OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 24, 2023

 प्रधानमन्त्री अद्य केरले। 


'युवं - २३', 'वन्देभारत'स्य शुभारम्भः, जलमेट्रो उद्घाटनं च मुख्यकार्यक्रमाः। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयस्य सन्दर्शनार्थम् अद्य  केरलमागच्छति। सोमवासरे पञ्चवादने कोच्ची नौसेनाविमाननिलयम् अवतीर्यमाणः सः नगरोपान्ते आयोज्यमाने वीथिप्रदर्शने भागं कृत्वा तेवरा कलालयं प्राप्स्यति। तत्र युवं - २३' नामकस्य यवजनसंगमस्य उद्घाटनं करिष्यति। 

  रात्रौ ताज् मलबार् नामके कृतवासव्यवस्थः प्रधानमन्त्री क्रैस्तवधर्माध्यक्षैः सह सम्मिलिष्यति। 

  मङ्गलवासरे प्रातः मोदिवर्यः  अनन्तपुरीं गमिष्यति। तत्र १०. ३० वादने  सः वन्दे भारत रेल् यानस्य सेवारम्भाय शुभाशीः [Flag off] करिष्यति। ११ वादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कोच्ची जलमेट्रो यात्रासुविधायाः समर्पणं कृत्वा ३२०० कोटि रूप्यकाणां विकसनपरियोजनानां समर्पण-शिलास्थापनादिकं निर्वक्ष्यति। १२ वादने दाद्रनगरहवेली नामकं केन्द्रशासनप्रदेशं गमिष्यति।

 व्याघ्राणां सान्निध्यं रेखाङ्कितव्यम्। पश्चिमवङ्गदेशे १५०० छायाचित्रग्राहिणः स्थापयिष्यति।

    कोल्कत्ता>> पश्चिमवङ्गदेशस्य उत्तरभागस्थेषु वनप्रदेशेषु वारं वारं आगतानां व्याघ्राणां निरीक्षणाय राज्यवनपालनमन्त्रालयेन छायाचित्रग्राहिणः स्थापयितुं निश्चिकाय।१५०० छायाचित्रग्राहिणः स्थापयितुं वनसंरक्षणमन्त्रालयेन निश्चिताः। डार्जिलिङ्क् जनपदे महानन्दा वन्यजीविसङ्केतः, कलिपोङ् जिल्लायां नियोरा वाली राज्यान्तरीयोद्यानम्, अलिप्पूर् जिल्लायां बुक्स व्याघ्रनिरीक्षणकेन्द्रम् इत्यादिषु स्थलेषु छात्रचित्रग्राहिणः स्थापयिष्यन्ति।

Sunday, April 23, 2023

 अर्जन्टीनायां डेङ्कूज्वरः  भीतिं जनयन् प्रसरति।

   ब्वोयेनोस् ऐरिस्> अर्जन्टीनायां डेङ्कूज्वरः प्रसरति। ६००० संख्यायाः अधिकजनाः ज्वरपीडिताः अभवन्। चत्वारिंशत् संख्याधिकजनाः मृताश्च। अर्जन्टीनायाः पश्चिमोत्तरप्रदेशेषु एव ज्वरः व्याप्यते। ईडिस् ईजिप्ति विभागान्तर्गत-मशकाः एव रोगवाहकाः। आविश्वं वर्धिततापहेतुना मशकानां संख्या पुनः वर्धितुं साध्यता अस्ति। मशकाः दक्षिणदेशेषु प्रसरन्तः सन्ति इति जीववैज्ञानिकया (Biologist) मरियानेला गार्सिया आल्बा इत्यनया ज्ञापिता इति रोयिट्टेस् इत्यस्य प्रतिवेदितमस्ति।

 लेख्यपत्राणि जीवकारुण्यभावेन  परिकल्पनीयानि- मुख्यमन्त्री पिणरायि विजयः।


       जगदीश्वरी एम् आर्


तिरुवनन्तपुरम् > केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् यत् सर्वकारीयाधिकारिभिः  सर्वकारीयशासनसम्बन्धीनि पत्राणि  जीवकारुण्यभावेन परिकल्पनीयानि। यदि अधिकारिणः पूर्णहृदयेन व्यवहारं कुर्वन्ति तर्हि प्रशासनं पूर्णतया जनोन्मुखं भविष्यति इति सः अवदत्।  सचिवालये उपकार्यदर्शीतः विशिष्टकार्यदर्शिपर्यन्तं समासीनान् उद्दिश्य एकस्यां सभायां भाषमाण‌ः आसीत् केरलस्य मुख्यमन्त्री।


मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् लेख्यपत्रे  स्पन्दमानं जीवनं भवति। एतादृशानि लेख्यपत्राणि म्रियमाणानि वा जीवनीयानि वा इति निर्णयं कर्तुं सर्वकारीयकर्मचारिणः एव  अधिकारिणः। अधःस्तरात् उपरिस्तरान् प्राप्यमाणानि  जीवनसम्बन्धीनि लेख्यपत्राणि कदाचित् प्रथमस्तरे एव म्रियेरन्। किन्तु   मृतप्रायानि एतानि  पुनः सजीवं कर्तुम् अधिकारिणः शक्ताः भवन्तु  इति मुख्यमन्त्री अवदत्।

 जम्मू मध्ये भीकराक्रमणं - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

पूञ्च् [जम्मु काश्मीरं]> जम्मु काश्मीरस्य पूञ्च् प्रदेशे सेनावाहनं प्रति कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युमुपगताः। एकः आहतश्च। गुरुवासरे आसीदियं घटना।

  भीकरविरुद्धयुद्धाय नियुक्ताः राष्ट्रिय रैफिल्स् एककस्य  सैनिकाः ये आसन् ते एव आक्रमणविधेयाः अभवन्। तेषां यानं रजौरिक्षेत्रस्थात् भीम्बर् गलि स्थानात् पूञ्चं प्रति गच्छदासीत्। त्रिभ्यः पार्श्वेभ्यः भीकराः भुषुण्डिप्रयोगमकुर्वन्। क्षेपणस्फोटकमपि  प्रक्षिप्तम्। अनेन यानम् अग्निदग्धमभवत्। संघे चत्वारः भीकराः आसन्निति मन्यते। 

  दुर्घटनायां केन्द्रसर्वकारः दुःखं प्राकाशयत्। प्रतिक्रिया प्रक्रमाः आरब्धाः। प्रदेशे निलीयमानेभ्यः भीकरेभ्यः सैन्येन अन्वीक्षणम् ऊर्जितत्वेन  कारितमस्ति।

 सिङ्गपुरस्य कृत्रिमोपग्रहद्वयस्य साहाय्येन पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणम् विजयप्रदमभवत्।

  श्रीहरिक्कोट्टा> सिङ्गपुरस्य उपग्रहद्वयेन सह पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणं विजयप्रदम् अभवत्। सतीष् धवान् धवान् बाह्याकाशकेन्द्रात् शनिवासरे १४.१९ समये एव विक्षेपणम् सम्पन्नम्। सिंङ्गपूरस्य-भौमनिरीक्षणोपग्रहाभ्यां  टेलियोस् -२ , लूमिलैट् -४ इत्येताभ्यां साहाय्येनैव ५८६ कि.मि . दूरस्थे भ्रमणपथे विक्षिप्तः।

Friday, April 21, 2023

 रष्य उक्रैन् युद्धसमापनाय निष्पक्षरष्ट्राणां संघः आवश्यकः इति ब्रसीलः।

                         जयराजः कोट्टारम्

ब्रसीलिया> रष्य युक्रेनयोः युद्धविरामाय निष्पक्षराष्ट्राणां संघरूपीकरणं अवश्यम् इति ब्रसील् राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवःअवदत्।युक्रैनाय शस्त्रसाहाय्यं कृत्वा पाश्चात्य राष्ट्राणि युद्धं दीर्घीकुर्वन्ति इति यदा रष्यायाः राष्ट्रपतेः व्लाडिमिर पुटिनस्य वादः अभवत्, तदा आसीत् सिलवस्य परामर्शः।२०२२ फेब्रुवारि मासे रष्य युक्रऐनस्य उपरि युद्धमाभत तदैव मध्यस्थाय श्रमः आवश्यकः इति अभिप्रायं डिसिल्वः  प्राकटयच्च। तन्मध्ये रष्यायाः विदेशकार्य सचिवः सर्जी लावरोव् सोमवासरे ब्रसीलियायां लुल ड सिलवम् अपश्यत्। तस्य अनुनयपरिश्रमेषु धन्यवादं उक्तवान् च। किन्तु लुलस्य निर्देशान् युक्रऐन् निराकरोत्। रष्यायाः आक्रमणेषु नाशितान् प्रदेशान् द्रष्टुं युक्रऐनं प्रति लुलं  आमन्त्रयत् च।

                      

 श्रीशङ्करजन्मदिनमहोत्सवः  - कालट्यां कार्यक्रमाः समारब्धाः।


कालटी> अद्वैतवेदान्तदर्शनस्य प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवस्य अंशतया जन्मभूम्यां कालट्यां मन्दिरेषु विविधाः कार्यक्रमाः समारब्धाः। एप्रिल् २५ तमे दिनाङ्के अस्ति जन्मदिनम्। 

  आदिशङ्करकुलदेवतामन्दिरे - श्रीकृष्णमन्दिरे- कनकधारायज्ञः समारब्धः। महालक्ष्मियन्त्रविधिमनुसृत्य सज्जीकृतानि महालक्ष्मियन्त्राणि महालक्ष्म्याः प्राणप्रतिष्ठां कृतानि सुवर्णरजतपञ्चलोहयुक्तानि आमलकानि च यज्ञवेदिकायां संस्थाप्य यज्ञक्रियाः समारब्धाः। १०००८ वारं कनकधारास्तोत्रजपं पूर्तीकृत्य आमलकानि प्रसादरूपेण वितरणं करिष्यति। श्रीशङ्करजयन्तिदिने २५ तमे दिनाङ्के ५० वयातीताः ३२ अम्बाः मातृवन्दनरूपेण समादरिष्यन्ते। 

   श्रृङ्गेरि जन्मभूमिमन्दिरे श्रीशङ्करजयन्तिमहोत्सवः २१ तमादारभ्य २५ दिनाङ्कपर्यन्तं सम्पत्स्यति। प्रतिदिनं श्रीशङ्करविजयं महाकाव्यपारायणं, शास्त्रार्थविद्वत्सभा इत्यादिकं मन्दिरकार्यक्रमान् विना भविष्यति। २५ तमेदिनाङ्के जयन्तिसम्मेलनं, सन्यासिसंगमः, रथोत्सवः इत्यादयः भविष्यन्ति। 

  आदिशङ्करकीर्तिस्तम्भमण्डपे अपि सविशेषपूजाहोमादयः २५ तमदिनाङ्कपर्यन्तं प्रतिदिनं भविष्यन्ति।

 विश्वस्मिन् जनसंख्यायां चीनम् अतिक्रम्य भारतं प्रथमस्थाने प्राप्तम् इति यु एन् इत्यस्य प्रतिवेदनम्।

  नवदिल्ली> विश्वस्मिन् जनसंख्यायां भारतं चीनम् अतिक्रम्य प्रथमस्थानं प्राप्तम्। ऐक्यराष्ट्रसभायाः गणनानुसारं भारते जनसंख्या १४२.८२ कोटिः भवति। चीनस्य१४२.५७ कोटिः च। विश्वस्मिन् राष्ट्रानां मध्ये अधिकजनपट्टिकासु इदंप्रथमतया एव भारतं प्रथमस्थानं प्राप्तम्। जनसंख्यागणनायां भारत - चीनयोः मध्ये अन्तरं २५ लक्षम् इत्यस्ति।

Thursday, April 20, 2023

 सुडाने देशान्तस्संघर्षः - जनाः संघैः पलायन्ते ; २७० जनाः हताः। 

खार्तूमः> सुडान् नामके आफ्रिक्कीयराष्ट्रे पञ्च दिनानि यावत् अनुवर्तंमाने राष्ट्रान्तर्युद्धे २७० नागरिकाः हताः। २६०० अधिकाः व्रणिताः। राष्ट्रशासनाधिकाराय सुडानस्य सेना आर् एस् एफ् नामकार्धसैनिकविभागश्च मिथः  शनिवासरादारभ्य साक्षात् युद्धम् आरभेताम्। 

  राजधानीनगरात् खार्तूमात् सहस्रशः जनाः गणपवायनं कुर्वन्ति। युद्धमारभ्य चतुर्दिनानन्तरं युद्धविरामः घोषित अपि प्रवृत्तिपथं नागतम्। नगरस्य विविधस्थानेषु सम्भूतेषु स्फोटनेषु नैकानि भवनानि विशीर्णानि। भोजनाय जलाय विद्युते च  दौर्भैक्ष्यमनुभूयते।

 वन्दे भारतं कासरगोड् पर्यन्तं दीर्घितम्। द्वितीयं परीक्षणधावनमपि सम्पन्नम्।


 

नवदिल्ली> केरलाय अनुमोदिता वन्दे भारतरेल् यानसेवा कासरगोड् पर्यन्तं भविष्यतीति केन्द्र रेल्यानमन्त्रिणा अश्विनि वैष्णववर्येण निगदितम्। वन्दे भारतरेल् यानसेवामधिकृत्य विशदीकर्तुं समाकारिते वार्ताहरसम्मेलने भाषमाणः आसीत् सः।

  गतदिने द्वितीयं परीक्षणधावनमपि सम्पन्नम्। अनन्तपुरीतः प्रातः ५. २० वादने धावनमारब्धं वन्देभारतयानं ७. ५०होराकालं स्वीकृत्य कासरगोड् प्राप्तम्। प्रतिनिवर्तनयात्रायै ८ होराः पञ्चनिमेषान् च स्वीकृत्य अनन्तपुरीं सम्प्राप।

२० संवत्सराणां न्यायालयप्रक्रमानन्तरं यानचालनस्य अनुज्ञापत्रं समर्थं भविष्यति। 

    केरलम्> केरलेषु अपि अद्य आरभ्य यानचालनस्य अनुज्ञापत्रं समर्थं (Smart) भविष्यति। इतः पर्यन्तं काकदपत्रे मुद्रणं कृत्वा पलास्तिक-पत्रयोर्मध्ये मर्दयित्वा दीयमानः आसीत्। अद्य नूतनसुविधायुक्तस्य अनुज्ञापत्रस्य वितरणोद्घाटनं केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन कृतम्।

      यानचालानस्य अनुज्ञापत्र-संबन्धतया २० संवत्सरेभ्यः पूर्वम् आरब्धायां न्यायालय -याचिकायां बद्धः आसीत् अनुज्ञापत्रस्य परिष्करणः। न्यायालयेन विषयेस्मिन् त्वरितप्रक्रमाः न स्वीकृताः इत्यनेन इतः पर्यन्तं कार्यान्वयने विलम्बः जातः। अतः सुविधा यथाकालं लब्धुं जनाः असमर्थाः अभवन्। २० संवत्सरानन्तरं इदं सुदिनं समर्थपत्रेण सह आयातम्।

Wednesday, April 19, 2023

उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालये प्रति-बुधवासरं हरितक्षेत्रमित्युद्घोषितम्।

 वार्ताहर:- डॉ. दिनेश: चौबे

  उज्जयिनीस्थे महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालये पर्यावरणस्य संरक्षणाय प्रति-बुधवासरं हरितक्षेत्रम् (Green zone) इति घोषितोऽस्ति। अस्मिन् दिने परिसरे वाहनानां प्रवेशो वर्जित: वर्तते। गतवर्षादारभ्य अयं नियम: प्रवर्तते। विश्वविद्यालयस्य माननीयकुलपति: आचार्य-विजयकुमार-सी जी वर्य: उक्तवान् यत्- ‘अनेन पर्यावरणस्य संरक्षणं भविष्यति। वयं वायुजलमृद्भिरावृत्तेः वातावरणे निवसामः। एतदेव पर्यावरणं कथ्यते। पर्यावरणेनैव जीवनोपयोगिवस्तुनी प्राप्नुमः। जलं वायुश्च जीवने महत्त्वपूर्णो स्तः। साम्प्रतं प्रदूषणसमस्या वर्तते। अनेन विविधाः रोगाः जायन्ते। पर्यावरणस्य संरक्षणमत्यावश्यकम्। तदर्थं वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम। तैलरहितवाहनानां प्रयोगः करणीयः। जनाः तरूणां रोपणमभिरक्षणञ्च कुर्युः’ इति संदेश: तेन समाजे जागृतिमानेतुम् दत्त:। एभिः कार्यैः अन्यजना: अपि प्रेरिताः भवन्तीति। सप्ताहे एकवारम् आवश्यकरूपेण वाहनाम् उपयोगं विनैव चलामः। द्विचक्रिकया आहोस्वित् पादाभ्याम् अवश्यं चलनीयम् अनेन तैलस्य रक्षणं स्वास्थ्यलाभो च जायते ।

 निष्कामभावनया परहितकर्माचरणं सार्वभौमिको धर्मोस्ति -प्रो. शैलेन्द्रकुमारशर्ममहोदयः

एकादशी- श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठ्याः अष्टमः पर्यायः सम्पन्नः।

 चातुर्वेद-संस्कृतप्रचार-संस्थानद्वारा प्रत्येकमेकादश्यां तिथौ देशस्य भिन्न-भिन्नविश्वविद्यालयैः महाविद्यालयैः सह सम्मिल्य पाक्षिकी श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठी समायोज्यते। सम्प्रति वैशाखकृष्णैकादश्यां रविवासरे संस्कृतविभाग-कलासंकाय-काशीहिन्दूविश्वविद्यालयः वाराणसी, श्रीभरतसंस्कृतमहाविद्यालयः छपरा बिहारः इत्येतेषां संयुक्ततत्वावधाने गोष्ठ्या अष्टमः पर्यायः सुसम्पन्नोऽभूत्। अत्र विशिष्टवक्तारूपेण काशीहिन्दूविश्वविद्यालयतः प्रो.सदाशिवद्विवेदी वर्यः आसीत्। महोदयः 'वर्तमानपरिप्रेक्ष्ये गीतोपदिष्टयोगविद्याविमर्शः' इति विषयमादय प्रोवाच यत् गीता योगविद्यायाः सर्वजनग्राह्यः, सरलः, सर्वसमादृतश्च ग्रन्थो विद्यते। योगी कः ? इति जिज्ञासायाम् आहार-विहार-चेष्टा-दिनचर्यादिभिः समन्वितो व्यवस्थितो वा योगी भवति।   तस्य कृते च फलदायिनी भवति उक्तमपि भगवता श्रीकृष्णेन -

 राजमार्गाः समर्थाः भविष्यति।  अङ्कीयराजमार्गाः  एकसंवत्सराभ्यन्तरे सफलीभविष्यन्ति।

    नवदिल्ली> राष्ट्रे राजवीथयः अतिसमर्थाः (smart)  भविष्यति। २०२४ - २५ आर्थिकसंवत्सरे राष्ट्रे सर्वत्र १०००० कि .मि अङ्कीयराजमार्गनिर्माणानां पूर्तीकरणमेव राष्ट्रियराजमार्गप्राधिकरणस्य लक्ष्यम्। राजमार्गेषु मृणालमयूखतन्तुं (optical fibre) उपयुज्य अङ्कीयराजमार्गाः प्रवृत्तिपदमानेष्यन्ति।

 कोविड् इव नूतना महामारी? साध्यतां सूचयित्वा गवेषण फलानि। 

-रणिमोल् एन् एस् 

    लण्डन्>  सामान्यजीवनं परिवर्तयन्त्याः कोविड् महामार्याः आगमनानन्तरं वर्षत्रय: अतीत:। एयर्फिनिटी नामिका प्रवचनात्मक स्वास्थ्यविश्लेषणसंस्थया (Predictive Health Analytic Institution) इदानीं दशसंवत्सराभ्यन्तरे कोविड् सदृशायाः अन्यस्याः महामार्याः साध्यता अस्ति इति सूचिता अस्ति। संस्थया एवम् अनुमीयते यत् अस्य आगमनस्य साध्यता प्रायः प्रतिशतं २७.५ अस्ति इति। न केवलं वैराणुः अपि तु वातावरणस्य परिवर्तनं, पशुजन्यरोगाश्च एतादृशानां रोगाणां कारणभूता: भवेयु: इति संस्थया उल्लिखिता अस्ति। कठिनता अपि अतितीव्रतां गच्छेत् यदा एकस्मिन् दिने बहूनां जनानां मृत्युः भवितुम् अर्हति इत्यपि एयर्फिनिटी नामिका संस्थायाः विज्ञप्तौ उक्तम्।

 एतौ पक्षिविशेषौ स्पृशति चेत् मरणं भविष्यति। न्यूगिनियायां विषमयखगविशेषौ सन्दृष्टौ।

   गृहे वयं मनोहरवर्णयुक्तान् प्रियङ्करान् पक्षिविशेषान् पालयामः। किन्तु स्पृशति चेत् मरणकारणभूतं विषं दुर्वमन्तं पक्षिद्वयविभागमपि वैज्ञानिकलोकेन संदृष्टम्।  अध्ययनस्य अस्य पृष्ठतः डानिषस्य वैज्ञानिकाः एव। विषमयं भक्षणं भुङ्क्त्वा तत् ते स्वपक्षेषु विषरूपेण परिवर्तयितुं सक्षमौ भवतः  एतौ पक्षिविशेषौ। कुरियस्य विषमण्डूकस्य विषसमानं भवति एतैः पक्षिविभागैः दुर्वमन्तं विषमिति वदन्ति। एताभ्यां सह सम्पर्कः भविष्यति चेत् हृदयाघातःभवेत् इति पूर्वसूचना अस्ति। रीजन्ट् विस्लर् अथवा पाचिसेफालाष्लेगि (pachycephala schlegelii), रुफाय् नाप्पट् बेल्बेड् अथवा अलेन्द्रियास् रूफिनुका (Aleadryas refinucha) इत्यादिभ्यां विभागाभ्यां एव एतौ संदृष्टौ।

Tuesday, April 18, 2023

 आरक्षकदलं साक्षीकृत्य उत्तरप्रदेशे नरहत्या।

भूतपूर्वः लोकसभासदस्यः अनुजश्च भुषुण्डिप्रयोगेण हतौ।

     लख्नौ> उत्तरप्रदेशे राजनैतिकदलनेता तथा शताधिकेषु दण्ड्यपराधप्रकरणेषु अभिशंसकश्च अतीख अहम्मद‌ः [६०] तस्य सोदरः अषरफ् अहम्मदश्च शनिवासरनिशायां भुषुण्डिप्रयोगेण हतौ। एकस्मिन् हत्याप्रकरणे आरक्षकावेक्षणे वर्तमानावेतौ रात्रौ वैद्यपरिशोधनाय यदा प्रयागराजस्थे आतुरालयं नीतौ तदा एव अप्रतीक्षितमाक्रमणं दुरापन्नम्। वार्ताहरव्याजेन आगताः त्रयः युवकाः एव भुषुण्डिप्रयोगं कृतवन्तः। 

  हत्याघटनायमस्यां बन्दा प्रदेशीयः लवलेश तिवारी, हमीर्पुरनिवासी सण्णि सिंहः, कासगञ्चीयः अरुण मौर्यः इत्येते त्रयः आरक्षकदलेन निगृहीताः। 

  शताधिकेषु प्रकरणेषु अपराधी अतीख् अहम्मदः अप्ना दलं, एस् पि इत्येतयोः राजनैतिकदलयोः नाम्नि तथा  स्वतन्त्ररूपेण च षट्वारं जनप्रतिनिधिः आसीत्। तस्य पुत्रः आसादः सप्ताहात् पूर्वं आरक्षकदलेन सह प्रतिद्वन्द्वे हतः आसीत्।