OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 7, 2023

 चाल्स् तृतीयराजः नरेन्द्रमोदिना अभिनन्दितः। 

नवदिल्ली> ह्यः ब्रिटनस्य राजपदे सिंहासनारूढं चाल्स् तृतीयं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यनन्दत्। उभयोरपि राष्ट्रयोः सहयोगं सहवर्तित्वं च इतोSपि दृढीकर्तुं चाल्स् महाशयस्य राजत्वप्राप्तिः सहायको भविष्यतीति आशंसासन्देशे मोदिना उक्तम्।

Saturday, May 6, 2023

 जम्मु काश्मीरे भीकराक्रमणम् - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

रजौरि> जम्मु काश्मीरस्य रजौरि जनपदस्थे कण्ठिवनप्रदेशे भीकरैः कृते स्फोटने पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः। शुक्रवासरे प्रातः कृते आक्रमणे मेजर् पदीयम् अभिव्याप्य चत्वारः आहताः। 

  कण्ठिप्रदेशस्थे पर्वतप्रान्ते भीकरान् मार्ग्यमाणः सविशेषसैनिकसंघ एव आक्रमणविधेयः जातः। आक्रमणस्य उत्तरदायित्वं 'पीपिल्स् आन्टी फासिस्ट् फ्रन्ट्' [पि ए एफ् एफ्] इति भीकरसंघटनेन अधिगृहीतम्। भीकरेभ्यः अन्वेषणमारब्धम्।

 ७० संवत्‍सरेभ्यः परं ब्रिटनस्य प्रथमः  राजत्वाभिषेक; प्रधानमन्त्रिणः ऋषिसुनकस्य विशिब्टभागभगित्वम्।

-राणिमोल् एन् एस्

     लण्डन्> ७० संवत्‍सरेभ्यः परं ब्रिट्टने चाल्स् तृतीयस्य राजपदाभिषेकसमारोहः अत्याडम्बरपूर्वमभवत्। वेस्टमिन्स्टर्-आबे इत्यस्मिन् स्थाने पट्टटाभिषेकस्य काार्यक्रमाः   बक्किङ्हां राजभवनात् लण्डन्-समये प्रातः १०.२० वादने आरभत।  प्रातः लण्डन्-समये ११:०० वादने कान्टर्बरी आर्च् बिषप्पस्य जेस्टिन् वेल्बे: मुख्य कार्मिकत्वे आरभन्त २:०० वादने समाप्ताः च। १९३७ तमे वर्षे राजा जोर्ज् षष्ठस्य अनन्तरम् अभिषिक्त: प्रथमः ब्रिटीषीय: राजा भवति चार्ल्सः। भारतीयवंशज: ब्रिटन् प्रधानमन्त्री ऋषिसुनकः अपि राजपदाभिषेकसमारोहे विशिष्टभागभागित्वमकरोत्।

आलुकभर्जनम् इष्टाहारः वा?  एवं चेत् क्रमेण विषादरोगिणो भविष्यन्ति।

   भर्जाहारस्य विषादस्य च मिथः सम्बन्धोऽस्ति इति अध्ययनफलम्। विश्वस्मिन् अनुभूयमानासु मानसिकसमस्यासु प्राधान्यमावहतः विषादरोगः, अत्युत्कण्ठा च। भर्जितानि तथा अतिमधुराणिआहारपदार्थानि सुरापानं च मानसिकसमस्यां जनयितुं प्रभवन्ति इति वैज्ञानिकै: पूर्वं सूचितमासीत्। इदानीं आलुकभर्जनसमानानाम् (french fry ) अन्यानां भर्जनानाम् अशनद्वारा अपि मानसिकरोगणि जायन्ते इति अध्ययनानि सूचयन्ति। भर्जनेन आहारात् पोषकांशानि विनष्टानि भवन्ति। शरीरे विनाशकराणि रासायनानि दुरुत्पाद्यन्ते। एतानि शरीरस्य स्थूलत्ववर्धनाय हेतवः भवन्ति। आलुकसदृशेषु भर्जनेषु ''अक्रिलमैड्' नाम रासायनं दुरुत्पाद्यते। एतत् अमितोत्कण्ठा तथा विषादरोगाणि च जनयन्ति।

Friday, May 5, 2023

 महर्षिपाणिनिसंस्कृत-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं सुसम्पन्नम्। 

          -डॉ.दिनेश चौबे 

उज्जयिनीस्थ-महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  मेय् मासस्य द्वितीये दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्।  सभायाः अध्यक्षता माननीयकुलपतिः आचार्यः विजयकुमारः सी जी वर्येण अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटि रूप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम्। एतेन सह माननीय-मन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।

 ड्रोण् आक्रमणं  रूसदेशेनैव कृतम्। आरोपणं निषिध्य युक्रेन्देशः।


      शोभा के . पी .


कीव्   :   ड्रोण् आक्रमणेन राष्ट्रपतिः व्लादिमिर् पुतिनस्य वधं कर्तुं प्रयतितवन्तः इति रूसदेशस्य आरोपणं निषेधति युक्रेन्देशः। युक्रेन् देशस्य राष्ट्रपतिः व्लादिमिर् सेलनस्की महोदयस्य प्रवक्ता मिहाई लो पोदोल्याक् महोदयेन उक्तम् - ड्रोण् आक्रमणेन पुतिनं लक्ष्यं न कृतं , रूसदेशः भवति एतस्य आक्रमणस्य पृष्ठतः इति।

युक्रेन्देशविरुद्धं महत् आक्रमणं कर्तुं रूसदेशस्य स्वस्य पद्धतिः एव एतत् आक्रमणं इति मिहाई लो आरोपितवान्। युक्रेन्देशः प्रतिरोधात्मक युद्धमेव कुर्वन् अस्ति। रूसदेशस्य अन्तः प्रदेशेषु आक्रमणं न करिष्यति इति युक्रेनदेशेन सूचितम्। तादृश आक्रमणेन किमपि सैनिक लक्ष्यं प्राप्तुमपि न शक्यते इति मिहाई लो अवदत्।

मणिपुरे अक्रमाः- यदि अक्रमं नियन्त्रयितुं न शक्यते तर्हि भुषुण्डिप्रयोगाय आदेशः।

      - जगदीश्वरी एम् आर्

   इम्फालः> मणिपुरे यत्र व्यापकाः अक्रमघटनाः अभवन्, तत्र भुषुण्डिप्रयोगाय आदेशः। एतादृशि परिस्थितौ निर्गतानाम् आक्रमणानां निवारणार्थं  सर्वे प्रयासाः निष्फलाः अभवन्गो त्रजनजातीयबहुमतस्य मेईटी समाजस्य अनुसूचितजनजातिपदवीप्राप्तेः माङ्गल्याः विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य, जनजातीयएकतायात्रायाः आयोजनस्य अनन्तरं अक्रमाः प्रवृत्ताः अभवन्।

Thursday, May 4, 2023

 अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।

   कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।

 'A॥ ।ndia Radio इति राष्ट्रस्य रेडियोजालम् इत: परं केवलम् आकाशवाणी इति नाम्ना एव ज्ञास्यते। 

-राणिमोल् एन् एस्

   नवदिल्ली> रेडियो वार्ता प्रक्षेपणस्य आरम्भे श्रूयमाणं 'This is All India Radio' इति वाक्यं सर्वेषां भारतीयानां कृते सुपरिचितमस्ति। परन्तु पूर्वं विश्वस्य बृहत्तमेषु रेडियोजालेषु अन्यतमम् All India Radio इति नाम यत् निर्दिष्टमासीत् तत् इतः परं न भविष्यति। प्रसारभारत्याः अधीनं रेडियोजालम् आकाशवाणी इति नाम्ना एव पूर्ववत् ज्ञास्यते। 

       बुधवासरे आकाशवाण्याः महानिदेशकस्य पक्षतः अस्मिन् विषये आधिकारिकघोषणा अभवत्। सूचनाप्रसारण (Information and Broadcasting) मन्त्रालयेन एव प्रसारभारतीयरेडियो-एककस्य आकाशवाणी इति नाम एव उपयोक्तव्या इति निर्देशः प्रदत्तः। आङ्ग्लेयप्रशासकानां कालतः भारते सञ्चाल्यमानायाः संस्थायाः भविष्यकाल-प्रसारणं कार्यक्रमाश्च आकाशवाणी- 'ब्रान्ड्' एव प्रस्तोष्यति।

         आङ्ग्लभाषायाः 'आल् इण्डिया रेडियो' इति पदं औपनिवेशिकावशेषरूपेण दृश्यते । एतस्मात् मुक्तिं प्राप्य केवलम् आकाशवाणी इति नाम भवतु इति आवश्यकता बहुभ्यः वर्षेभ्य: पूर्वमेव आरब्धम् आसीत्। १९९७ तमात् संवत्सरात् अस्मिन् विषये चर्चाः अभवन्।

 सिक्किम् हिमपाते बद्धोभूतान् पर्यटकान् भारतीय सेना रक्षणम् अकरोत् ।

-रेष्मा एस् राजः

 गाङ्टोक्क्(सिक्किम्)> हिमपातेन सिक्किम् स्थाने बद्धोभूता: त्रिंशत् पर्यटका: भारतसेनया रक्षिताः । एते पर्यटका: सुरक्षितकेन्द्रं प्रति प्राप्ता: तथा एतेभ्यः अवश्यका: भोज्य -वैद्य सुविधाः प्रदत्ताः इत्यपि वरिष्ठ सैनिकाः अवदन्। सोमवासरे मध्याह्ने हिमपात हेतुना महिलाः एवं बालिका -बालकै: अन्तर्भूताः संघाः पर्वतोपरि बद्धाः आसन् ।


 विगतदिने प्रवृत्ते अतिवृष्ट्यां बद्धोभूता: चत्वारिंशत् पर्यटका: सीमामार्गरक्षिदलैं: रक्षा उद्यमेन रक्षिताः । सिक्किम् स्थानस्य नाथुलायाम् आसीत् दुर्घटना इयं प्रवृत्ताः। सिक्किम् देशस्य नैकेषु प्रदेशेषु हिमपातः एवम् अतिवृष्टिरपि 

भविष्यतः इति केन्द्र-वातावरण-विभागेन जाग्रता-निदेशः प्रदत्तः ।

Wednesday, May 3, 2023

संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति - स्वामी तुरीयामृतानन्दमयी

- ज्योतिष्मयी वी

     संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति इति कोल्लम् अमृतानन्दमयीमठस्य स्वामी तुरीयामृतानन्दमयी उक्तवान्।विश्वसंस्कृतप्रतिष्ठानस्य (संस्कृतभारती केरलराज्यम्)  राज्यवार्षिकसम्मेलनम् कोल्लंमहानगरे  उद्घाटनं कृत्वा भाषमाणः आसीत् सः। 

सन्दर्भऽस्मिन् पूजनीयाय पण्डितवरेण्याय स्वप्रभानन्दस्वामिपादाय पण्डितरत्नपुरस्कारं दत्त्वा संस्कृतभारती  अनुगृहीता जाता। श्रीमान् टि.सि.सजीवन् महाशयः शर्माजीपुरस्कारं प्राप्तवान्।

पद्मपुरस्कारालङ्कृत: विख्यातः इतिहासकारः डा. सी.ऐ.ऐसक् महाशयः मुख्यातिथिरासीत्। पण्डितैः आचार्यै: संस्कृतोपासकैश्च विद्योतमाना आसीत् सभा। एप्रिल् 30 मेय् 1 दिनाङ्कयोः प्रवृत्ते संवत्सरीय मेलने  प्रन्तीयाध्यक्षः डा पी के माधवः, अखिलभारतीय सह संघटनामन्त्री  जयप्रकाशः, वनवासी कल्याणाश्रमं क्षेत्रीयप्रचारकः ऐ गेपालकृष्ण:, अखिलभारतीय सहकार्यदर्शी डा. पा नन्दकुमारः च मार्गदर्शकाः आसन्।  राज्यस्तरीयं प्रतिनिधिसभामेलने  शताधिकाः प्रतिनिधयः आसन् ।




 वङ्गसमुद्रे चक्रवातः। पञ्चदिनानि यावत् मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत्।

- रमा टी के

  तिरुवनन्तपुरम्> राज्ये आगामिनि पञ्चदिनं यावत् विविधेषु प्रदेशेषु मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत् इति केन्द्रवातावरणमन्त्रालयस्य पूर्वसूचना अस्ति। मेय् मासस्य षष्ठे दिने दक्षिण-पूर्व-वङ्गसमुद्रे चक्रवातरूपीकरणस्य साध्यता अस्ति। विविधेषु जनपदेषु केन्द्रवातावरणमन्त्रालयेन पीतजाग्रता ख्यापिता।

 अपभाषणप्रकरणम् - राहुलगान्धिनः मध्यकालसंरक्षणार्थना निरस्ता।

अहम्मदाबादः> कोण्ग्रसदलनेतारं राहुलगान्धिनं विरुध्य अपभाषणप्रकरणे सः अपराधीति विहितस्य सूरत् न्यायालयस्य विधेः उपरि गुजरातस्य उच्चन्यायालयः ग्रीष्मकालविरामानन्तरं विधिघोषणं करिष्यति। तावत्पर्यन्तं मध्यकालाश्वासविध्यर्थं राहुलस्य निवेदनमपि  नीतिपीठेन निरस्तम्। मेय् ८ तमदिनाङ्कतः जूण् मासस्य तृतीयदिनाङ्कपर्यन्तं  गुजरातस्य उच्चन्यायालयस्य विरामकालः भवति।

  उपधान्यायालये समर्पितानि प्रकरणविषयकवस्तुतापत्राणि उपस्थापयितुं न्यायमूर्तिः हेमन्त प्राच्छकः निरदिशत्।

 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Tuesday, May 2, 2023

 एकादशी-श्रीमद्भगवद्गीता राष्ट्रिय-व्याख्यानगोष्ठ्याः नवमः पर्यायः सुसम्पन्नः।

  वर्चुवल्-पाक्षिक-राष्ट्रिय-व्याख्यानगोष्ठ्या: नवमः पर्यायः सफलतया सम्पन्ना अभूत्। महर्षिपाणिनिसंस्कृत-एवं वैदिकविश्वविद्यालयः, उज्जैनी-मध्यप्रदेशः, राजकीय-स्नातकोत्तर-महाविद्यालयः, चरखारी-महोबा, चातुर्वेद- संस्कृतप्रचार- संस्थानम्, काशी, उत्तरप्रदेशः, इत्येते कार्यक्रमस्य आयोजकाः आसन्। 

  अत्र मुख्यवक्तारूपेण प्रो.भगवत शरणशुक्ल: आचार्योऽध्यक्षचर: व्याकरणविभाग:, काशीहिन्दूविश्वविद्यालय:, वाराणसीतः आसीत्। श्रीमद्भगवद्गीतायाम् अनुशासनम् इत्यस्मिन् विषये सः प्रबोधितवान् ।  

   आयोजकपक्षतः गोष्ठ्याम् आदौ श्रीमान् प्रणवकश्यपः वैदिकं मङ्गलाचरणं कृतवान्। ततः समन्वयक: डॉ तुलसीदासपरौहा महोदयः प्रस्तावनापुरस्सरं स्वागतभाषणं प्रास्तौत्।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा, सदस्या गीतागोष्ठी-आयोजनसमति:।

 विद्वेषभाषणम् - आवेदनं विना प्रकरणं पञ्जीकरणीयम्। 

सर्वोच्चन्यायालयस्य २०२२तमस्य आदेशः राष्ट्रव्यापकः कृतः।

नवदिल्ली> राष्ट्रे यत्रकुत्रापि  विद्वेषोत्पादकप्रभाषणानि अवगम्यन्ते चेत् आवेदनम् अलब्ध्वा अपि स्वयमेव प्रकरणानि पञ्जीकरणीयानीति सर्वोच्चन्यायालयेन आराष्ट्रं सर्वेभ्यः  राज्यप्रशासनेभ्य‌ः निर्देशः दत्तः। आदेशे कृत्यविलोपः भविष्यति तर्हि नीतिपीठालक्ष्यरूपेण विधास्यतीति सर्वोच्चनीतिपीठेन विहितम्। न्यायमूर्तिः के एम् जोसफः, न्यायमूर्तिः बि वि नागरत्न इत्येताभ्यम् अन्तर्भूतेन नीतिपीठेनैव सुप्रधानोSयं विधिः घोषितः। राष्ट्रस्य धर्मेतरत्वभावं प्रतिकूलतया बाध्यमानः तीव्रः अपराधो भवति विद्वेषप्रभाषणमिति नीतिपीठेन निरीक्षितम्। 

  विद्वेषोत्पादकप्रभाषणानि विधत्तानि तर्हि निवेदनाय अप्रतीक्ष्य स्वयमेव एव प्रकरणानि स्वीकर्तव्यानीति उत्तरप्रदेश-उत्तरखण्ड-दिल्लीप्रशासनानि २०२२ ओक्टोबरमासे सर्वोच्चनीतिपीठेन अपेक्षितानि। अयमादेशः एव अधुना आराष्ट्रं कृतः।

Monday, May 1, 2023

 चीनीयः डिङ् लिरनः विश्वचतुरङ्गवीरः। 

डिङ् लिरनः। 

   अस्ताना [कसाखिस्थानं]> विश्वचतुरङ्गक्रीडायाः नूतनचक्रवर्तिपदे चीनदेशीयः डिङ् लिरन् नामकः। कसाखिस्थानस्य अस्तानानगरे सम्पन्ने अत्यन्तम् उद्वेगभरिते प्रतिद्वन्द्वे रूसदेशीयं इयान् नेप्पोम्निषि नामकं पराजित्य एव ङिङ् लिरिनः विश्वकिरीटं प्राप्तवान्। विश्वचतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयः भवत्येषः ३० वयस्कः। इदानीं सः विश्वक्रीडकश्रेण्यां तृतीयस्थाने वर्तते। 

 स्पर्धारम्भतः एव उद्वेगभरिता आसीत् क्रीडा। निश्चिते १४ वारे च युगलौ प्रतियोगिनौ सप्त सप्त अङ्कानि समाहृत्य समस्थितिं प्राप्तवन्तौ। अनेन क्रीडाबन्धभञ्जनं [Tie breaker] आवश्यमभवत्। तस्य त्रिष्वपि स्पर्धासु डिङ् लिरनः इयान् नेप्पोवश्च समस्थितिं प्राप्तौ। चतुर्थस्पर्धायामपि समस्थितिं प्राप्यमाणायां अत्यन्तगभीराभिः चटुलाभिश्च  खेलनक्रियाभिः लिरनः अग्रे अगच्छत्। लिरनस्य ६८ तमे शारिप्रचालने नेप्पोवः पराजयम् अनुमोदितवान्। विश्व चतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयो भवति डिङ् लिरनः।

Sunday, April 30, 2023

 हिमश्वेतपट्टाम्बरं धृत्वा परिलसन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि।

  श्रीनगरम्> नगरवासिनां सञ्चारिणां मनस्सु आह्लादं जनयन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि हिमेषु निमग्नानि। सोनामार्ग्, कोक्कर्नाग्, पेहल्गाम्, गुल्मार्ग् इत्यादयः प्रदेशाः हिमावृत्ताः जाताः। बहवः सञ्चारिणः नयनमनोहरं दृश्यमिदं आस्वदयितुं प्रतिदिनम् आगच्छन्ति।