OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 12, 2023

 'बिपोर् जोय्' गुज्रालं प्रति; केरले वर्षाकालः दुर्बलः अभवत्। 

अनन्तपुरी> आरबसमुद्रे सञ्जातः अतितीव्रः चक्रवातः बिपोर् जोय्' नामकः गुजरातराज्यस्य कच् सौराष्ट्रप्रदेशं प्रति सञ्चरति। १५ तमे दिनाङ्के गुज्रालस्य माण्डवी तथा पाकिस्थानस्य कराच्ची प्रदेशयोः मध्ये १५०किमी शीघ्रतया भूतलं स्प्रक्ष्यतीति पर्यावरणविभागेन निगदितम्। भूतलस्पर्शानन्तरं   दुर्बलो भूत्वा न्यूनमर्दरूपेण रूपान्तरं भविष्यति। 

  गुज्रालस्य कच्, द्वारका, पोर्बन्तर्, जामनगरं,राजकोट्, मोर्बि इत्यादिषु जनपदेषु अतिशक्ता वर्षा भविष्यति।

Sunday, June 11, 2023

 विमानभग्नेन आमसोण् वने लग्नाः चत्वारः बालाः ४० दिनानामनन्तरं रक्षां प्राप्तवन्तः।

रक्षां प्राप्तवन्तः बालकाः सैनिकैः साकम्। 

बागोत्ता [कोलम्बिया]> अद्भुतम् एतदतिजीवनम्! मेय् मासस्य प्रथमेदिने आमसोणस्य वृष्टिवनान्तर्भागे दुरापन्नायां विमानदुर्घटनायां तिरोभूताः चत्वारः बालाः ४० दिनानि यावत् दीर्घितस्य अनुस्यूतान्वेषणस्य अन्ते सजीवाः दृष्टाः। ११ मासायुः क्रिस्टिनः, टिन् नोरिल् [४], सोलेमि [९], लेस्ली नामिका बालिका [१३] इत्येते वन्यमृगैः विषसर्पैः अन्यैः क्षुद्रजीविभिः च पूर्णे आमसोणवनान्तर्भागे अतिजीवनाय युद्ध्वा अद्भुतं पुनर्जन्म सम्प्राप्ताः। विमानयात्रिकाः अन्ये - बालकानां माता, बन्धुः, विमानचालकश्च - दुर्घटनास्थाने एव मृत्युमुपगताः। 

  कोलम्बियसैन्यस्य ब्रिगेडियर् जनरल् पदस्थः पेट्रो साञ्चसि इत्यस्य नेतृत्वे असंख्यैः सैनिकैः कृतेन 'ओपरेशन् होप्' [प्रत्याशादौत्यम्] इति रक्षाप्रवर्तनेनैव वनवासिवंशीयाः बालकाः जीवनं प्रत्यागताः।

Saturday, June 10, 2023

 न्युयोर्के प्राणवायुं न्यूनीकृत्य धूमः प्रसरति। मुखावरणधारणाय निर्देशः, विमानाः विलम्बिताः। 


-राणिमोल् एन् एस्

   .टोरन्टो> कानडादेशे वनाग्निप्रसरणेन अमेरिकादेशेऽपि वायुप्रदूषणम् अतितीव्रम् जातम्। प्रचण्डधूमप्रसरणस्य कारणेन अनेकेषु स्थानेषु जाग्रतानिर्देशः प्रदत्तः। अधिकारिभिः जनाः आदिष्टाः यत् कारणं विना बहिः मा गच्छन्तु, गच्छन्ति चेत् एन्-९५ मुखावरणम् अवश्यं धारणीयम् इति। न्यूयोर्क् नगरे वायुगुणवत्तासूचकाङ्के (Air Quality Index) ५०० मध्ये ४८४ एव वायुप्रदूषणस्य स्तरः। नगरेषु मुक्तस्थलेषु मेलनादिकार्यक्रमाः न आयोजितव्याः इत्यपि अधिकारिभिः जनाः आदिष्टाः। बुधवासरे रात्रौ यावत् फिलाडेल्फियानगरे वायुप्रदूषणस्य स्तरः ४२९ यावत् अभवत् इति प्रतिवेद्यते।

Thursday, June 8, 2023

 केरले 'के - फोण्' नामकाभियोजना समारब्धा। 

अनन्तपुरी> केरलराज्ये निर्धनानां कृते निश्शुल्काम्  अन्तर्जालसुविधां दातुं राज्यप्रशासनेन आविष्कृता के - फोण्' (Kerala Fiber Optic Network) नामिका अभियोजना मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिता।निर्धनानां  २० लक्षं संख्याकानां परिवाराणां कृते निश्शुल्केनैव अतिशीघ्रा अन्तर्जालसुविधा दास्यते। अन्येषां कृते मितमानेन दास्यते। 

  १७,४१२ सर्वकारीयकार्यालयेषु एतत्कालाभ्यन्तरे के फोणीयसंबन्धः कृतः। नवसहस्राधिकं गृहेषु सम्बन्धाय व्यवस्था कृता। 

  प्रतिनिमिषं २० एम् बि इत्याधारवेगेन के फोण् द्वारा अन्तर्जाललब्धये केवलं  २९९ रूप्यकाणि प्रतिमासं आवश्यकानि। २५० एम् बि पि एस् शीघ्रपर्यन्तं अन्तर्जाललब्धिः भविष्यति।

 वर्षाकालः समागच्छति। 

अनन्तपुरी> वर्षाकालः भारतं समागच्छति। आरबसमुद्रे सञ्जातः 'बिपोर्जोय्' नामकः चक्रवातः अतितीव्रः अभवत्। मण्सूण् वर्षाकालस्य सविशेषताः अनुकूलाः जायन्ते इति भारतीयपर्यावरण विभागेन निगदितम्। दिनद्वयस्याभ्यन्तरे वर्षाकालः केरलं सम्प्राप्स्यति। 

  गतसाप्ताहिकेन आकेरलं तत्र तत्र सौदामिनीवाताभ्यां सहिता वर्षा वर्षति।

Wednesday, June 7, 2023

 अफ्गानिस्थाने विद्यालयद्वये विषप्रयोगः - ८० बालिकाः आतुरालयं प्रवेशितवत्यः। 

काबूल्> अफ्गानिस्थाने सारे पुल् नामके प्रदेशस्थे विद्यालयद्वये ८० बालिकाः विषबाधिताः इत्यतः आतुरालयं प्रवेशिताः। शनिरविवासरयोः बालिकाः आतुरालयप्रविष्टाः इति प्रदेशस्य शैक्षिकनिदेशकः मुहम्मद रह्मानिः अवदत्। प्रथमकक्ष्यातः षष्टकक्ष्यापर्यन्तं पठन्त्यः एताः बालिकाः। 

  विद्वेषहेतुतया येनकेनापि विषप्रयोगः कृतः इति रह्मानिना सूचितम्। बालिकानां स्वास्थ्यं समीचीनमिति तेन निवेदितम्। किन्तु कीदृशरीत्या बालिकाः विषबाधिताः अभवन्नित्यस्मिन् विषये स्पष्टीकरणमावश्यकम्।

Monday, June 5, 2023

 जलं विना जीवितुं शक्याः द्विषष्टि सस्यविशेषाः संदृष्टाः।

 पश्चिमपर्वतमण्डलेषु अतिनिर्जलीकरणं सोढुं शक्याः द्विषष्टि संख्याकाः सस्यविशेषाः  वैज्ञानिकैः संदृष्टाः। जलदौर्लभ्यस्थलेषु अपि एतेषां सस्यविशेषाणां अतिजीवनं सुसाध्यं भवति। अन्येषां सस्यानाम् अतिजीवनाय अशक्येषु प्रदेशेषु अपि एते सस्यविशेषाः पुष्टिं प्राप्स्यन्ति। एते  'डेसिक्केषन् टोलरन्ट् वास्कुलार् ' इति नाम्ना विख्याताः। पूर्वम् एतानि सस्यानि अधिकृत्य कृतानि अध्ययनानि न्यूनमासीत्। अत एव एतान् सस्यविशेषानधिकृत्य लोकः न ज्ञातः इति वैज्ञानिकाः मन्यन्ते। पूनायाः अगार्कर् अनुसन्धानकेन्द्रस्य वैज्ञानिकाः एव सस्यविशेषाणां संद्रष्ट्रारः। नूतनतया संदृष्टेषु सस्येषु १६ संख्याकाः  सस्यविशेषाः केवलं भारते एव द्रष्टुं शक्यन्ते। द्वादश सस्यविशेषाणां पश्चिमपर्वतमण्डले एव सान्निध्यमस्ति। अध्ययनमिदं पश्चिमपर्वतमण्डलस्य जैववैविध्यमधिकृत्य अधिकज्ञानाय सहायकं भवति।

Saturday, June 3, 2023

 ओडिषायां रेल्यानयोः मिथः घट्टनेन दुरापन्ने अपघाते २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः।

   भुवनेश्वर्> ओडीषायां रेल्यानौ लोहमार्गात् भ्रंशयित्वा २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः। बालेश्वर् जिल्लायां बहानागेषु एव दुर्धटनेयं दुरापन्ना। षालिमार् देशात् (कोल्कत्ता) चेन्नै सेन्ट्रल् रेलयाननिलयं प्रति प्रस्थितः कोरोमाण्डल् एक्स्प्रस्, पण्ययानयोः मिथः घट्टनेन यानस्य चक्राणि यानपदात् स्खलितानि। इदानीं रात्रौ अपि रक्षाप्रवर्तनानि अनुवर्तितानि। प्रधानमन्त्री नरेन्द्रमोदी दुरन्तबाधितेभ्यः साहाय्यं दातुम् अनुज्ञां दत्तवान्।

Thursday, June 1, 2023

 भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति। 

 नवदिल्ली> भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, 'सत्यमेव जयते' इति आप्तवाक्यम् च उल्लिखितम्। अन्तर्राष्टिय-अङ्केषु ७५ इति मूल्यमपि रेखाङ्कितमस्ति। नाण्यकस्य पृष्टभागे नूतनसंसदभवनस्य चित्रम् आलिखितम्। अधोभागे'सन्सद् सङ्कुल' इति देवनागरीलिप्यां तथा 'पार्लमेन्ट् मन्दिरम्' इति आङ्लभाषायामपि उल्लिखितमस्ति। नाण्यकस्य वामभागे 'भारत' इति देवनागरीलिप्या लिखितमस्ति। दक्षिणभागे 'इन्ट्या' इति आङ्गलभाषायां लिखितमस्ति। ५०% रजतम्,४०% ताम्रं, ५% यशदं,५% निकेलम् इत्यादयः धातवः समावेश्य चतुर्भागयुक्तः मिश्रधातुरूपयुज्य (Aloy) एव नाण्कं निर्मितम्। अनेन सह एका स्मारकचित्रमुद्रा (commemorative postage stamp) अपि प्रकाशिता वर्तते।

Tuesday, May 30, 2023

 चेम्मण्डा शारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विरामकालवर्गः समारब्धः।

  त्रिश्शिवपेरूर्> चेम्मण्डा शारदागुरुकुले प्रचलितनृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकः विशेषवर्गः समारब्धः।  वर्गस्य उद्घाटनं चेन्नई कलाक्षेत्रं प्रीति नीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता अजितन् वारियर् आद्ध्यक्षं निरवहत्। कुमारी कृष्णप्रिया प्रार्थनां,श्रीजा भगिनी स्वागतं तथा कुमारी लक्ष्मीप्रिया कार्तज्ञ्यं च कृतवत्य:। नृत्त-संगीत-संस्कृतविषयेषु छात्रेभ्यः प्राथमिकज्ञान-प्राप्तिः एव कार्यक्रमस्य उद्देश्यः इति गुरुकुलस्य प्राध्यापिका डा. वन्दना अवदत्।

Sunday, May 28, 2023

 ऐतिहासिक: निमेष:, गर्वस्य नवसंसद्भवनम् उद्घाटितम्।

-राणिमोल् एन् एस्

    दिल्ली> प्रधानमन्त्री नरेन्द्रमोदी जुलाई मासस्य २८ तमे दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनमकरोत्। कार्यक्रमस्य प्रथम पाद: महात्मागान्धिप्रतिमायाः समीपे प्रात: ९:३०वादने होम-पूजादयेभ्यो आरभ्य प्रधानमन्त्रिणः भाषणेन समाप्तः। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:।लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। कार्यक्रमस्य द्वितीयचरणस्य आरम्भ: १२ वादने राष्ट्रगीतेन अभवत्। राज्यसभायाः उपाध्यक्षः स्वागतभाषणमकारयत्।

   तदनन्तरं राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः माता द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्येतयोः सन्देशं लोकसभायाः उपाध्यक्षः अपठत्। अस्मिन्नवसरे लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अपराह्ने २.३० वादने प्रधानमन्त्रिणः नरेन्द्रमोदिनः भाषणेन कार्यक्रम: समाप्तः।

Saturday, May 27, 2023

 गतिनिर्णयोपग्रहः एन् वि एस् - ०१ इत्यस्य विक्षेपः २९ तमे दिनाङ्के। 

बङ्गलूरु> भारतस्य गतिनिर्णयोपग्रहः एन् वि एस् - ०१ नामकः अस्मिन् मासे २९ तमे दिनाङ्के विक्षेपिष्यते इति ऐ एस् आर् ओ संस्थया निगदितम्। प्रभाते १०. ४२ वादने श्रीहरिक्कोट्टस्थस्य सतीश् धवान् बहिराकाशकेन्द्रस्य द्वितीयात् विक्षेपणस्थानादेव विक्षेपणम्। 

  आकाशे स्थले समुद्रे च अन्तर्भूतानि गतिनिर्णयानि दुरन्तनिवारणानि इत्यादीनि निर्वोढुम् अनेन शक्यते। राष्ट्रस्य स्वकीयगतिनिर्णयसंविधानं 'नाविक्' [Navigation with Indian Constellation] इति  परियोजनायां विभावितायाः द्वितीयपरम्परायाः प्रथमः भवत्ययमुपग्रहः।

 शास्त्रतत्त्वानाम् आविर्भावः वेदात् एव भवति। पश्चात् तानि विदेशीयानाम् आविष्कारः अभवत् इति ऐ एस् आर् ओ अध्यक्षः।

-रमा टि के

    भोपाल्> शास्त्रतत्त्वानाम् आविर्भावः वेदात् भवति इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेण श्री सोमनाथेन उक्तम्। बीजगणितं, वर्गमूलं, होरासिद्धान्तः, वास्तुशास्त्त्रं, प्रपञ्च रूपं, विविधधातून्यधिकृत्य अध्ययनं, व्योमयानं इत्यादि विषयाण्यधिकृत्य अध्ययनानि तत्त्वानि च प्रथमं वेदेभ्यः एव सन्दृष्टानि। आरबराष्ट्रात् यूरोप्पेषु व्याप्तानि भारतीयतत्त्वानि पश्चात् विदेशीयवैज्ञानिकानां योगदानरूपेण परिवर्तितानि अभवन् इति तेन निगदितम्। उज्जयिन्यां महर्षि पाणिनि -संस्कृत - वैदिक - विश्वविद्यालये बिरुददानकार्यक्रमे भाषमाणः आसीत् एषः महाभागः। 

  भारतीयवैज्ञानिकैः तदानीन्तनकाले उपयुक्ता भाषा संस्कृतभाषा आसीत्। गुरुमुखात् श्रुत्वा कण्ठस्थीकरणम् इत्येवं प्रकारेणैव ज्ञानविनिमयः प्रचलितः। तत्पश्चात् देवनागरीलिपिम् उपयोक्तुमारभत। पाणिनिमहर्षिणा व्याकरणनियमानि च व्यरचयत्। वैज्ञानिकाः अभियन्तारः च इदानीं संस्कृतस्य प्राधान्यं प्रत्यभिज्ञातवन्तः। संगणकाय अत्यन्तम् अनुयोज्या भाषा संस्कृतं भवति। भाषायाः अस्याः सम्भावनामधिकृत्य अधिकानि अध्ययनानि अपि प्रचलितानि सन्ति इति सः अवदत् ।

  ज्योतिशास्त्रं, वैद्यशास्त्रं, भौतिकशास्त्रं, रसतन्त्रं, व्योमयानशास्त्रम् इत्यादिषु विषयेषु नूतनाविष्काराः प्रथमतया संस्कृतभाषायामेव रचिताः। ते अद्यापि पूर्णतया न बहिरागताः। अष्टमशतकेषु आविष्कृतानि ज्योतिश्शास्त्रसम्बन्धीनि विज्ञानानि आधारीकृत्य प्रकाशितः सूर्यसिद्धान्तः नाम ग्रन्थः अग्निबाणवैज्ञानिकं तं हठादाकर्षत् इति सोमनाथवर्येण निगदितम्।

 किं पृथिवी पलास्तिकात् मुक्तिं प्राप्स्यति? पलास्तिकं खादन्तान् कवकान् आविष्कृत्‍य चीनदेशस्य गवेषकाः:।

-राणिमोल् एन् एस्

 चीनदेशस्य गवेषकैः पलास्तिकमालिन्यानां संसाधनस्य नूतना सम्भावना प्रकाशिता। सम्प्रति विश्वस्मिन् पलास्तिक-अवशिष्टानां पुनः प्रयोगः अथवा तापोर्जरूपेण परिवर्तनमेव क्रियते। तदा अपि तस्मात् द्विगुणाधिकानि पलास्तिकअवकराणि स्थले समुद्रे च अवशिष्यन्ते। अस्य उन्मूलनस्य विषये सक्रियरूपेण गवेषणान् कुर्वन्नपि वैज्ञानिकदृष्ट्या कोऽपि प्रयासः सफलो न अभवत्। अस्मिन् सन्दर्भे एव पलास्तिकं खादन्तः कवकाः (fungus) आविष्कृतवन्तः इति उक्त्वा चीनदेशस्य गवेषकाः बहिरागताः। क्यू गार्डन्स् इत्यस्य मतानुसारम् अद्यावधि पलास्तिकस्य भङ्गं कर्तुं समर्थाः ४३६ कवकविभेदाः जीवाणवश्च आविष्कृताः। चीनदेशस्य समुद्रतटीयलवणदलेषु एव एतैः विशेषं 'भौम प्लाटिस्फियर्' आविष्कृतम् इति क्यूनगरस्य रॉयल वनस्पति उद्यानेन (Royal Botanical Gardens) ज्ञापितम्।

Thursday, May 25, 2023

 मणिप्पुरे पुनः संघर्षः। गुलिकास्त्रक्षेपेण एकः मारितः।

    गुवाहत्ति> विभागद्वयोः मध्ये दुरापन्ने संघर्षे गुलिकास्त्रक्षेपेण एकः हतः। द्वौ व्रणितौ अभवताम्। आक्रमकारिणः गृहाणि अग्निसादकरोत् इति प्रतिवेदनमपि अस्ति। विष्णुपूर् जिल्लायां बुधवासरे एव घटनेयं दुरापन्ना। प्रदेशे संघर्षावस्थां परिगणय्य अधिकाः रक्षिपुरुषाः अर्धसैनिकविभागाः च नियुक्ताः।

Wednesday, May 24, 2023

 चन्द्रयान्-३; विक्षेपणं जुलैमासे। चन्द्रमण्डले 'लान्टर्' अवतारयिष्यते; सज्जता अन्तिमपदे।

- राणिमोल् एन्‌ एस्

चन्द्रयानम्-२ मिशनस्य भागतया लान्टर् अवरोहणस्य असफल-प्रयासस्य चतुर्वर्षानन्तरं भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO)  पुनरपि चन्द्रयानयोजनायै नियोगः स्वीकृतः। नूतननियोगस्य चन्द्रयान्-३ इत्यस्य विक्षेपणम् आगामिनि जुलैमासे भविष्यति इति प्रतीक्ष्यते। 

      श्रीहरिक्कोटा-नगरस्य सतीष् धवान् बहिराकाश-विक्षेपणनिलयात् एव एतस्य प्रयोगः भविष्यति। अस्य सज्जता यू आर् रावु उपग्रहकेन्द्रे भवति। जुलाई-मासस्य मध्यभागे यावत् 'मार्क्-३' इति भारतस्य बृहत्तमे रॉकेट्- विक्षेपण-वाहनेन चन्द्रयानम्-३ इत्यस्य विक्षेपणं करणीयमित्येव भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य लक्ष्यम्। एतस्य सज्जीकरणानि अन्तिमपदे इति सङ्गठनस्य अधिकारिणान् उद्धृत्य 'इन्डिया टुडे' वार्तापत्रिकया प्रतिवेद्यते।

Tuesday, May 23, 2023

केरळेषु विरामकालीन-संस्कृताध्यापक-शक्तीकरण-शिबिरं परिसमाप्यते।

आलुवादेशः

आलुवा-कोच्ची> विरामकालीन-चतुर्दिनात्मकस्य संस्कृताध्यापक-शक्तीकरणकार्यक्रमस्य द्वितीयं परिशीलनशिबिरं च परिसमाप्यते। प्रादेशिक-साधनासम्पत्ति-केन्द्रेण (BRC) केरळस्य विविधेषु केन्द्रेषु शिबिराणि आयोजितानि सन्ति। गुरुवासरे कार्यक्रमस्य समापनं भविष्यति।

पट्टाम्बीदेशः


Monday, May 22, 2023

पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:

इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।

(डॉ. दिनेश चौबे)

 उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य  आध्यक्षत्वे कार्यक्रमोऽयं  भविष्यति।  समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण  इसरो अध्यक्षः  श्रीधरसोमनाथवर्य:  एवञ्च उज्जयिनी- सांसद:  अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।