OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 3, 2023

 ओडिषायां रेल्यानयोः मिथः घट्टनेन दुरापन्ने अपघाते २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः।

   भुवनेश्वर्> ओडीषायां रेल्यानौ लोहमार्गात् भ्रंशयित्वा २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः। बालेश्वर् जिल्लायां बहानागेषु एव दुर्धटनेयं दुरापन्ना। षालिमार् देशात् (कोल्कत्ता) चेन्नै सेन्ट्रल् रेलयाननिलयं प्रति प्रस्थितः कोरोमाण्डल् एक्स्प्रस्, पण्ययानयोः मिथः घट्टनेन यानस्य चक्राणि यानपदात् स्खलितानि। इदानीं रात्रौ अपि रक्षाप्रवर्तनानि अनुवर्तितानि। प्रधानमन्त्री नरेन्द्रमोदी दुरन्तबाधितेभ्यः साहाय्यं दातुम् अनुज्ञां दत्तवान्।

Thursday, June 1, 2023

 भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति। 

 नवदिल्ली> भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, 'सत्यमेव जयते' इति आप्तवाक्यम् च उल्लिखितम्। अन्तर्राष्टिय-अङ्केषु ७५ इति मूल्यमपि रेखाङ्कितमस्ति। नाण्यकस्य पृष्टभागे नूतनसंसदभवनस्य चित्रम् आलिखितम्। अधोभागे'सन्सद् सङ्कुल' इति देवनागरीलिप्यां तथा 'पार्लमेन्ट् मन्दिरम्' इति आङ्लभाषायामपि उल्लिखितमस्ति। नाण्यकस्य वामभागे 'भारत' इति देवनागरीलिप्या लिखितमस्ति। दक्षिणभागे 'इन्ट्या' इति आङ्गलभाषायां लिखितमस्ति। ५०% रजतम्,४०% ताम्रं, ५% यशदं,५% निकेलम् इत्यादयः धातवः समावेश्य चतुर्भागयुक्तः मिश्रधातुरूपयुज्य (Aloy) एव नाण्कं निर्मितम्। अनेन सह एका स्मारकचित्रमुद्रा (commemorative postage stamp) अपि प्रकाशिता वर्तते।

Tuesday, May 30, 2023

 चेम्मण्डा शारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विरामकालवर्गः समारब्धः।

  त्रिश्शिवपेरूर्> चेम्मण्डा शारदागुरुकुले प्रचलितनृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकः विशेषवर्गः समारब्धः।  वर्गस्य उद्घाटनं चेन्नई कलाक्षेत्रं प्रीति नीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता अजितन् वारियर् आद्ध्यक्षं निरवहत्। कुमारी कृष्णप्रिया प्रार्थनां,श्रीजा भगिनी स्वागतं तथा कुमारी लक्ष्मीप्रिया कार्तज्ञ्यं च कृतवत्य:। नृत्त-संगीत-संस्कृतविषयेषु छात्रेभ्यः प्राथमिकज्ञान-प्राप्तिः एव कार्यक्रमस्य उद्देश्यः इति गुरुकुलस्य प्राध्यापिका डा. वन्दना अवदत्।

Sunday, May 28, 2023

 ऐतिहासिक: निमेष:, गर्वस्य नवसंसद्भवनम् उद्घाटितम्।

-राणिमोल् एन् एस्

    दिल्ली> प्रधानमन्त्री नरेन्द्रमोदी जुलाई मासस्य २८ तमे दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनमकरोत्। कार्यक्रमस्य प्रथम पाद: महात्मागान्धिप्रतिमायाः समीपे प्रात: ९:३०वादने होम-पूजादयेभ्यो आरभ्य प्रधानमन्त्रिणः भाषणेन समाप्तः। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:।लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। कार्यक्रमस्य द्वितीयचरणस्य आरम्भ: १२ वादने राष्ट्रगीतेन अभवत्। राज्यसभायाः उपाध्यक्षः स्वागतभाषणमकारयत्।

   तदनन्तरं राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः माता द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्येतयोः सन्देशं लोकसभायाः उपाध्यक्षः अपठत्। अस्मिन्नवसरे लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अपराह्ने २.३० वादने प्रधानमन्त्रिणः नरेन्द्रमोदिनः भाषणेन कार्यक्रम: समाप्तः।

Saturday, May 27, 2023

 गतिनिर्णयोपग्रहः एन् वि एस् - ०१ इत्यस्य विक्षेपः २९ तमे दिनाङ्के। 

बङ्गलूरु> भारतस्य गतिनिर्णयोपग्रहः एन् वि एस् - ०१ नामकः अस्मिन् मासे २९ तमे दिनाङ्के विक्षेपिष्यते इति ऐ एस् आर् ओ संस्थया निगदितम्। प्रभाते १०. ४२ वादने श्रीहरिक्कोट्टस्थस्य सतीश् धवान् बहिराकाशकेन्द्रस्य द्वितीयात् विक्षेपणस्थानादेव विक्षेपणम्। 

  आकाशे स्थले समुद्रे च अन्तर्भूतानि गतिनिर्णयानि दुरन्तनिवारणानि इत्यादीनि निर्वोढुम् अनेन शक्यते। राष्ट्रस्य स्वकीयगतिनिर्णयसंविधानं 'नाविक्' [Navigation with Indian Constellation] इति  परियोजनायां विभावितायाः द्वितीयपरम्परायाः प्रथमः भवत्ययमुपग्रहः।

 शास्त्रतत्त्वानाम् आविर्भावः वेदात् एव भवति। पश्चात् तानि विदेशीयानाम् आविष्कारः अभवत् इति ऐ एस् आर् ओ अध्यक्षः।

-रमा टि के

    भोपाल्> शास्त्रतत्त्वानाम् आविर्भावः वेदात् भवति इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेण श्री सोमनाथेन उक्तम्। बीजगणितं, वर्गमूलं, होरासिद्धान्तः, वास्तुशास्त्त्रं, प्रपञ्च रूपं, विविधधातून्यधिकृत्य अध्ययनं, व्योमयानं इत्यादि विषयाण्यधिकृत्य अध्ययनानि तत्त्वानि च प्रथमं वेदेभ्यः एव सन्दृष्टानि। आरबराष्ट्रात् यूरोप्पेषु व्याप्तानि भारतीयतत्त्वानि पश्चात् विदेशीयवैज्ञानिकानां योगदानरूपेण परिवर्तितानि अभवन् इति तेन निगदितम्। उज्जयिन्यां महर्षि पाणिनि -संस्कृत - वैदिक - विश्वविद्यालये बिरुददानकार्यक्रमे भाषमाणः आसीत् एषः महाभागः। 

  भारतीयवैज्ञानिकैः तदानीन्तनकाले उपयुक्ता भाषा संस्कृतभाषा आसीत्। गुरुमुखात् श्रुत्वा कण्ठस्थीकरणम् इत्येवं प्रकारेणैव ज्ञानविनिमयः प्रचलितः। तत्पश्चात् देवनागरीलिपिम् उपयोक्तुमारभत। पाणिनिमहर्षिणा व्याकरणनियमानि च व्यरचयत्। वैज्ञानिकाः अभियन्तारः च इदानीं संस्कृतस्य प्राधान्यं प्रत्यभिज्ञातवन्तः। संगणकाय अत्यन्तम् अनुयोज्या भाषा संस्कृतं भवति। भाषायाः अस्याः सम्भावनामधिकृत्य अधिकानि अध्ययनानि अपि प्रचलितानि सन्ति इति सः अवदत् ।

  ज्योतिशास्त्रं, वैद्यशास्त्रं, भौतिकशास्त्रं, रसतन्त्रं, व्योमयानशास्त्रम् इत्यादिषु विषयेषु नूतनाविष्काराः प्रथमतया संस्कृतभाषायामेव रचिताः। ते अद्यापि पूर्णतया न बहिरागताः। अष्टमशतकेषु आविष्कृतानि ज्योतिश्शास्त्रसम्बन्धीनि विज्ञानानि आधारीकृत्य प्रकाशितः सूर्यसिद्धान्तः नाम ग्रन्थः अग्निबाणवैज्ञानिकं तं हठादाकर्षत् इति सोमनाथवर्येण निगदितम्।

 किं पृथिवी पलास्तिकात् मुक्तिं प्राप्स्यति? पलास्तिकं खादन्तान् कवकान् आविष्कृत्‍य चीनदेशस्य गवेषकाः:।

-राणिमोल् एन् एस्

 चीनदेशस्य गवेषकैः पलास्तिकमालिन्यानां संसाधनस्य नूतना सम्भावना प्रकाशिता। सम्प्रति विश्वस्मिन् पलास्तिक-अवशिष्टानां पुनः प्रयोगः अथवा तापोर्जरूपेण परिवर्तनमेव क्रियते। तदा अपि तस्मात् द्विगुणाधिकानि पलास्तिकअवकराणि स्थले समुद्रे च अवशिष्यन्ते। अस्य उन्मूलनस्य विषये सक्रियरूपेण गवेषणान् कुर्वन्नपि वैज्ञानिकदृष्ट्या कोऽपि प्रयासः सफलो न अभवत्। अस्मिन् सन्दर्भे एव पलास्तिकं खादन्तः कवकाः (fungus) आविष्कृतवन्तः इति उक्त्वा चीनदेशस्य गवेषकाः बहिरागताः। क्यू गार्डन्स् इत्यस्य मतानुसारम् अद्यावधि पलास्तिकस्य भङ्गं कर्तुं समर्थाः ४३६ कवकविभेदाः जीवाणवश्च आविष्कृताः। चीनदेशस्य समुद्रतटीयलवणदलेषु एव एतैः विशेषं 'भौम प्लाटिस्फियर्' आविष्कृतम् इति क्यूनगरस्य रॉयल वनस्पति उद्यानेन (Royal Botanical Gardens) ज्ञापितम्।

Thursday, May 25, 2023

 मणिप्पुरे पुनः संघर्षः। गुलिकास्त्रक्षेपेण एकः मारितः।

    गुवाहत्ति> विभागद्वयोः मध्ये दुरापन्ने संघर्षे गुलिकास्त्रक्षेपेण एकः हतः। द्वौ व्रणितौ अभवताम्। आक्रमकारिणः गृहाणि अग्निसादकरोत् इति प्रतिवेदनमपि अस्ति। विष्णुपूर् जिल्लायां बुधवासरे एव घटनेयं दुरापन्ना। प्रदेशे संघर्षावस्थां परिगणय्य अधिकाः रक्षिपुरुषाः अर्धसैनिकविभागाः च नियुक्ताः।

Wednesday, May 24, 2023

 चन्द्रयान्-३; विक्षेपणं जुलैमासे। चन्द्रमण्डले 'लान्टर्' अवतारयिष्यते; सज्जता अन्तिमपदे।

- राणिमोल् एन्‌ एस्

चन्द्रयानम्-२ मिशनस्य भागतया लान्टर् अवरोहणस्य असफल-प्रयासस्य चतुर्वर्षानन्तरं भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO)  पुनरपि चन्द्रयानयोजनायै नियोगः स्वीकृतः। नूतननियोगस्य चन्द्रयान्-३ इत्यस्य विक्षेपणम् आगामिनि जुलैमासे भविष्यति इति प्रतीक्ष्यते। 

      श्रीहरिक्कोटा-नगरस्य सतीष् धवान् बहिराकाश-विक्षेपणनिलयात् एव एतस्य प्रयोगः भविष्यति। अस्य सज्जता यू आर् रावु उपग्रहकेन्द्रे भवति। जुलाई-मासस्य मध्यभागे यावत् 'मार्क्-३' इति भारतस्य बृहत्तमे रॉकेट्- विक्षेपण-वाहनेन चन्द्रयानम्-३ इत्यस्य विक्षेपणं करणीयमित्येव भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य लक्ष्यम्। एतस्य सज्जीकरणानि अन्तिमपदे इति सङ्गठनस्य अधिकारिणान् उद्धृत्य 'इन्डिया टुडे' वार्तापत्रिकया प्रतिवेद्यते।

Tuesday, May 23, 2023

केरळेषु विरामकालीन-संस्कृताध्यापक-शक्तीकरण-शिबिरं परिसमाप्यते।

आलुवादेशः

आलुवा-कोच्ची> विरामकालीन-चतुर्दिनात्मकस्य संस्कृताध्यापक-शक्तीकरणकार्यक्रमस्य द्वितीयं परिशीलनशिबिरं च परिसमाप्यते। प्रादेशिक-साधनासम्पत्ति-केन्द्रेण (BRC) केरळस्य विविधेषु केन्द्रेषु शिबिराणि आयोजितानि सन्ति। गुरुवासरे कार्यक्रमस्य समापनं भविष्यति।

पट्टाम्बीदेशः


Monday, May 22, 2023

पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:

इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।

(डॉ. दिनेश चौबे)

 उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य  आध्यक्षत्वे कार्यक्रमोऽयं  भविष्यति।  समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण  इसरो अध्यक्षः  श्रीधरसोमनाथवर्य:  एवञ्च उज्जयिनी- सांसद:  अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।

 २१ से .मि आयतः नक्तञ्चरः नूतनः गोधिकाविशेषः मिसोरामे प्रत्यभिज्ञातः। 

  मिसोराम्>मिसोरामे 'फ्लयिंङ् गेक्को' नाम गोधिकाविशेषस्य नूतनविभागः प्रत्यभिज्ञातः। मिसोराम् विश्वविद्यालयीयवैज्ञानिकैः तथा जर्मन्याः माक्स् प्लाङ्गक् इन्स्टिट्यूट् फोर् बयोलजि संस्थायाः वैज्ञानिकैः च संभूय कृतस्य अनुसन्धानस्य फलमेतत्। इन्डो-मान्मर् सीमायाः समीपे एव एषः प्रत्यभिज्ञातः। 'पारच्यूट् गेक्को' नाम च अदात्। मांसभोजी भवति एषः विशेषः।

 कर्णाटके सिद्धरामय्यसर्वकारः अधिकारं प्राप्तः। 

डि के शिवकुमारः एकैकः उपमुख्यमन्त्री।

शपथवाचनानन्तरं सिद्धरामय्यः डि के शिवकुमारश्च कोण्ग्रस् नेत्रा राहुलगाधिना सह अभिवादनं करोति। 

बङ्गलुरु> कर्णाटकराज्ये साप्ताहिकं यावत् दीर्घितायाः चर्चायाः पर्यालोचनायाश्च अन्ते कोण्ग्रसनेतुः सिद्धरामय्यस्य नेतृत्वे नूतनः सर्वकारः अधिकारपदं प्राप्तः। शनिवासरे बङ्गलुरुस्थे  श्रीकण्ठीरवक्रीडाङ्कणे आयोजिते कार्यक्रमे मुख्यमन्त्रिरूपेण सिद्धरामय्यः, उपमुख्यमन्त्रिरूपेण डि के शिवकुमारः , इतरे अष्ट मन्त्रिणश्च शपथवाचनं कृतवन्तः। केन्द्रप्रशासनस्य विपक्षश्रेण्यां वर्तमानाः प्रायशः सर्वे राजनैतिकदलनेतारः वेदिकायां  सहस्रशः अनुयायिनः कोण्ग्रसप्रवर्तकाश्च शपथकार्यक्रमस्य साक्षिणः अभवन्। 

  सत्यप्रतिज्ञानन्तरं विधानसौधे आयोजिते प्रथमे मन्त्रिमण्डलोपवेशने कोण्ग्रसदलेन दत्तानि पञ्चप्रकाराणि निर्वाचनवाग्दानानि अङ्गीकृतानि। सोमवासरतः त्रिदिवसीयं विधानसभासम्मेलनं कारयितुं च निर्णयः अभवत्।

Saturday, May 20, 2023

 एस् एस् एल् सि परीक्षा - अत्युज्वलविजयः ; ९९. ७०% 

अनन्तपुरी> अस्य वर्षस्य एस् एस् एल् सि परीक्षायां [दशमीकक्ष्या] ९९. ७०% छात्राः उपर्यध्ययनयोग्याः जाताः। परीक्षां लिखितवत्सु ४,१९,१२८ छात्रेषु ४,१७,८६४ छात्राः उत्तीर्णाः अभवन्। १२६४ छात्रा‌ः पराजिताः। शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण पत्रकारमेलने परीक्षाफलम् प्रख्यापितम्। 

  ८५१ सर्वकारीयविद्यालयाः, १२९१ साहाय्यालम्बितविद्यालयाः [Aided schools], ४३९ साहाय्यहीनविद्यालयाश्च [Unaided] सम्पूर्णविजयेन प्रशोभिताः सन्ति। +१ कक्ष्याप्रवेशप्रक्रमाः सप्ताहाभ्यन्तरे आरप्स्यन्ते इति शिक्षामन्त्रिणा निगदितम्।

Friday, May 19, 2023

 पाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनानि सन्निवेष्टुं एन् सि ई आर् टि निर्णयः। 

नवदिल्ली> राष्ट्रे विद्यालयीयपाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनमुद्दिश्य पाठ्यांशान् सन्निवेशयितुं राष्ट्रिय शैक्षिकगवेषणपरिशीलनसमित्या [एन् सि ई आर् टि] निर्णीतम्। केन्द्र स्वास्थ्य तथा परिवारकल्याणमन्त्रालयेन इन्द्रियदानसम्बन्धीनि पाठ्यांशप्रकरणानि सज्जीकृकृतानि आसन्। तेषामनुमोदनलब्ध्यनुसारं शास्त्रपाठपुस्तकेषु अन्तर्भावयितुमुद्दिष्टमस्ति। 

   इन्द्रियदानप्रक्रियायाः आधार विज्ञानमधिकृत्य छात्रेषु अवबोधं जनयितुमेवास्य निर्णयस्य लक्ष्यः। इन्द्रियदातारः कीदृशाः, दातृयोग्यानि इन्द्रियाणि कानि इत्यादिप्रकरणानि सरलाङ्गलेये प्रादेशिकभाषासु च अन्तर्भावयिष्यन्ति।

 'एस् एस् एल् सि' परीक्षाफलम् अद्य। 

अनन्तपुरी> केरलस्य सामान्यशैक्षिकनिदेशालयेन आयोजितायाः दशमकक्ष्याछात्राणां सामान्य परीक्षायाः 'एस् एस् एल् सि' नामिकायाः फलम् अद्य अपराह्ने त्रिवादने शैक्षिकमन्त्री वि शिवन् कुट्टिः प्रख्यापयिष्यति। निश्चितात् दिवसैकात् पूर्वमेव फलप्रख्यापनम्। ततः परं चतुर्वादने www.prd.kerala.gov.in

https//results.kerala/gov.in

https//examresults.kerala.gov.in

https//sslcexam.kerala.gov.in

इत्येतैः अन्तर्जालपटलैः फलं सामान्यजनानामपि ज्ञातुं शक्यते।

Thursday, May 18, 2023

डीएवी उत्तरप्रदेश अ परिक्षेत्रे शिक्षकेभ्यः त्रिदिवसीया क्षमतासंवर्धनकार्यक्रमः समायोजितः।

-वत्सदेशराजशर्मा

 सम्भल जनपदस्य बबरालानगरस्थ डीएवी फर्टिलाइजर पब्लिक् विद्यालये विज्ञान, आङ्गल, संस्कृत विषयाध्यापकानां कृते त्रिदिवसीया कार्यशालायाः गुरुवासरे सम्पूर्तिः सञ्जाता।

अस्याः क्षमता-संवर्धन-कार्यशालायाः डीएवी शैक्षिकोत्कृष्टताकेन्द्रः, नवदेहली द्वारा उत्तरप्रदेश परिक्षेत्रम् अ इत्यस्य षट् विद्यालयानां संस्कृतभाषा, आङ्ग्लभाषा, विज्ञानविषयस्य शिक्षकाणां कृते आयोजनं कृतमासीत्।

कार्यक्रमस्यारम्भे उद्घाटनसत्रे आयोजकविद्यालयस्य प्रधानाचार्य महोदयः आनन्दस्वरूप-सारस्वतमहोदयः उक्तवान् यत् प्रत्येकः विषयः विभिन्नगतिविधिमाध्यमेन पाठनीयः एवञ्च सा विधिरपि छात्रेभ्यः रुचिपूर्णा स्यात्। विषयं वास्तविकजीवनेन सह योजनाय शिक्षकाः प्रेरिताः।

मुख्यातिथिरूपेण औरैयाजनपदस्थ गेल् डीएवी मॉडल विद्यालय, दिबियापुर इति विद्यालयस्य प्रधानचार्यः राजीवकुमारपाण्डेयः उपस्थितः आसीत्। अस्मिन् त्रिदिवसीयां कार्यशालायां डीएवी पब्लिक् विद्यालयः, बीना परियोजना, गेल डीएवी मॉडल विद्यालय, गेल डीएवी पब्लिक विद्यालयः, दिबियापुर, डीएवी एनयूपीपीएल, कर्णपुरः आयोजकविद्यालयः डीएवी फर्टिलाइजर पब्लिक विद्यालयः, बबराला समेत्य अष्टाविंशतिः अध्यापकाः अध्यापिकाश्च प्रतिभागिरूपेण भागं गृहीतवन्तः।

 दर्शकान् स्वीकर्तुं भारतस्य राष्ट्रपतिभवनं सुसज्जम्। जून् मासस्य प्रथमदिनादारभ्य प्रवेशनाय अनुमतिः।

 जून् मासस्य प्रथमदिनादारभ्य सप्ताहेषु षट्दिनानि दर्शकान् स्वीकर्तुं राष्ट्रपतिभवनं सुसज्जम् अभवत्। सप्ताहे मङ्गलवासरादारभ्य रविवासरपर्यन्तं प्रातकाले ९.३० वादनतः आरभ्य सायं ४.३० वादनपर्यन्तं सप्तवारं निर्धारितसमयेषु (slot) एव प्रवेशनावसरः। विरामदिनेषु प्रवेशनं नास्ति। सर् एड्विन् लूडियन् महोदयस्य तथा हेर्बड् बेक्कर्वर्यस्य च आभिमुख्ये निर्मितं राष्ट्रपतिभवनं शिल्पचारुतया सहृदयान् हठात् आकर्षति। एच् (H) इति आङ्गलाक्षरस्य सारूप्येन एव भवनं निर्मितम्।