रेखाङ्कितम्।२०२३ संवत्सरीयसूचनानुसारं विश्वस्मिन् अधिकशान्तिः रेखाङ्कितं राष्ट्रम् ऐस्लन्ड् भवति। २००८ तमात् संवत्सरादारभ्य ऐस्लन्ड् राष्ट्रम् एतस्यां पट्टिकायां प्रथमस्थानमावहन्नस्ति। पट्टिकायां भारतस्य स्थानं १२६ इत्यस्ति। विगते संवत्सरे १२८ तमः असीत्। पट्टिकायां अफगानिस्थानम् अन्तिमम् भवति।   १६३ राष्ट्राणि पट्टिकायामस्याम् अन्तर्भवन्ति।

Friday, July 7, 2023

 चन्द्रयानं - ३ विक्षेपः १४ तमे दिनाङ्के। 


बङ्गलुरु> राष्ट्रेण आकाङ्क्षया प्रतीक्ष्यमाणः चन्द्रयानं तृतीयस्य विक्षेपः जूलाय् मासस्य १४ तमे दिनाङ्के भविष्यति इति 'ऐ एस् आर् ओ' संस्थाध्यक्षः एस् सोमनाथः अवदत्। मध्याह्नानन्तरं २. ३५ वादने श्रीहरिक्कोट्टा प्रदेशस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् एल् वि एम् - ३ इति विक्षेपणवाहनं चन्द्रयानपेटकं भ्रमणपथं प्रापयिष्यति। 

  आगस्तमासस्य २३ तमे दिनाङ्के चन्द्रोपरितले 'मृदु अवतारणं' [Soft landing] कारयितुमेव लक्ष्यम्। निश्चिते दिने विक्षेपः न कृतः चेत् तदर्थं १९ दिनाङ्कपर्यन्तं समयः अस्तीति सोमनाथेन निगदितम्। 

  निश्चितस्थाने अवतारणं न साध्यं चेत् अन्यत्र अवतरणाय क्रमीकरणं चन्द्रयानं - ३ पेटके अस्ति।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् ।