OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 27, 2023

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।

 सुडानतः ३६७ भारतीयाः प्रत्यानीताः। 

नवदिल्ली> तीव्रेण आभ्यन्तरयुद्धेन कलुषितात् सुडानदेशात् ३६७ भारतीयाः केन्द्रसर्वकारेण दिल्लीं प्रत्यानीताः। सुडानतः भारतीयानपनेतुं भारतीयसर्वकारेण पर्यायोजितस्य 'ओपरेषन् कावेरी' नामकस्य अंशतया एव ह्यः रात्रौ सुडानतः जिद्दाद्वारा प्रथमसंघः दिल्लीं प्राप्तः। 

  नौसेनायाः 'ऐ एन् एस् सुमेधा' युद्धमहानौकां,  वायुसेनायाः द्वे 'सि १३०' विमाने च उपयुज्य अपनीतप्रवर्तनानि प्रचलन्ति।  जिद्दायां भारतस्य विदेशकार्यसहमन्त्री वि मुरलीधरः रक्षाप्रवर्तनानां नेतृत्वं वहति।

Wednesday, April 26, 2023

 २०२४- यु. एस् राष्ट्रपति-निर्वाचनम्-: जो बैडनः कमला हारिसः च पुनरपि निर्वाचनक्षेत्रे भविष्यतः।

-रेष्मा एस् राज्

    आगमिनि संवत्सरस्य निर्वाचने स्पर्धिष्यतीति यु.एस् राष्ट्रपतिः जोबैडनः अवदत्। उपराष्ट्रपतिपदाय कमला हारिसः अपि निर्वाचनक्षेत्रे भविष्यतीति सूचना च प्राप्ता।रिप्पब्लिक् राजनैतिकदलस्य स्थानाशित्वपदे निर्वाचनक्षेत्रे भविष्यतीति पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि प्रख्यापितवान्। विगते दिने  चलनचित्रखण्डद्वारा आसीत् जोबैटनस्य स्थानाशीत्वे  प्रख्यापनम्।  गर्भच्छिद्राधिकारः, जनतन्त्रसंरक्षणम्, समाजसुक्षादयः भवन्ति समागम्यमानस्य संवत्सरस्य  प्रमुखाः विषयाः इति बैटनः अवोचत्। १९६९ वर्षात् परम् अमेरिक्कायां विद्यमान अतिन्यून अनुद्योगितामानः बैटनस्य विशेषार्जनं चेदपि अपमूल्यनं समस्यारूपेण अनुवर्तते। अपि च बैडनस्य वयाधिक्यमपि अमेरिक्कीयानां जनानां मनस्सु समस्यां सृजति।

Tuesday, April 25, 2023

 पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः।

   चण्डीगढः> पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः। १५ वयस्कः सः श्वासस्थगन-वैक्लब्येन शुक्रवासरे आनुरालयं प्रविष्टः आसीत्।
    महोदयः पञ्चवारं पञ्चाबस्य मुख्यमन्त्रीपदं प्राप्तवान्। भारतस्य कृषिमन्त्रिपदे च कर्म कृतवान् आसीत्। 

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।

 नवभारतनिर्माणं युवतायाः वीक्षणानुसारं - प्रधानमन्त्री। 

युवजनसंगमे प्रधानमन्त्री नरेन्द्रमोदी युवकान् अभिवादनं करोति।

कोच्चि> नवभारतस्य निर्माणं राष्ट्रे विद्यमानानां युवजनानाम् अभिरुच्यनुसारमेव भवितव्यमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। कोच्चिनगरे आयोजिते युवं २३ नामके युवजनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री।

  नवराष्ट्रनिर्माणे  युवकानां नेतृत्वमभिलषति सर्वकारः। भारतं विश्वोत्तरशक्तिं कारयितुं युवतायाः वीक्षणानि निर्देशाः, तात्पर्यश्च अपेक्षितानीति सः उक्तवान्। 

  ह्यः सायं नौसेनाविमाननिलयं प्राप्तवान् नरेन्द्रमोदी तेवरा प्रान्ते पथसञ्चलनं कृत्वा वीथीपार्श्वयोः प्रपूरितान् सहस्रशः जनसञ्चयान् अभिवादनं कुर्वन् युवसंगमवेदिकायां प्राप्तवान्। केरलीयवेषविधानेन समागतं प्रधानमन्त्रिणं कलालय-विद्यालयछात्राः विभिन्नकर्ममण्डलेषु अभिरमन्तः युवतीयुवकाः, युवसन्यासिनः च सहर्षं स्वागतं कृतवन्तः। कला-सांस्कृतिक-परिस्थितिक्षेत्रेषु व्यक्तिमुद्रां समर्पितवन्तः युवजनाः प्रधानमन्त्रिणा सह वेदिकामपि अलंकृतवन्तः।

 श्रीशङ्करस्मरणायां कालटिप्रदेशः। 


कालटी> भारतस्य दार्शनिकमण्डले अद्वितीयस्थानमलङ्कुर्वतः अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्वामिनः जयन्तिदिनं भवत्यद्य।    जन्मग्रामे कालट्यां बहुदिवसैः आयोजिताय जन्मदिनोत्सवाय अद्य परिसमाप्तिः। प्रदेशस्य विविधस्थानेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। 

 श्रृङ्गेरीजन्मभूमिमन्दिरे मन्दिरकार्यक्रमान् अतिरिच्य शास्त्रार्थविद्वत्सभा, शङ्करजयन्तिसम्मेलनं, रथोत्सवमित्यादिकं सम्पद्यते। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे कनकधारायज्ञस्य परिसमाप्तिः, मातृवन्दनं च भविष्यति। 

  आदिशङ्कर कीर्तिस्तम्भे ऋग्वेदसंहिताहोमः, जयन्तिसम्मेलनं, सन्यासिमहापरिक्रमः इत्यादिकम् आयोजितमस्ति।  महापरिक्रममेलने मैसुरु एडत्तोरास्थस्य योगानन्देश्वरमठस्य अधिपतिः शङ्करभारति स्वामिनः अनुग्रहभाषणं करिष्यन्ति।  उच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः पि एन् रवीन्द्रः अध्यक्षः भविष्यति।

 कुनो राष्ट्रियोद्याने अन्यः चित्रकः अपि मृतः।

       -राणिमोल् एन् एस्

भोपालः> मध्यप्रदेशस्य कुनो राष्ट्रियोद्याने पालितः अन्यः चित्रकः अपि मृतः। मासद्वयात्पूर्वं दक्षिणाफ्रिकादेशात् आनीतः उदयः नामकः षड्वर्षीयः चित्रकः एव मृतः। मध्यप्रदेशस्य वनविभागेन उक्तं यत् मृत्यो: कारणम् अन्विष्यते। उदयः रोगकारणेन चिकित्सायाम् आसीत् इति अधिकारिणः अवदन्। नमीबियाराष्ट्रात् आनीतेषु अष्ट चित्रकेषु एका चित्राका विगते मासे मृता आसीत्। अनया सह दक्षिणाफ्रिका-नमीबिया- देशाभ्यां भारते आनीतेषु २० चित्रकेषु १८ चित्रका: एव अधुना अवशिष्यन्ते।

Monday, April 24, 2023

 सच्चिन् टेन्टुकरस्य अद्य ५० तमं जन्मदिनम्। 


मुम्बई> विश्वक्रिक्ट् क्रीडकेषु वरिष्ठः सच्चिन् टेन्टुकरः अद्य ५० वयस्कः भविष्यति। क्रिकट् क्रीडायां ताडनस्य [batting] समस्तमपि सौन्दर्यं दशाब्दद्वयं यावत्  प्रेक्षकाणां समक्षं प्रदर्श्य आराधकानां मनसि ईश्वररूपेण वर्तमानः सच्चिनः क्रिकटस्य अभिमानं पर्यायरूपं चाभवत्। राष्ट्रस्य विविधेभ्यः क्षेत्रेभ्यः जन्मदिनाशंसाः प्रवहन्ति।

 प्रधानमन्त्री अद्य केरले। 


'युवं - २३', 'वन्देभारत'स्य शुभारम्भः, जलमेट्रो उद्घाटनं च मुख्यकार्यक्रमाः। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयस्य सन्दर्शनार्थम् अद्य  केरलमागच्छति। सोमवासरे पञ्चवादने कोच्ची नौसेनाविमाननिलयम् अवतीर्यमाणः सः नगरोपान्ते आयोज्यमाने वीथिप्रदर्शने भागं कृत्वा तेवरा कलालयं प्राप्स्यति। तत्र युवं - २३' नामकस्य यवजनसंगमस्य उद्घाटनं करिष्यति। 

  रात्रौ ताज् मलबार् नामके कृतवासव्यवस्थः प्रधानमन्त्री क्रैस्तवधर्माध्यक्षैः सह सम्मिलिष्यति। 

  मङ्गलवासरे प्रातः मोदिवर्यः  अनन्तपुरीं गमिष्यति। तत्र १०. ३० वादने  सः वन्दे भारत रेल् यानस्य सेवारम्भाय शुभाशीः [Flag off] करिष्यति। ११ वादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कोच्ची जलमेट्रो यात्रासुविधायाः समर्पणं कृत्वा ३२०० कोटि रूप्यकाणां विकसनपरियोजनानां समर्पण-शिलास्थापनादिकं निर्वक्ष्यति। १२ वादने दाद्रनगरहवेली नामकं केन्द्रशासनप्रदेशं गमिष्यति।

 व्याघ्राणां सान्निध्यं रेखाङ्कितव्यम्। पश्चिमवङ्गदेशे १५०० छायाचित्रग्राहिणः स्थापयिष्यति।

    कोल्कत्ता>> पश्चिमवङ्गदेशस्य उत्तरभागस्थेषु वनप्रदेशेषु वारं वारं आगतानां व्याघ्राणां निरीक्षणाय राज्यवनपालनमन्त्रालयेन छायाचित्रग्राहिणः स्थापयितुं निश्चिकाय।१५०० छायाचित्रग्राहिणः स्थापयितुं वनसंरक्षणमन्त्रालयेन निश्चिताः। डार्जिलिङ्क् जनपदे महानन्दा वन्यजीविसङ्केतः, कलिपोङ् जिल्लायां नियोरा वाली राज्यान्तरीयोद्यानम्, अलिप्पूर् जिल्लायां बुक्स व्याघ्रनिरीक्षणकेन्द्रम् इत्यादिषु स्थलेषु छात्रचित्रग्राहिणः स्थापयिष्यन्ति।

Sunday, April 23, 2023

 अर्जन्टीनायां डेङ्कूज्वरः  भीतिं जनयन् प्रसरति।

   ब्वोयेनोस् ऐरिस्> अर्जन्टीनायां डेङ्कूज्वरः प्रसरति। ६००० संख्यायाः अधिकजनाः ज्वरपीडिताः अभवन्। चत्वारिंशत् संख्याधिकजनाः मृताश्च। अर्जन्टीनायाः पश्चिमोत्तरप्रदेशेषु एव ज्वरः व्याप्यते। ईडिस् ईजिप्ति विभागान्तर्गत-मशकाः एव रोगवाहकाः। आविश्वं वर्धिततापहेतुना मशकानां संख्या पुनः वर्धितुं साध्यता अस्ति। मशकाः दक्षिणदेशेषु प्रसरन्तः सन्ति इति जीववैज्ञानिकया (Biologist) मरियानेला गार्सिया आल्बा इत्यनया ज्ञापिता इति रोयिट्टेस् इत्यस्य प्रतिवेदितमस्ति।

 लेख्यपत्राणि जीवकारुण्यभावेन  परिकल्पनीयानि- मुख्यमन्त्री पिणरायि विजयः।


       जगदीश्वरी एम् आर्


तिरुवनन्तपुरम् > केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् यत् सर्वकारीयाधिकारिभिः  सर्वकारीयशासनसम्बन्धीनि पत्राणि  जीवकारुण्यभावेन परिकल्पनीयानि। यदि अधिकारिणः पूर्णहृदयेन व्यवहारं कुर्वन्ति तर्हि प्रशासनं पूर्णतया जनोन्मुखं भविष्यति इति सः अवदत्।  सचिवालये उपकार्यदर्शीतः विशिष्टकार्यदर्शिपर्यन्तं समासीनान् उद्दिश्य एकस्यां सभायां भाषमाण‌ः आसीत् केरलस्य मुख्यमन्त्री।


मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् लेख्यपत्रे  स्पन्दमानं जीवनं भवति। एतादृशानि लेख्यपत्राणि म्रियमाणानि वा जीवनीयानि वा इति निर्णयं कर्तुं सर्वकारीयकर्मचारिणः एव  अधिकारिणः। अधःस्तरात् उपरिस्तरान् प्राप्यमाणानि  जीवनसम्बन्धीनि लेख्यपत्राणि कदाचित् प्रथमस्तरे एव म्रियेरन्। किन्तु   मृतप्रायानि एतानि  पुनः सजीवं कर्तुम् अधिकारिणः शक्ताः भवन्तु  इति मुख्यमन्त्री अवदत्।

 जम्मू मध्ये भीकराक्रमणं - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

पूञ्च् [जम्मु काश्मीरं]> जम्मु काश्मीरस्य पूञ्च् प्रदेशे सेनावाहनं प्रति कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युमुपगताः। एकः आहतश्च। गुरुवासरे आसीदियं घटना।

  भीकरविरुद्धयुद्धाय नियुक्ताः राष्ट्रिय रैफिल्स् एककस्य  सैनिकाः ये आसन् ते एव आक्रमणविधेयाः अभवन्। तेषां यानं रजौरिक्षेत्रस्थात् भीम्बर् गलि स्थानात् पूञ्चं प्रति गच्छदासीत्। त्रिभ्यः पार्श्वेभ्यः भीकराः भुषुण्डिप्रयोगमकुर्वन्। क्षेपणस्फोटकमपि  प्रक्षिप्तम्। अनेन यानम् अग्निदग्धमभवत्। संघे चत्वारः भीकराः आसन्निति मन्यते। 

  दुर्घटनायां केन्द्रसर्वकारः दुःखं प्राकाशयत्। प्रतिक्रिया प्रक्रमाः आरब्धाः। प्रदेशे निलीयमानेभ्यः भीकरेभ्यः सैन्येन अन्वीक्षणम् ऊर्जितत्वेन  कारितमस्ति।

 सिङ्गपुरस्य कृत्रिमोपग्रहद्वयस्य साहाय्येन पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणम् विजयप्रदमभवत्।

  श्रीहरिक्कोट्टा> सिङ्गपुरस्य उपग्रहद्वयेन सह पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणं विजयप्रदम् अभवत्। सतीष् धवान् धवान् बाह्याकाशकेन्द्रात् शनिवासरे १४.१९ समये एव विक्षेपणम् सम्पन्नम्। सिंङ्गपूरस्य-भौमनिरीक्षणोपग्रहाभ्यां  टेलियोस् -२ , लूमिलैट् -४ इत्येताभ्यां साहाय्येनैव ५८६ कि.मि . दूरस्थे भ्रमणपथे विक्षिप्तः।

Friday, April 21, 2023

 रष्य उक्रैन् युद्धसमापनाय निष्पक्षरष्ट्राणां संघः आवश्यकः इति ब्रसीलः।

                         जयराजः कोट्टारम्

ब्रसीलिया> रष्य युक्रेनयोः युद्धविरामाय निष्पक्षराष्ट्राणां संघरूपीकरणं अवश्यम् इति ब्रसील् राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवःअवदत्।युक्रैनाय शस्त्रसाहाय्यं कृत्वा पाश्चात्य राष्ट्राणि युद्धं दीर्घीकुर्वन्ति इति यदा रष्यायाः राष्ट्रपतेः व्लाडिमिर पुटिनस्य वादः अभवत्, तदा आसीत् सिलवस्य परामर्शः।२०२२ फेब्रुवारि मासे रष्य युक्रऐनस्य उपरि युद्धमाभत तदैव मध्यस्थाय श्रमः आवश्यकः इति अभिप्रायं डिसिल्वः  प्राकटयच्च। तन्मध्ये रष्यायाः विदेशकार्य सचिवः सर्जी लावरोव् सोमवासरे ब्रसीलियायां लुल ड सिलवम् अपश्यत्। तस्य अनुनयपरिश्रमेषु धन्यवादं उक्तवान् च। किन्तु लुलस्य निर्देशान् युक्रऐन् निराकरोत्। रष्यायाः आक्रमणेषु नाशितान् प्रदेशान् द्रष्टुं युक्रऐनं प्रति लुलं  आमन्त्रयत् च।

                      

 श्रीशङ्करजन्मदिनमहोत्सवः  - कालट्यां कार्यक्रमाः समारब्धाः।


कालटी> अद्वैतवेदान्तदर्शनस्य प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवस्य अंशतया जन्मभूम्यां कालट्यां मन्दिरेषु विविधाः कार्यक्रमाः समारब्धाः। एप्रिल् २५ तमे दिनाङ्के अस्ति जन्मदिनम्। 

  आदिशङ्करकुलदेवतामन्दिरे - श्रीकृष्णमन्दिरे- कनकधारायज्ञः समारब्धः। महालक्ष्मियन्त्रविधिमनुसृत्य सज्जीकृतानि महालक्ष्मियन्त्राणि महालक्ष्म्याः प्राणप्रतिष्ठां कृतानि सुवर्णरजतपञ्चलोहयुक्तानि आमलकानि च यज्ञवेदिकायां संस्थाप्य यज्ञक्रियाः समारब्धाः। १०००८ वारं कनकधारास्तोत्रजपं पूर्तीकृत्य आमलकानि प्रसादरूपेण वितरणं करिष्यति। श्रीशङ्करजयन्तिदिने २५ तमे दिनाङ्के ५० वयातीताः ३२ अम्बाः मातृवन्दनरूपेण समादरिष्यन्ते। 

   श्रृङ्गेरि जन्मभूमिमन्दिरे श्रीशङ्करजयन्तिमहोत्सवः २१ तमादारभ्य २५ दिनाङ्कपर्यन्तं सम्पत्स्यति। प्रतिदिनं श्रीशङ्करविजयं महाकाव्यपारायणं, शास्त्रार्थविद्वत्सभा इत्यादिकं मन्दिरकार्यक्रमान् विना भविष्यति। २५ तमेदिनाङ्के जयन्तिसम्मेलनं, सन्यासिसंगमः, रथोत्सवः इत्यादयः भविष्यन्ति। 

  आदिशङ्करकीर्तिस्तम्भमण्डपे अपि सविशेषपूजाहोमादयः २५ तमदिनाङ्कपर्यन्तं प्रतिदिनं भविष्यन्ति।

 विश्वस्मिन् जनसंख्यायां चीनम् अतिक्रम्य भारतं प्रथमस्थाने प्राप्तम् इति यु एन् इत्यस्य प्रतिवेदनम्।

  नवदिल्ली> विश्वस्मिन् जनसंख्यायां भारतं चीनम् अतिक्रम्य प्रथमस्थानं प्राप्तम्। ऐक्यराष्ट्रसभायाः गणनानुसारं भारते जनसंख्या १४२.८२ कोटिः भवति। चीनस्य१४२.५७ कोटिः च। विश्वस्मिन् राष्ट्रानां मध्ये अधिकजनपट्टिकासु इदंप्रथमतया एव भारतं प्रथमस्थानं प्राप्तम्। जनसंख्यागणनायां भारत - चीनयोः मध्ये अन्तरं २५ लक्षम् इत्यस्ति।