OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 28, 2023

 सुडाने युद्धविराममुल्लङ्घ्य व्योमाक्रमणं - अद्यावधौ ५१२ मरणानि। 

खार्तूम्> अन्तःछिद्रेण कलुषिते सुडानदेशे घोषितं दिनत्रयात्मकं युद्धविरामसन्धिम्  उल्लङ्घ्य  सेना अर्धसेना च पुनश्च युद्धमारभेताम्। राजनगर्यां खार्तूमे शक्तं व्योमाक्रमणमापन्नम्। आर् एस् एफ् नामकार्धसेनाकेन्द्रे डार्फरस्थाने  सेनाद्वयस्य प्रतिद्वन्द्वः अभवत्। तीव्रसंघट्टनं कारणतः सन्नद्धसंघटनैः आरब्धानि रक्षाप्रवर्तनानि स्थगितानि। 

  एप्रिल् १५ तमे दिनाङ्के प्रतिद्वन्द्रे अद्यावधि ५१२ जनाः मृत्युमुपगताः। ४१९३ जनाः व्रणिताः जाताश्चेति सुडानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। सहस्रशः नागरिकाः अधुनापि पलायनं कुर्वन्ति।

 वायुप्रदूषणेन शिशूनां वय:द्वयपर्यन्तं वैज्ञानिकविकासःविघ्न:भवति इति प्रतिवेदनम्।

            शोभा . के . पी.

वाषिङ्टण् - वायुप्रदूषणेन नवजातानां शिशूनां च वैज्ञानिक विकासस्य  विघ्नः भविष्यति इति अध्ययनप्रतिवेदनम्। वाषिङ्टणस्थानस्य पूर्वभारत विश्वविद्यालयस्य गवेषकाः एव अस्मिन् विषये अध्ययनं कृतवन्तः। आजीवनं यावत् शिशूनां मस्तिष्के समस्याः भविष्यन्ति इति गवेषकाः वदन्ति। अन्तरिक्षवायोः गुणवत्तायाः न्यूनता ,शिशुषु वैज्ञानिकसमस्याभिः सह वैकारिकसमस्या:अपि जायन्ते इति मुख्यगवेषकः जोण् स्पेन्सर् नामकः वदति।एषा समस्या कुटुम्बस्य स्वस्थताम् अपि विनाशयति। अन्तरिक्षे लघुतमा: कणिका: एव अत्यन्तं विनाशकारि भवन्ति। शिशवः तेषां मस्तिष्कस्य वृद्धिकाले सर्वविध टोक्सिनः प्रति संवेदनशीलाःभवन्ति ।

राष्ट्रे फ्लै ९१ नाम नूतनविमानसंस्थायै अनुज्ञा लब्धा। 

   नवदिल्ली> राष्ट्रे फ्लै९१ नाम नूतनविमानसंस्थायै केन्द्रव्योम-मन्त्रालयेन अनुमतिः प्रदत्ता। गोवायाम् एव संस्थायाः केन्द्रकार्यालयः। लघुनगरान् आकाशमार्गेण संयोज्य केन्द्रसर्वकारस्य 'उडान्' योजनायाः भागतया सेवानिर्वहणमेव फ्लै९१ इत्यस्य लक्ष्यम्। अस्मिन् संवत्सरे ओक्टोबर्- दिसंबर् मासाभ्यन्तरे सेवां समारब्धुमेव संस्थायाः लक्ष्यः इति संस्थायाः प्रशासकः मनोज् चाक्को अवदत्।

Thursday, April 27, 2023

 छत्तीसगढे मावोवादिनाम् आक्रमणं - ११ मरणानि। 

दन्तेवाडा> छत्तीसगढे दन्तेवाडाजनपदे दुरापन्ने अतितीव्रे मावोवादिआक्रमणे १० आरक्षकाः यानचालकश्च हताः। 

  आरक्षकवाहनं 'ऐ इ डि' नामकस्फोटकवस्तुमुपयुज्यपूर्णतया भञ्जितम्। मार्गे महान् गर्तः जातश्च।

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।

 सुडानतः ३६७ भारतीयाः प्रत्यानीताः। 

नवदिल्ली> तीव्रेण आभ्यन्तरयुद्धेन कलुषितात् सुडानदेशात् ३६७ भारतीयाः केन्द्रसर्वकारेण दिल्लीं प्रत्यानीताः। सुडानतः भारतीयानपनेतुं भारतीयसर्वकारेण पर्यायोजितस्य 'ओपरेषन् कावेरी' नामकस्य अंशतया एव ह्यः रात्रौ सुडानतः जिद्दाद्वारा प्रथमसंघः दिल्लीं प्राप्तः। 

  नौसेनायाः 'ऐ एन् एस् सुमेधा' युद्धमहानौकां,  वायुसेनायाः द्वे 'सि १३०' विमाने च उपयुज्य अपनीतप्रवर्तनानि प्रचलन्ति।  जिद्दायां भारतस्य विदेशकार्यसहमन्त्री वि मुरलीधरः रक्षाप्रवर्तनानां नेतृत्वं वहति।

Wednesday, April 26, 2023

 २०२४- यु. एस् राष्ट्रपति-निर्वाचनम्-: जो बैडनः कमला हारिसः च पुनरपि निर्वाचनक्षेत्रे भविष्यतः।

-रेष्मा एस् राज्

    आगमिनि संवत्सरस्य निर्वाचने स्पर्धिष्यतीति यु.एस् राष्ट्रपतिः जोबैडनः अवदत्। उपराष्ट्रपतिपदाय कमला हारिसः अपि निर्वाचनक्षेत्रे भविष्यतीति सूचना च प्राप्ता।रिप्पब्लिक् राजनैतिकदलस्य स्थानाशित्वपदे निर्वाचनक्षेत्रे भविष्यतीति पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि प्रख्यापितवान्। विगते दिने  चलनचित्रखण्डद्वारा आसीत् जोबैटनस्य स्थानाशीत्वे  प्रख्यापनम्।  गर्भच्छिद्राधिकारः, जनतन्त्रसंरक्षणम्, समाजसुक्षादयः भवन्ति समागम्यमानस्य संवत्सरस्य  प्रमुखाः विषयाः इति बैटनः अवोचत्। १९६९ वर्षात् परम् अमेरिक्कायां विद्यमान अतिन्यून अनुद्योगितामानः बैटनस्य विशेषार्जनं चेदपि अपमूल्यनं समस्यारूपेण अनुवर्तते। अपि च बैडनस्य वयाधिक्यमपि अमेरिक्कीयानां जनानां मनस्सु समस्यां सृजति।

Tuesday, April 25, 2023

 पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः।

   चण्डीगढः> पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः। १५ वयस्कः सः श्वासस्थगन-वैक्लब्येन शुक्रवासरे आनुरालयं प्रविष्टः आसीत्।
    महोदयः पञ्चवारं पञ्चाबस्य मुख्यमन्त्रीपदं प्राप्तवान्। भारतस्य कृषिमन्त्रिपदे च कर्म कृतवान् आसीत्। 

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।

 नवभारतनिर्माणं युवतायाः वीक्षणानुसारं - प्रधानमन्त्री। 

युवजनसंगमे प्रधानमन्त्री नरेन्द्रमोदी युवकान् अभिवादनं करोति।

कोच्चि> नवभारतस्य निर्माणं राष्ट्रे विद्यमानानां युवजनानाम् अभिरुच्यनुसारमेव भवितव्यमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। कोच्चिनगरे आयोजिते युवं २३ नामके युवजनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री।

  नवराष्ट्रनिर्माणे  युवकानां नेतृत्वमभिलषति सर्वकारः। भारतं विश्वोत्तरशक्तिं कारयितुं युवतायाः वीक्षणानि निर्देशाः, तात्पर्यश्च अपेक्षितानीति सः उक्तवान्। 

  ह्यः सायं नौसेनाविमाननिलयं प्राप्तवान् नरेन्द्रमोदी तेवरा प्रान्ते पथसञ्चलनं कृत्वा वीथीपार्श्वयोः प्रपूरितान् सहस्रशः जनसञ्चयान् अभिवादनं कुर्वन् युवसंगमवेदिकायां प्राप्तवान्। केरलीयवेषविधानेन समागतं प्रधानमन्त्रिणं कलालय-विद्यालयछात्राः विभिन्नकर्ममण्डलेषु अभिरमन्तः युवतीयुवकाः, युवसन्यासिनः च सहर्षं स्वागतं कृतवन्तः। कला-सांस्कृतिक-परिस्थितिक्षेत्रेषु व्यक्तिमुद्रां समर्पितवन्तः युवजनाः प्रधानमन्त्रिणा सह वेदिकामपि अलंकृतवन्तः।

 श्रीशङ्करस्मरणायां कालटिप्रदेशः। 


कालटी> भारतस्य दार्शनिकमण्डले अद्वितीयस्थानमलङ्कुर्वतः अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्वामिनः जयन्तिदिनं भवत्यद्य।    जन्मग्रामे कालट्यां बहुदिवसैः आयोजिताय जन्मदिनोत्सवाय अद्य परिसमाप्तिः। प्रदेशस्य विविधस्थानेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। 

 श्रृङ्गेरीजन्मभूमिमन्दिरे मन्दिरकार्यक्रमान् अतिरिच्य शास्त्रार्थविद्वत्सभा, शङ्करजयन्तिसम्मेलनं, रथोत्सवमित्यादिकं सम्पद्यते। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे कनकधारायज्ञस्य परिसमाप्तिः, मातृवन्दनं च भविष्यति। 

  आदिशङ्कर कीर्तिस्तम्भे ऋग्वेदसंहिताहोमः, जयन्तिसम्मेलनं, सन्यासिमहापरिक्रमः इत्यादिकम् आयोजितमस्ति।  महापरिक्रममेलने मैसुरु एडत्तोरास्थस्य योगानन्देश्वरमठस्य अधिपतिः शङ्करभारति स्वामिनः अनुग्रहभाषणं करिष्यन्ति।  उच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः पि एन् रवीन्द्रः अध्यक्षः भविष्यति।

 कुनो राष्ट्रियोद्याने अन्यः चित्रकः अपि मृतः।

       -राणिमोल् एन् एस्

भोपालः> मध्यप्रदेशस्य कुनो राष्ट्रियोद्याने पालितः अन्यः चित्रकः अपि मृतः। मासद्वयात्पूर्वं दक्षिणाफ्रिकादेशात् आनीतः उदयः नामकः षड्वर्षीयः चित्रकः एव मृतः। मध्यप्रदेशस्य वनविभागेन उक्तं यत् मृत्यो: कारणम् अन्विष्यते। उदयः रोगकारणेन चिकित्सायाम् आसीत् इति अधिकारिणः अवदन्। नमीबियाराष्ट्रात् आनीतेषु अष्ट चित्रकेषु एका चित्राका विगते मासे मृता आसीत्। अनया सह दक्षिणाफ्रिका-नमीबिया- देशाभ्यां भारते आनीतेषु २० चित्रकेषु १८ चित्रका: एव अधुना अवशिष्यन्ते।

Monday, April 24, 2023

 सच्चिन् टेन्टुकरस्य अद्य ५० तमं जन्मदिनम्। 


मुम्बई> विश्वक्रिक्ट् क्रीडकेषु वरिष्ठः सच्चिन् टेन्टुकरः अद्य ५० वयस्कः भविष्यति। क्रिकट् क्रीडायां ताडनस्य [batting] समस्तमपि सौन्दर्यं दशाब्दद्वयं यावत्  प्रेक्षकाणां समक्षं प्रदर्श्य आराधकानां मनसि ईश्वररूपेण वर्तमानः सच्चिनः क्रिकटस्य अभिमानं पर्यायरूपं चाभवत्। राष्ट्रस्य विविधेभ्यः क्षेत्रेभ्यः जन्मदिनाशंसाः प्रवहन्ति।

 प्रधानमन्त्री अद्य केरले। 


'युवं - २३', 'वन्देभारत'स्य शुभारम्भः, जलमेट्रो उद्घाटनं च मुख्यकार्यक्रमाः। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयस्य सन्दर्शनार्थम् अद्य  केरलमागच्छति। सोमवासरे पञ्चवादने कोच्ची नौसेनाविमाननिलयम् अवतीर्यमाणः सः नगरोपान्ते आयोज्यमाने वीथिप्रदर्शने भागं कृत्वा तेवरा कलालयं प्राप्स्यति। तत्र युवं - २३' नामकस्य यवजनसंगमस्य उद्घाटनं करिष्यति। 

  रात्रौ ताज् मलबार् नामके कृतवासव्यवस्थः प्रधानमन्त्री क्रैस्तवधर्माध्यक्षैः सह सम्मिलिष्यति। 

  मङ्गलवासरे प्रातः मोदिवर्यः  अनन्तपुरीं गमिष्यति। तत्र १०. ३० वादने  सः वन्दे भारत रेल् यानस्य सेवारम्भाय शुभाशीः [Flag off] करिष्यति। ११ वादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कोच्ची जलमेट्रो यात्रासुविधायाः समर्पणं कृत्वा ३२०० कोटि रूप्यकाणां विकसनपरियोजनानां समर्पण-शिलास्थापनादिकं निर्वक्ष्यति। १२ वादने दाद्रनगरहवेली नामकं केन्द्रशासनप्रदेशं गमिष्यति।

 व्याघ्राणां सान्निध्यं रेखाङ्कितव्यम्। पश्चिमवङ्गदेशे १५०० छायाचित्रग्राहिणः स्थापयिष्यति।

    कोल्कत्ता>> पश्चिमवङ्गदेशस्य उत्तरभागस्थेषु वनप्रदेशेषु वारं वारं आगतानां व्याघ्राणां निरीक्षणाय राज्यवनपालनमन्त्रालयेन छायाचित्रग्राहिणः स्थापयितुं निश्चिकाय।१५०० छायाचित्रग्राहिणः स्थापयितुं वनसंरक्षणमन्त्रालयेन निश्चिताः। डार्जिलिङ्क् जनपदे महानन्दा वन्यजीविसङ्केतः, कलिपोङ् जिल्लायां नियोरा वाली राज्यान्तरीयोद्यानम्, अलिप्पूर् जिल्लायां बुक्स व्याघ्रनिरीक्षणकेन्द्रम् इत्यादिषु स्थलेषु छात्रचित्रग्राहिणः स्थापयिष्यन्ति।

Sunday, April 23, 2023

 अर्जन्टीनायां डेङ्कूज्वरः  भीतिं जनयन् प्रसरति।

   ब्वोयेनोस् ऐरिस्> अर्जन्टीनायां डेङ्कूज्वरः प्रसरति। ६००० संख्यायाः अधिकजनाः ज्वरपीडिताः अभवन्। चत्वारिंशत् संख्याधिकजनाः मृताश्च। अर्जन्टीनायाः पश्चिमोत्तरप्रदेशेषु एव ज्वरः व्याप्यते। ईडिस् ईजिप्ति विभागान्तर्गत-मशकाः एव रोगवाहकाः। आविश्वं वर्धिततापहेतुना मशकानां संख्या पुनः वर्धितुं साध्यता अस्ति। मशकाः दक्षिणदेशेषु प्रसरन्तः सन्ति इति जीववैज्ञानिकया (Biologist) मरियानेला गार्सिया आल्बा इत्यनया ज्ञापिता इति रोयिट्टेस् इत्यस्य प्रतिवेदितमस्ति।

 लेख्यपत्राणि जीवकारुण्यभावेन  परिकल्पनीयानि- मुख्यमन्त्री पिणरायि विजयः।


       जगदीश्वरी एम् आर्


तिरुवनन्तपुरम् > केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् यत् सर्वकारीयाधिकारिभिः  सर्वकारीयशासनसम्बन्धीनि पत्राणि  जीवकारुण्यभावेन परिकल्पनीयानि। यदि अधिकारिणः पूर्णहृदयेन व्यवहारं कुर्वन्ति तर्हि प्रशासनं पूर्णतया जनोन्मुखं भविष्यति इति सः अवदत्।  सचिवालये उपकार्यदर्शीतः विशिष्टकार्यदर्शिपर्यन्तं समासीनान् उद्दिश्य एकस्यां सभायां भाषमाण‌ः आसीत् केरलस्य मुख्यमन्त्री।


मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् लेख्यपत्रे  स्पन्दमानं जीवनं भवति। एतादृशानि लेख्यपत्राणि म्रियमाणानि वा जीवनीयानि वा इति निर्णयं कर्तुं सर्वकारीयकर्मचारिणः एव  अधिकारिणः। अधःस्तरात् उपरिस्तरान् प्राप्यमाणानि  जीवनसम्बन्धीनि लेख्यपत्राणि कदाचित् प्रथमस्तरे एव म्रियेरन्। किन्तु   मृतप्रायानि एतानि  पुनः सजीवं कर्तुम् अधिकारिणः शक्ताः भवन्तु  इति मुख्यमन्त्री अवदत्।

 जम्मू मध्ये भीकराक्रमणं - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

पूञ्च् [जम्मु काश्मीरं]> जम्मु काश्मीरस्य पूञ्च् प्रदेशे सेनावाहनं प्रति कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युमुपगताः। एकः आहतश्च। गुरुवासरे आसीदियं घटना।

  भीकरविरुद्धयुद्धाय नियुक्ताः राष्ट्रिय रैफिल्स् एककस्य  सैनिकाः ये आसन् ते एव आक्रमणविधेयाः अभवन्। तेषां यानं रजौरिक्षेत्रस्थात् भीम्बर् गलि स्थानात् पूञ्चं प्रति गच्छदासीत्। त्रिभ्यः पार्श्वेभ्यः भीकराः भुषुण्डिप्रयोगमकुर्वन्। क्षेपणस्फोटकमपि  प्रक्षिप्तम्। अनेन यानम् अग्निदग्धमभवत्। संघे चत्वारः भीकराः आसन्निति मन्यते। 

  दुर्घटनायां केन्द्रसर्वकारः दुःखं प्राकाशयत्। प्रतिक्रिया प्रक्रमाः आरब्धाः। प्रदेशे निलीयमानेभ्यः भीकरेभ्यः सैन्येन अन्वीक्षणम् ऊर्जितत्वेन  कारितमस्ति।