OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 21, 2023

 अद्य अन्ताराष्ट्रयोगदिनम् - वसुधैवकुटुम्बकमिति सन्देशः। 


कोच्ची> भारतस्य आस्तिकदर्शनेषु अन्यतमं योगदर्शनं कदापि धर्माधिष्ठितं [Religious] न भवति, तत्तु आन्तरिकपरिणामाय उपयुज्यमाना तन्त्रविज्ञानीयविद्या भवतीति योगाचार्यवर्येण सद्गुरुमहाशयेन उक्तम्। धर्मचिन्तायाः पूर्वमेव भारते योगः शास्त्ररूपेण विकासमार्जित इति सः प्रोक्तवान्। 

  'वसुधैवकुटुम्बकम्' इति महत्त्वपूर्णं तत्वमेव अस्मिन् वर्षे योगदिनाचरणस्य सन्देशरूपेण दीयते। आविश्वं १५० अधिकेषु राष्ट्रेषु योगाचरणकार्यक्रमाः विधास्यन्ति। 

Tuesday, June 20, 2023

 धनं विना स्थातुं न शक्यते। पाकिस्थानः कराच्ची नौकाश्रयं यु ए इ राष्ट्राय प्रदातुं सज्जते।

 इस्लामाबाद्> आर्थिकसमस्या अतितीव्रतया अनुवर्तिते सन्दर्भे अस्मिन् नौकाश्रयस्य प्रवर्तनदायित्वं यु ए इ राष्ट्राय प्रदातुं पाकिस्थानः सज्जते। अन्ताराष्ट्रियनाणयनिधेः (I M F) ऋणलब्धये अनिश्चितत्वे दुरापन्ने सन्दर्भे अस्मिन् तात्कालिकरूपेण धनसमाहरणार्थमेव एषः प्रक्रमः।

 महाकवि कालिदासदिवसस्योपलक्ष्ये उज्जयिन्यां  विशिष्टव्याख्यानमायोजितम् ॥

-वार्तासंयोजक: डॉ.दिनेश चौबे 

   उज्जयिनीस्थे महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतसाहित्य-विशिष्टसंस्कृत-विभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढशुक्ल द्वितीया तदनु विंशतितमेदिनाङ्के मङ्गलवासरे महाकवि-कालिदासदिवस महोत्सवस्योपलक्ष्ये आषाढस्य प्रथमदिवसे महाकवि कालिदासस्य वागर्चनम् इति विषये विशिष्टव्याख्यानम् एवञ्च स्वरचितसंस्कृतकाव्यपाठस्य आयोजनं विश्वविद्यालयस्य  योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे अभूत् ।महाकवि कालिदासस्य जयन्त्यावसरे आयोजिते कार्यक्रमे।  महाकविकालिदासस्य  प्रमुखकृतीनां पाठः विश्वविद्यालयस्य छात्रै: प्रस्तुतम्।

अन्ताराष्ट्रिय योगदिनम् : आर्ट्टिक्-अन्टार्टिक् भारतीयगवेषणकेन्द्रेषु योगासनप्रदर्शनाय सज्जिताः इति आयुष् मन्त्रालयम् ।

- रेष्मा.एस्.राज्

   अन्ताराष्ट्रिययोगदिने आर्ट्टिक्-अन्टार्टिक् स्थानॆषु विद्यमानेषु भारतीयगवेषणकेन्द्रेषु योगप्रशिक्षणं भविष्यति। आर्ट्टिक् प्रदेशस्थ हिमाद्रि तथा अन्टार्टिक् प्रदेशस्थ भारतिगवेष्ण केन्द्राभ्यां साकं माध्यन्दिनीय रेखायाः (PRIME MERIDIAN) पार्श्वे विद्यमानानि राष्ट्राण्यपि योगप्रदर्शने भागं करिष्यन्तीति आयुष् मन्त्रालयेन ख्यापितम्। एवं च OCEAN RING OF YOGA इति संस्थायाः नेतृत्वे अमेरिक्का, रूस्, पोर्चुगल्, मोरोक्को आदि चतुर्त्रिंशत् राष्ट्रेषु विद्यमानेषु भारतीय महानौकानिलयेषु च योगदिनाचरणं भविष्यतीति अधिकारिणः संसूचितवन्तः। जूण् एकविंशत्यां न्यूयोर्क्कस्थ संयुक्तराष्ट्रसमितेः (UNITED NATIONS) केन्द्रकार्यालये प्रधानमन्त्रिणः नरेन्द्रमेदिनः साध्यक्षत्वे राष्ट्रान्तरीय योददिनस्य समारम्भः भविष्यति। उपराष्ट्रपतिः जगदीप् धनकरमहोदयस्य उत्तरदियित्वे राष्ट्रतलाचरणानि मध्यप्रदेशस्थ जबल्पूरे च प्रारब्स्यति। पृतन्या-नाविक-व्योम सेनया सह ऎ.टि.बि.पि, बि.एस्.एफ्, बि.आर्.ओ सेनासंघाः च संयुक्तरीत्या योगप्रदर्शनं करिष्यति।

Monday, June 19, 2023

 द्विदिवसीयराष्ट्रियसंस्कृतसम्मेलनं मध्यप्रदेशे सञ्जायते।

-वार्ताहर:-कुलदीपमैन्दोला।

संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा शिक्षासंस्कृति- उत्थानन्यासः संस्कृतशिक्षकसङ्घदिल्ली च संयुक्ताश्रयेन २४-२५ जून २०२३ दिनाङ्के राष्ट्रियसंस्कृतसम्मेलनं समायोजयन्ति। मध्यप्रदेशस्य बागसेवनियाभोपाले केन्द्रीयसंस्कृतविश्वविद्यालयपरिसरे द्विदिनात्मकस्य राष्ट्रियसंस्कृतसम्मेलनस्य आयोजनं भविष्यति। द्विदिवसीयसम्मेलने राष्ट्रियशिक्षानीतिः २०२० कार्यान्वनाय संस्कृतशिक्षायां विचारविमर्शार्थं विचारप्रस्तावा: आमन्त्रिताः सन्ति। प्राप्ताः विचारप्रस्तावा: केन्द्रसर्वकाराय प्रेषिताः भविष्यन्ति। सम्मेलने दूरगामिनां, परिणामकारिणां, विशेषविचाराणाम् महाकुम्भे भागं ग्रहीतुं राष्ट्रयज्ञे भवतः वैचारिकसहकार्यं प्रदातुं आह्वानं कृतम् अस्ति।

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Saturday, June 17, 2023

 चक्रवातः - एकस्यापि जीवापायः न अभवत्। सम्यक् पूर्वसज्जीकरणं कृतम् इति अमित शाह।

  गान्धिनगर्> राज्यसर्वकाराणां केन्द्रसंस्थायाः च युगपत् प्रवर्तनेन बिपोर्जोय् नाम चक्रवातमनुवर्त्य गुजरात्तेषु कस्यापि जीवापायः न अभवत् इति गृहमन्त्रिणा अमित शाहेण प्रोक्तम्। ३४०० ग्रामेषु वैद्युतिबन्धः छेदितः। तेषु१६०० ग्रामेषु वैद्युतिः पुनस्स्थापिता। सर्वेषु ग्रामेषु विंशतिदिनाङ्काभ्यन्तरे वैद्युतिं पुनस्स्थापयिष्यति।१.८ लक्षं जनाः  ८३,००० जन्तवः च सुरक्षितस्थानेषु नीताः आसन्।

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Friday, June 16, 2023

 प्राकृतभाषाविभागद्वारा आयोजिता व्याख्यानशृङ्खला

     नवदेहलीस्थ-श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतभाषाविभागेन जूनमासस्य द्वयोः दिवसयोः विशिष्टव्याख्यानानामायोजनं कृतम्। यत्र जूनमासस्य 09-तमे दिनाङ्के शुक्रवासरे विश्वविद्यालयस्य सारस्वतसाधनासदनस्य वाचस्पतिसभागारे प्राकृतभाषायाः द्वयोः विदुषोः ऑनलाइन-ऑफलाइन-माध्यमेन व्याख्यानमभूत्। तत्र 'प्राकृतभाषाओं का विकासक्रम' इतिविषयमधिकृत्य प्रथमं व्याख्यानं प्रो.जगतरामभट्टाचार्यद्वारा प्रदत्तम्। यस्मिन् प्राकृतभाषाणामितिहासः विकासश्च बहुप्रमाणैः सह तथ्यतः व्याख्यातम्। तथा च द्वितीयं व्याख्यानं डॉ.सुमतकुमारजैनमहोदयेन 'प्राकृतभाषा और साहित्य का महत्त्व एवं उनकी उपयोगिता' इतिविषयमाधृत्य व्याख्यानं दत्तम्।

 'बिपोर् जोय्' भूतलमस्पृशत् - महान् विनाशः। 

+ एकलक्षं जनाः अपनीताः। 

+ भूतलस्पर्शः सार्धदशदिनैः। 

अहम्मदाबादः> गुज्रालराज्यस्य तटप्रदेशान् प्रकम्पयन् बिपोर् जोय् अतितीव्रचक्रवातः ह्यः सायं सार्धषड्वादने कच् जनपदे भूतलं प्राविशत्। प्रतिहोरां शताधिक कि मी वेगेन वीतस्य चक्रवातस्य दुष्प्रभावेन असंख्याः वृक्षाः सप्तशताधिकाः विद्युतस्तम्भाश्च उन्मूलिताः। बहूनि गृहाणि विनाशितानि।

 विद्यालये शुल्कत्वेन अपशिष्टम् -  नैजीरियाभियोजना नूतनादर्शः। 

लेगोस् [नैजीरिया]> नैजीरियाराष्ट्रस्य लेगोस् नगरे प्रवृत्तिपथमानीतायाः नूतनाभियोजनायाः प्रयोजनद्वयमस्ति। नगरं  मालिन्यमुक्तं भविष्यति, तथा च शुल्कार्पणाशक्यानां स्थगिताध्ययनछात्राणां विद्यालयं प्रति पुनरागमनम्। 

  आफ्रिक्कन् क्लीन् अप् इनिष्यियेटीव्   [African Clean up Initiative] नामिकया आफ्रिक्कायाः शुद्धीकरणसंरम्भसंस्थया   अभियोजनेयम् आविष्कृता। लेगोसनगरस्थेषु  विद्यालयेषु भग्नानि  पलास्तिकभाजनानि, जीर्णाः कूप्यः इत्यादीनि पुनरुपयोगयोग्यानि अपशिष्टानि एव छात्रेभ्यः विद्यालयशुल्करूपेण विद्यालयाधिकारिणः स्वीकुर्वन्ति। अपशिष्टवस्तूनां मूल्यं शुल्कतया मान्यते। विद्यालयैः सञ्चितानि मालिन्यानि उपर्युक्तसंघटनेन संस्कुर्वन्ति। इदानीं ४० विद्यालयाः अस्यामभियोजनायां भागं स्वीकुर्वन्तः सन्ति। 

  छात्रैः आनीतानां उच्छिष्टखण्डसञ्चयानां विक्रयेण लब्धं धनं छात्राणां सरूपवेष पुस्तकादीनां क्रयणाय उपयुज्यते। येषां गृहे उच्छिष्टखण्डसञ्चयः नास्ति ते वीथ्यादिभ्यः संगृह्य विद्यालयमानयन्ति। अतः वीथीपार्श्वाश्च स्वच्छाः भवेयुः  इति अस्याः अभियोजनायाः परिणतिः।

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Thursday, June 15, 2023

 आराष्ट्रं विद्यालयेषु परं योगपरिशीलनम्।

परिशीलकनियुक्तिकार्यक्षेपाः आरब्धाः। 

नवदिल्ली> भारते सर्वत्र विद्यालयेषु योगानुष्ठानपरिशीलनार्थं परिशीलकान् नियोक्तुं केन्द्रप्रशासनस्य आयुष्-शैक्षिकमन्त्रालयाभ्यां प्रक्रमाः आरब्धाः। योगानुबन्धकर्मावसराणां सृष्टिरपि अनेन पदक्षेपेणोद्दिश्यते। 

  एन् सि ई आर् टि पाठ्याभियोजनायां पूर्वमेव योगः पाठ्यरूपेण वर्तमानः अस्ति। केषुचित् राज्यस्तरीयपाठपुस्तकेष्वपि योगदर्शनमधिकृत्य पाठाः सन्ति। किन्तु केवलं सिद्धान्ताध्ययनं न तु प्रयोगिकपरिशीलनमित्यत एव परिशीलकानां नियुक्त्यर्थं प्रक्रमाः आरब्धाः इति आयुष् मन्त्रिणा सर्बानन्द सोनोवाल् वर्येण निगदितम्।

   यथा विद्यालयेषु इदानीं कायिकपरिशीलनं प्रचलति तथा योगाभ्यासे परिशीलनं दातुं 'योगपरिशीलकः' इति पदसृष्टिः भविष्यति। दिल्ली गोवा उत्तरप्रदेशः इत्येषु राज्येषु तत्तत्प्रशासनानां अधीनतया योगपरिशीलनं प्रचलन्त्येव। एतादृशरीत्या योगपरिशीलनं आराष्ट्रं व्यापयिष्यते इति मन्त्रिणा स्पष्टीकृतम्।

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।

 कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रिय-विमाननिलये अग्निबाधा अभवत्।

   कोल्कत्ता> कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रीयविमान-निलये नितराम् अग्निबाधया दुरापन्ना। ह्यः रात्रौ दशाधिकनववादने प्रस्थानविश्रमालयस्य समीपे एव अग्निबाधया दुरापन्ना इति प्रतिवेदनानि सूचयन्ति। अग्निशमनाय अग्निसेना प्रयतते। अग्निर्व्याप्ते सन्दर्भे घटनास्थलात् जनाः अन्यत्र नीताः। कोऽपि न व्रणिताः। केन्द्रव्योमयानमन्त्री ज्योतिरादित्यसिन्द्या घटनामधिकृत्य विशदान्वेषणाय आदेशं दत्तवान्।

Wednesday, June 14, 2023

 जोय् - गुजराते ४७,००० जनाः अपनीताः। 

अहम्मदाबादः> बिपोर् जोय् चक्रवातं प्रतिरोद्धुं गुजरातस्य तीरप्रदेशेभ्यः ४७,००० जनाः सुरक्षितस्थानं नीताः। इदानीं पोर्बन्तरस्य दक्षिणपश्चिमभागे वर्तमानः चक्रवातः गुरुवासरे सायं कच्  जनपदस्थे जक्कावु प्रदेशे भूतलं स्प्रक्ष्यतीति गण्यते। 

   गुजरातराज्ये ६७ रेल् यानानि पूर्णतया ४८ संख्याकानि अंशतया च १६ तमदिनाङ्कपर्यन्तं सेवानिरुद्धानि कृतानि। द्वारकायां बस्यानसेवा स्थगिता।

 विश्वचषकक्रीडायाः मेसिः विरमति। 

लयोणल् मेस्सिः 

बीजिंग्> आगामिन्यां विश्वचषकपादकन्दुकस्पर्धायां क्रीडकरूपेण न भविष्यतीति अर्जेंटीनायाः वरिष्ठक्रीडकेण मेस्सिवर्येण सूचितम्। २०२२ तमे खत्तर् विश्वचषकक्रीडायां अर्जेंटीनां किरीटप्राप्तिं नीतवान् दलनायकः चीनीयवार्तामाध्यमाय दत्ते अभिमुखे एव एतादृशं स्पष्टीकृतवान्। २०२६ तमे वर्षे यू एस्, कानडा, मेक्सिको राष्ट्रेषु प्रचाल्यमाने विश्वचषके आत्मना क्रीडकरूपेण भवितुं साध्यता नास्तीति मेस्सिवर्येण उक्तम्। किन्तु प्रेक्षकरूपेण भविष्यामीति सः अन्ववदत्।

Tuesday, June 13, 2023

 जि - २० प्रवर्तकसमित्युपवेशनं समारब्धम्। 

कोच्ची> जि २० राष्ट्राणां शिखरसम्मेलनस्य अंशतया सम्पद्यमानं प्रवर्तकसमित्याः उपवेशनम् अद्य केरलस्य कोच्चीनगरे आरब्घम्। जि २० राष्ट्राणां नयरूपीकरणाय चर्चा सम्पन्ना। 

  केन्द्रवित्तमन्त्रालयस्य मुख्यः आर्थिकोपदेष्टा डो  वि अनन्तनागेश्वरः, समित्याः सहाध्यक्षः ब्रिटनस्य एछ् एम् वित्तकोशगृहस्य उपनिदेशकः टोम् हेमिङ्वे इत्येतौ चर्चायाः नेतृत्वमावहतः। 

  बुधवासरे समाप्यमाने अस्मिन्नुपवेशने आगोलार्थिकसमस्याः चर्चाकेन्द्रं भविष्यति।  भोजन-ऊर्जारक्षितावस्थया जायमानाः  आर्थिकसमस्याः, पर्यावरणव्यत्ययेन परिवर्तननयेन च जायमानाः आर्थिकदुर्घटाः इत्यादयः चर्चाविषयाः भविष्यन्ति।