OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 17, 2023

 भारतस्य आर्थिकक्षेत्रं चीनात् वृद्धिं प्राप्स्यतीति यू एन् प्रवचनम्। 

न्यूयोर्क्> भारतस्य आर्थिकमण्डलं अस्मिन् वर्षे चीनात् वृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसंघस्य प्रवचनम्। भारतस्य आर्थिकवृद्धिः ५. ८ प्रतिशतमिति यू एन् संस्थायाः अर्धसंवत्सरीयावेदनपत्रे प्रतीक्षते। चीनस्य ५. ३ प्रतिशतमिति प्रवदति। आविश्वस्तरे २. ३% आर्थिकवृद्धिः प्रतीक्षते। 

  अमेरिकाराष्ट्रस्य २. ५%, यूरोप् राष्ट्रसख्यस्य  ०.९% च  आर्थिकवृद्धिः प्रतीक्षते। धनाभिवृद्धिः, वृद्धिमानस्य अधिकता, अनिश्चितावस्थाः इत्यादयः आगोलार्थिकवृद्धेः प्रतिबन्धाः इति आवेदनपत्रे  निरीक्ष्यते।

 विनष्टां दूरवाणिं द्रष्टुं शक्यते। समागता सञ्चारसारथी।

विनष्टं तथा व्याजं दूरवाणिं संग्रहीतुं योग्या सञ्चारसारथी नाम अन्तर्जालसुविधा समारब्धा। केन्द्रीयदूरसञ्चारमन्त्रालयेन मोबाईलफोनग्राहकानाम् सुरक्षायै प्रारब्धस्य पोर्टलस्य उद्घाटनं दूरसञ्चारमन्त्री अश्विनीवैष्णवः कृतवान्। http://www.sancharsathi.gov.in/ इत्यस्ति प्रवेशसूत्रम्। अनेन स्वस्यनाम्नि कति दूरवाणी बन्धः सन्ति, अस्माकं ज्ञानात् बहिः अन्यैः स्वस्य नामनि दूरवाणी स्वीकृता वा ? अस्माकं विनष्टः दूरवाणी यः कोऽपि उपयोगं करोति वा ? अस्माकं दूरवाणी सुविधा परेषाम् आसीत् वा ? इत्यादिरूपेण बहुविध-समस्यानां परिहाराय अन्तर्जालसुविधा उपकारी भवति।

Tuesday, May 16, 2023

 चीनः विमृर्श्यते संयुक्तराष्ट्रसङ्घेन।

स्त्रीविरुद्धविवेचनविषये चीनः संयुक्तराष्ट्रसङ्घेन विमृष्टः। एतादृशाः प्रक्रमाः झटित्येव स्थगनीयाः इति संयुक्तराष्ट्रसङ्घस्य महिलाविवेचनविरुद्ध दलेन (C E D A W) आदिष्टः। विगते दिने अन्ताराष्ट्र-वार्तामाध्यमेषु चीनस्य स्त्रीविवेचनम् अधिकृत्य वार्ताः आगताः आसन्। टिबट्ट् प्रदेशे स्त्रियः चीनस्य अतिकठिनविवेचनेन दूयमानाः इति वार्तमाध्यमेषु प्रतिवेदितम् आसीत्।

Monday, May 15, 2023

 कर्णाटके कोण्ग्रस् दलाय अत्युज्वलविजयः। 

बङ्गलुरु> कर्णाटकराज्यस्य विधानसभानिर्वाचने शासनदलं भाजपां पराजित्य कोण्ग्रस् दलं अत्युज्वलविजयं स्वायत्तीकृतवत्। आहत्य २२४ स्थानेषु १३६ संख्याकं कोण्ग्रस् दलेन प्राप्तम्। अद्यावधि शासनं कृतवत् भाजपादलं केवलं ६५ स्थानानि इति सङ्कुचितम्। राजविधातृपदं [King Maker] स्वप्नं पश्यत् जे डि एस् दलं १९ स्थानानि प्राप्य तृप्तमभवत्। स्वतन्त्रान् अभिव्याप्य इतरैः चत्वारि स्थानानि प्राप्तानि। 

  बङ्गलुरुं विना राज्यस्य पञ्चसु क्षेत्रेषु कोण्ग्रस् दलस्य आधिपत्यमभवत्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः इत्यादयः भाजपादलस्य प्रमुखाः प्रचारणे नेतृत्वमावहन् तथापि पराजयमनुभूतमिति दलाय महान् प्रत्याघातः अभवत्। कोण्ग्रस् दलाय तु शक्तं ऊर्जप्रदाकौषधं भवत्येषः विजयः।

 अद्य विश्वकुटुम्बदिनम्।

-रेष्मा एस् राज्

प्रतिवर्षं मेय् मासस्य पञ्चदश दिनांङ्क: अन्ताराष्ट्रिय कुटुम्बदिनत्वेन समाचरति। कुटुम्बेषु विद्यमानेषु सामाजिक एवं जनसंख्यादि विषयानधिकृत्य जनानां मनसि अवबोधं सृजतुमुद्दिश्य भवति दिनस्यास्य समाचरणम्। मातापितरौ तथा अपत्यानां मिथः विद्यमान बान्धवतायाः सुदृढीकरणं तथा एतस्याः प्रामुख्यस्य संवर्धना च भवतः दिनसमाचरणस्य धर्मः। कुटुम्बबन्धस्य प्रभावमधिकृत्य जनान् उद्बोधितुं दिनमिदं समाचरति। दिनोऽयं आविश्वं जनाः आचरन्ति। कुटुम्बस्य जिवनस्थितिं तथा समाजवृद्धिं च आलक्ष्य संयुक्तराष्ट्रसमित्या तथा विश्वशान्तिसंघेन च दिनस्यास्य समाचरणं समारब्धम् आसीत् ।

Sunday, May 14, 2023

 एकादशवयस्का बालिका स्नातकोत्तरपदवीं प्राप्तवती। अस्याः बौद्धिकमानं ऐन्स्टीनापेक्षया उन्नतम्।

मेक्सिको नगरे अधारा पेरेस् साञ्चस्  नाम बालिका एकादशतमे वयसि अभियांत्रिकशास्त्रे (Engineering) स्नातकोत्तरपदवीं प्राप्तवती। अस्याः लघुप्रतिभायाः बौद्धिकमानम् (intelligence Quotient ) आल्बर्ट ऐन्स्टीन्, स्टीफन् हॉकिङ्ग् इत्येतयोः अपेक्षया अधिकमस्ति।  उभयोः बुद्धिमानं १६० आसीत्। बालिकायाः अस्याः बुद्धिमानं १६२ भवति इति सि इ डि ए टि (CEDAT) संस्थया दृढीकृतः।अभियान्त्रिकशास्त्रविषये स्नातकोत्तरपदवीं प्राप्ता ओटिसं (Autism) नाम रोगाक्रान्ता बालिका विद्यालये अन्येषाम् अनादरेण बहूनि क्लेशानि अभिमुखीकृतवती। नासायाः बाह्याकाशयात्रिका भवितुम् इच्छति एषा बालिका। तृतीये वयसि एव बालिकायाम् ओटिसं नाम रोगः प्रत्यभिज्ञातः।

Saturday, May 13, 2023

 केरलेषु अपि सर्वकारस्य दायित्वे संकृतअक्कादमी संस्थापनीया - डा. बलदेवानन्दसागरः।

         गुरुपवनपुरी (केरळम्)> अन्येषु राज्येषु यथा, तथा  केरलेषु अपि सर्वकारस्य दायित्वे काचित् संकृतअक्कादमी नाम संस्था संस्थापनीया इति सुज्ञातः वार्ताप्रवाचकः तथा च  संस्कृतपत्रकारसमित्यध्यक्षः  डा. बलदेवानन्दसागरः अवदत्।  गुरुवायूर् संस्कृतअक्कादम्याः प्रथमे संस्कृतसेवारत्न-पुरस्कारदान-कार्यक्रमे भाषमाणः आसीत् सः। दिल्ली राजस्थान् बीहार् राज्येषु वर्तामानाः अक्कादम्यः तत्तत् राज्यानां संस्कृतभाषा-संबन्धयोजनाः आयोजयन्ति। एवं चेत् संस्कृतस्य सुप्रचारः तथा अनुसन्धानयोजनायाः आयोजनम्  इत्यादीनि सम्यग्रीत्या सञ्चालयितुं शक्यते इत्यपि महोदयेन अभिप्रेतम्।

    गुरुवायूर् संकृताक्कादम्याः प्रथम-संस्कृतसेवारत्नपुरकार-प्रदानाय  समागतः आसीत् महोदयः। पुरस्कारः संस्कृताध्यापकाय सनलचन्द्रन् सि पि वर्याय अयच्छत्।  केरळ संस्कृताध्यापक फेडरेषनस्य सर्वकार्यदर्शी  इति पदेन सनलचन्द्रेण   संस्कृतभाषाशिक्षाक्षेत्रे कृतं योगदानं पुरस्कृत्य आसीत् सम्माननम्। कार्यक्रमे अध्यापकेन डा. विवेक् एम् वी वर्येण विरचितं ज्ञान-सोपानमञ्जरी नामकं प्रश्नोत्तरपुस्तकम् अपि प्रकाशितम्।

     गुरुपवनपुर-देवस्थानायोगस्य अध्यक्षः डा. वि के विजयः कार्यक्रमस्य उद्घाटनं निरवहत्। डा. पि के श्रीनिवासः कार्यक्रमस्य अध्यक्षः आसीत्। डा. के के षैन्, डा. राधिका, अधिवक्ता रवि चङ्कत्तः च भाषितवन्तः। यू नालिका गायिका निरञ्जना पद्मनाभः प्रार्थनागीतम् आलपितवती। गुरुवायूर् अक्कादम्याः अध्यक्षः  पि. पद्मनाभः स्वागतं,  डा. जस्टिन् जोर्जः धन्यवादं च अर्पितवन्तौ।

 मोक्का चक्रवातः तीव्रः ; बङ्गलादेशतः म्यान्मरतः  च दशसहस्राः अपनीयन्ते। 

धाक्का> मोक्का झंझा चक्रवातः अतितीव्रः भूत्वा भारतस्य उत्तरपूर्वदिशां प्रयाति। अन्तमान् निकोबार्, त्रिपुरं, आसामः,मणिप्पुरमादिषु राज्येषु जागरणसूचना दत्ता। प्रतिहोरं १६५ - १७५ कि मी वेगेन चक्रवातः वीस्यतीति केन्द्र पर्यावरणविभागेन सूचितम्। 

  बङ्गलादेशतः म्यान्मरतः च दशसहस्रशान् जनान् सुरक्षितस्थानं नेतुं प्रयत्नः आरब्धः। वंगसमुद्रान्तराले आविर्भूतः चक्रवातः प्रचण्डरूपं प्राप्य रविवासरे बङ्गलादेशस्य कोक्स् बसार् नामके स्थाने म्यान्मरस्थे 'क्यौक् प्यू' इत्यत्र च भूतलस्पर्शं करिष्यतीति ऋतु विज्ञानीयकेन्द्रेण निगदितम्।

Friday, May 12, 2023

 कन्नटजनविधिः - फलं श्वः; राजनैतिकदलानि आकांक्षायाम्। 

बंगलुरु> १० तमे दिनाङ्के सम्पन्नस्य कर्णाटकराज्यविधानसभानिर्वाचनस्य फलं श्वः ज्ञातुं शक्यते। मतदानप्रतिशतता ७३. १९ इति अङ्किता अस्ति। राज्यचरित्रे उन्नततमा प्रतिशतता इति सूच्यते। अत एव भाजपा-कोण्ग्रस्-जेडिएस् दलानि अत्यधिकं आत्मविश्वासे तथा आकांक्षायां च वर्तन्ते। 

   ६ - ७ संस्थाभिः कृतेषु  एक्सिट् पोल् इति मतदाननिष्क्रमणसर्वेक्षणेषु चत्वारि कोण्ग्रस् दलस्य द्वे भाजपादलस्य च विजयप्रवचनं कुर्वन्ति। 

एकं तु कस्यापि स्वयं पूर्णविजयः न प्राप्येत इति प्रवचनं करोति।

 महाभारतस्य चलनचित्राख्यानमेव मम जीवनलक्ष्यम् - एस् एस् राजमौली। 


रेवती के एम्



बाहुबली, आर् आर् आर् इत्यादि अत्युज्वलचलनचित्राणां निदेशकस्य एस् एस् राजमौली महोदयस्य अग्रिमचलनचित्राय प्रेक्षकाः औत्सुक्येन प्रतीक्षां कुर्वन्ति। बहुकालादेव सः महाभारतस्य आधारेण चलनचित्रं निर्मातुं स्वप्नं पश्यति, शीघ्रमेव तत्पूर्णं भविष्यतीत्यपि हैदराबाद् नगरे तेनोक्तम्। दशभागेषु महाभारतं चलनचित्रमचिरादेव आगमिष्यति। एतदेव मम जीवनलक्ष्यम् इत्यपि तेनोक्तम्।

 सेवानिरता युववैद्या उन्मादिना अध्यापकेन निहता।


अध्यापकक्षेत्राय लज्जाकरी, वैद्यकमण्डले अत्यपूर्वा च घटना।

अपराधी सन्दीपः 

कोल्लम्> अन्येषां प्राणरक्षणाय अहोरात्रं प्रयतमाने वैद्यमण्डले परिभ्रान्तिं स्तोभं च जनयन्ती प्रथमा बलिदानिनी अभवत् केरलतः डो वन्दना दासः। कोल्लं जनपदस्थे कोट्टारक्करा सर्वकारीयातुरालये प्रयोगाभ्यासवैद्यरूपेण [House surgeon]  सेवां कुर्वन्ती वन्दना दासः [२३] बुधवासरे प्रत्युषसि स्वकृत्यनिर्वहणाभ्यन्तरे आरक्षकवृन्दस्य साक्षित्वे  किमपि प्रकोपनं विना मदोन्मत्तेन केनचन अध्यापकेन निहता अभवत्। कोट्टयं जनपदे कुरुप्पन्तराप्रदेशीया भवति। 

   कोल्लं जनपदस्थे कुटवट्टूर्  प्रदेशवासी नेटुम्पना मध्यस्तरे [Upper primary] विद्यालये अध्यापकः सन्दीप आसीत् अक्रमी। केनापि प्रकारेण पादव्रणितः सः आरक्षकाणां साहाय्येन प्रथमिकशुश्रूषणाय आतुरालयं प्राप्तः आसीत्। मधुपानोन्मादेन मग्नः सः वन्दनादासस्य नेतृत्वे अनुवैद्याभिः  शुश्रूषमाणः आसीत्। झटिति अक्रमासक्तः सः प्रथमम् अनुगतं बन्धुं ततः अनुवैद्याः च तत्रस्थैः कर्तर्याद्युपकरणैः आक्रम्य दृष्टिगोचरान् सर्वान् आक्रमितवान्। आक्रमणाधीनाः अभवन्  आरक्षकाः, तथापि सर्वेषु मिलित्वा अन्यरक्षासु प्राप्तवत्सु इतिकर्तव्यताविमूढां  निरालम्बां वैद्यां वन्दनां सः प्रकोष्ठे पातयित्वा कर्तरिकया बहुवारं कुट्टयति स्म। तत्रत्येन  वरिष्ठवैद्येन तां रक्षयितुं दूरमाकृष्टापि अपि सन्दीपेन पुनरपि कर्तर्या विदारिता। कण्ठे, वक्षःस्थले, शरीरस्य पृष्ठभागे च ११ वारं विदलनविधेयां  तां रक्षितुं न अशक्यत। अनन्तपुर्यां सर्वकारीयवैद्यकलालयं प्रवेशिता सा प्रातः अष्टवादने अकालमृत्युं प्राप। अन्ये आक्रमणविधेयाः दश जनाः व्रणिताः उपचर्यायां वर्तन्ते। 

  सन्दीपः आरक्षकैः गृहीतः पूर्तीकृतप्रक्रमः कारागृहबद्धः वर्तते।

Wednesday, May 10, 2023

 इम्रान् खानः निगृहीतः; पाकिस्थाने कलहसमानावस्था। 


इस्लामबादः> पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री इम्रान् खानः सीमारक्षासेनया इस्लामबादस्थे उच्चन्यायालयात् निगृहीतः। कुजवासरे भ्रष्टाचारप्रकरणे वादप्रक्रमाय न्यायालयं प्राप्तं इम्रान् खानं बलात्कारेणैव निगृहीतः। निग्रहणवार्तां ज्ञात्वा राष्ट्रे सर्वत्र अक्रममयाः प्रतिषेधाः सञ्जाताः। 

  २०२२ एप्रिल् मासे अविश्वासप्रकरणेन प्रधानमन्त्रिपदात् निष्कासितं इम्रान् खानं विरुध्य भीकरप्रवर्तनं हत्या धर्मनिन्दा कलहाह्वानम् इत्यादीनि १४० अधिकानि प्रकरणानि विहितानि।

Tuesday, May 9, 2023

 कीवे रष्यस्य व्योमाक्रमणम् - चत्वारः नागरिकाः हताः। 

युक्रेनेन ३५ रषीयड्रोण् यन्त्राणि भुषुण्डितानि। 

कीव्> युक्रेनस्य राजधान्यां कीव् नगरे रूसदेशेन रविवासरे तीव्रं व्योमाक्रमणं विधत्तम्। १२७ वारं 'षेल्'आक्रमणं कृतमिति युक्रेनस्य रक्षामन्त्रालयेन निगदितम्। आक्रमणे चत्वारः नागरिकाः हताः। पञ्च आहताः च। 

 रष्येण आक्रमणाय उपयुक्तानि ३५ संख्याकानि इराननिर्मितानि 'षहेद्' ड्रोण् यन्त्राणि युक्रेनस्य प्रतिरोधविभागस्य  भुषुण्डिप्रयोगेण विनाशितानि।

 कर्णाटके सघोषप्रचारणं  समाप्तम् - श्वः जनविधिः। 

बङ्गलुरु> कर्णाटकराज्यस्य २२४ विधानसभामण्डलेषु श्वः निर्वाचनं सम्पत्स्यति। भाजपा-कोण्ग्रस्-जेडिएस्आदीनां राजनैतिकदलानां सघोषप्रचारणं सोमवासरे सायं स्वकीयैः अत्युज्वलशक्तिप्रदर्शनैः समाप्तम्। 

   भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः, दलस्य राष्ट्रियाध्यक्षः जे पि नड्डा इत्यादयः राष्ट्रियनेतारः राज्यस्तरीयनेतृभिः सह प्रचारणस्य नेतृत्वमावहन्। शनिवासरे रविवासरे च प्रधानमन्त्री नरेन्द्रमोदी ३४ कि मी दूरं वीथिप्रदर्शनं कृत्वा प्रचारणाय उत्साहं कारितवान्। कोण्ग्रस् दलाय राष्ट्रियाध्यक्षः मल्लिकार्जुनखार्गे, राहुलगान्धी, सोणियागान्धी, प्रियङ्का गान्धी इत्यादयः नेतारः उत्साहदायकं प्रचरणं कृतवन्तः। जेडिएस् दलस्य देशीयाध्यक्षः एछ् डि देवगौडावर्यः  प्रचारणस्य नेतृत्वमावहत्। 

  राज्ये विद्यमानानां राजनैतिकसमस्यानामुपरि राज्यस्य प्रादेशिकक्षेत्रेषु विद्यमानानि धर्म-जातिचिन्तनानि जयपराजयेषु निर्णायकानि भविष्यन्तीति राजनैतिकविचक्षणाः सूचयन्ति। त्रिकोणस्पर्धाभिः सविशेषश्रद्धार्हेषु मण्डलेषु फलनिर्णयः प्रवचनातीत इति सूच्यते।

 पञ्च संवत्सराभ्यन्तरे १.१४ कोटि कर्ममण्डलानि विनष्टानि भविष्यन्ति। ४४% कर्मकराणां प्रौद्योगिकपरिज्ञानं नास्ति।

आगामिनि पञ्च संवत्सराभ्यन्तरे विनष्टार्हाणां उद्योगानां संख्या , नूतनोद्योगावसराः, कर्ममण्डले जायामानानि परिवर्तनानि इत्यादीनि विशदीकृत्य विश्व - आर्थिक - संसदस्य ( world Economic forum ) 'फ्यूच्चर् जोब्स् रिप्पोर्ड २०२३' इत्यस्य प्रतिवेदनं बहिरागतम्। निर्मितबुद्धिः, चाट्ट् जि पि टि सदृशाः प्रौद्योगिकविद्याः च आगामिनि संवत्सरेषु कर्ममण्डलेषु कियन्मात्रं निर्णायकं भविष्यति इति सूचयति प्रतिवेदनमिदम्। आविश्वं ४५ राष्ट्रेषु ८०० संस्थासु १.१३ कोटि कर्मकराणां मध्ये कृतस्य सर्वेषणस्य फलमिदम्।

Monday, May 8, 2023

 केरले यन्त्रनौकादुर्घटना - २२ जनाः अपमृत्युमुपगताः।

तानूरे यन्त्रनौकादुर्घटनायां रक्षाप्रवर्तनानि कुर्वन्तः जनाः। 

+ दुरन्तः मलप्पुरं जनपदे पूरप्पुष़ा नद्याम्। 

+ दुर्घटनाग्रस्ताः विनोदयात्रिकाः ४० अधिकाः जनाः। 

+ मृतेषु अधिकाः महिलाः बालकाश्च। 

तानूर्> केरले मलप्पुरं जनपदस्थे तानूर् प्रदेशे  विनोदयात्रिकान् ऊढ्वा प्रस्थिता यन्त्रनौका पूरप्पुष़ा नद्यां निपत्य २२ जनाः मृत्युमुपगताः। उपचत्वारिंशत् यात्रिकेषु अष्ट जनाः रक्षिताः सन्ति। रविवासरे सायं सार्धसप्तवादने दुर्घटनेयमापन्ना।

 नौकास्वामी यन्त्रनौकायां अनुमतेरधिकान् जनान् प्राविशत्। तदेव दुर्घटनाकारणमिति वदन्ति। भूरिशः यात्रिकाः रक्षासामग्र्यरहिताः आसन्निति सूच्यते। प्रकाशाभावात् पङ्काधिक्यवशात् च रक्षाप्रवर्तनं दुष्करं जातम्। 

 दुर्घटनायामस्यां प्रधानमन्त्री नरेन्द्रमोदी दुःखं प्राकाशयत्। मुख्यमन्त्री पिणरायि विजयः, इतरे मन्त्रिणः विपक्षनेता इत्यादयः दुर्घटनास्थानं सम्प्राप्य रक्षाप्रवर्तनानाम् एकीकरणं कृतवन्तः।

Sunday, May 7, 2023

जि पि एस् दृष्ट्वा कार् यानं चालितम्। युवत्यौ समुद्रे पतिते। 

  वाषिङ्टण्> जि पि एस् दृष्ट्वा कार् यानं चालितवत्यौ युवत्यौ समुद्रे पतिते। यु एस् राष्ट्रे हवायिदेशे एव कार् यानेन साकं विनोदसञ्चारार्थम् आगत्यौ युवत्यौ समुद्रे पतिते। अन्ते सुरक्षाप्रवर्तकाः आगत्य कार् यानात् युवत्यौ बहिरानाय्य प्राथमिकपरिचर्यां दन्तवन्तः। घटनायाः अस्याः चलनचित्रखण्डस्य सामाजिकमाध्यमेषु त्वरितप्रसरमभवत्।

 छात्रान् पाठयितुं ते आगच्छन्ति। अष्टादशमासाभ्यन्तरे महत्परिवर्तनं भविष्यतीति बिल् गेट्स् वर्यस्य प्रवचनम्।


रेवती के एम्


कृत्रिमबुद्धिः चाट्बोट् प्रभृतयः केवलम् अष्टादशमासेषु शैक्षिक साधनानि भविष्यन्तीति भविष्यवाणीं करोति मैक्रोसाफ्ट संस्थायाः सहस्थापकः बिल्गेट्स् महोदयः। मनुष्यवत् उत्तमशिक्षकः भवितुं कृत्रिमबुद्धेरपि शक्तिरस्तीति तेनोक्तम्। कृत्रिमबुद्धिः प्रथमं वाचन - गवेषण सहायी, पश्चात् लेखनसहायी पश्चात् गणितपाठन सहायी च भविष्यतीत्यपि तेनोक्तम्।