OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 20, 2023

 सुडाने देशान्तस्संघर्षः - जनाः संघैः पलायन्ते ; २७० जनाः हताः। 

खार्तूमः> सुडान् नामके आफ्रिक्कीयराष्ट्रे पञ्च दिनानि यावत् अनुवर्तंमाने राष्ट्रान्तर्युद्धे २७० नागरिकाः हताः। २६०० अधिकाः व्रणिताः। राष्ट्रशासनाधिकाराय सुडानस्य सेना आर् एस् एफ् नामकार्धसैनिकविभागश्च मिथः  शनिवासरादारभ्य साक्षात् युद्धम् आरभेताम्। 

  राजधानीनगरात् खार्तूमात् सहस्रशः जनाः गणपवायनं कुर्वन्ति। युद्धमारभ्य चतुर्दिनानन्तरं युद्धविरामः घोषित अपि प्रवृत्तिपथं नागतम्। नगरस्य विविधस्थानेषु सम्भूतेषु स्फोटनेषु नैकानि भवनानि विशीर्णानि। भोजनाय जलाय विद्युते च  दौर्भैक्ष्यमनुभूयते।

 वन्दे भारतं कासरगोड् पर्यन्तं दीर्घितम्। द्वितीयं परीक्षणधावनमपि सम्पन्नम्।


 

नवदिल्ली> केरलाय अनुमोदिता वन्दे भारतरेल् यानसेवा कासरगोड् पर्यन्तं भविष्यतीति केन्द्र रेल्यानमन्त्रिणा अश्विनि वैष्णववर्येण निगदितम्। वन्दे भारतरेल् यानसेवामधिकृत्य विशदीकर्तुं समाकारिते वार्ताहरसम्मेलने भाषमाणः आसीत् सः।

  गतदिने द्वितीयं परीक्षणधावनमपि सम्पन्नम्। अनन्तपुरीतः प्रातः ५. २० वादने धावनमारब्धं वन्देभारतयानं ७. ५०होराकालं स्वीकृत्य कासरगोड् प्राप्तम्। प्रतिनिवर्तनयात्रायै ८ होराः पञ्चनिमेषान् च स्वीकृत्य अनन्तपुरीं सम्प्राप।

२० संवत्सराणां न्यायालयप्रक्रमानन्तरं यानचालनस्य अनुज्ञापत्रं समर्थं भविष्यति। 

    केरलम्> केरलेषु अपि अद्य आरभ्य यानचालनस्य अनुज्ञापत्रं समर्थं (Smart) भविष्यति। इतः पर्यन्तं काकदपत्रे मुद्रणं कृत्वा पलास्तिक-पत्रयोर्मध्ये मर्दयित्वा दीयमानः आसीत्। अद्य नूतनसुविधायुक्तस्य अनुज्ञापत्रस्य वितरणोद्घाटनं केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन कृतम्।

      यानचालानस्य अनुज्ञापत्र-संबन्धतया २० संवत्सरेभ्यः पूर्वम् आरब्धायां न्यायालय -याचिकायां बद्धः आसीत् अनुज्ञापत्रस्य परिष्करणः। न्यायालयेन विषयेस्मिन् त्वरितप्रक्रमाः न स्वीकृताः इत्यनेन इतः पर्यन्तं कार्यान्वयने विलम्बः जातः। अतः सुविधा यथाकालं लब्धुं जनाः असमर्थाः अभवन्। २० संवत्सरानन्तरं इदं सुदिनं समर्थपत्रेण सह आयातम्।

Wednesday, April 19, 2023

उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालये प्रति-बुधवासरं हरितक्षेत्रमित्युद्घोषितम्।

 वार्ताहर:- डॉ. दिनेश: चौबे

  उज्जयिनीस्थे महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालये पर्यावरणस्य संरक्षणाय प्रति-बुधवासरं हरितक्षेत्रम् (Green zone) इति घोषितोऽस्ति। अस्मिन् दिने परिसरे वाहनानां प्रवेशो वर्जित: वर्तते। गतवर्षादारभ्य अयं नियम: प्रवर्तते। विश्वविद्यालयस्य माननीयकुलपति: आचार्य-विजयकुमार-सी जी वर्य: उक्तवान् यत्- ‘अनेन पर्यावरणस्य संरक्षणं भविष्यति। वयं वायुजलमृद्भिरावृत्तेः वातावरणे निवसामः। एतदेव पर्यावरणं कथ्यते। पर्यावरणेनैव जीवनोपयोगिवस्तुनी प्राप्नुमः। जलं वायुश्च जीवने महत्त्वपूर्णो स्तः। साम्प्रतं प्रदूषणसमस्या वर्तते। अनेन विविधाः रोगाः जायन्ते। पर्यावरणस्य संरक्षणमत्यावश्यकम्। तदर्थं वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम। तैलरहितवाहनानां प्रयोगः करणीयः। जनाः तरूणां रोपणमभिरक्षणञ्च कुर्युः’ इति संदेश: तेन समाजे जागृतिमानेतुम् दत्त:। एभिः कार्यैः अन्यजना: अपि प्रेरिताः भवन्तीति। सप्ताहे एकवारम् आवश्यकरूपेण वाहनाम् उपयोगं विनैव चलामः। द्विचक्रिकया आहोस्वित् पादाभ्याम् अवश्यं चलनीयम् अनेन तैलस्य रक्षणं स्वास्थ्यलाभो च जायते ।

 निष्कामभावनया परहितकर्माचरणं सार्वभौमिको धर्मोस्ति -प्रो. शैलेन्द्रकुमारशर्ममहोदयः

एकादशी- श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठ्याः अष्टमः पर्यायः सम्पन्नः।

 चातुर्वेद-संस्कृतप्रचार-संस्थानद्वारा प्रत्येकमेकादश्यां तिथौ देशस्य भिन्न-भिन्नविश्वविद्यालयैः महाविद्यालयैः सह सम्मिल्य पाक्षिकी श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठी समायोज्यते। सम्प्रति वैशाखकृष्णैकादश्यां रविवासरे संस्कृतविभाग-कलासंकाय-काशीहिन्दूविश्वविद्यालयः वाराणसी, श्रीभरतसंस्कृतमहाविद्यालयः छपरा बिहारः इत्येतेषां संयुक्ततत्वावधाने गोष्ठ्या अष्टमः पर्यायः सुसम्पन्नोऽभूत्। अत्र विशिष्टवक्तारूपेण काशीहिन्दूविश्वविद्यालयतः प्रो.सदाशिवद्विवेदी वर्यः आसीत्। महोदयः 'वर्तमानपरिप्रेक्ष्ये गीतोपदिष्टयोगविद्याविमर्शः' इति विषयमादय प्रोवाच यत् गीता योगविद्यायाः सर्वजनग्राह्यः, सरलः, सर्वसमादृतश्च ग्रन्थो विद्यते। योगी कः ? इति जिज्ञासायाम् आहार-विहार-चेष्टा-दिनचर्यादिभिः समन्वितो व्यवस्थितो वा योगी भवति।   तस्य कृते च फलदायिनी भवति उक्तमपि भगवता श्रीकृष्णेन -

 राजमार्गाः समर्थाः भविष्यति।  अङ्कीयराजमार्गाः  एकसंवत्सराभ्यन्तरे सफलीभविष्यन्ति।

    नवदिल्ली> राष्ट्रे राजवीथयः अतिसमर्थाः (smart)  भविष्यति। २०२४ - २५ आर्थिकसंवत्सरे राष्ट्रे सर्वत्र १०००० कि .मि अङ्कीयराजमार्गनिर्माणानां पूर्तीकरणमेव राष्ट्रियराजमार्गप्राधिकरणस्य लक्ष्यम्। राजमार्गेषु मृणालमयूखतन्तुं (optical fibre) उपयुज्य अङ्कीयराजमार्गाः प्रवृत्तिपदमानेष्यन्ति।

 कोविड् इव नूतना महामारी? साध्यतां सूचयित्वा गवेषण फलानि। 

-रणिमोल् एन् एस् 

    लण्डन्>  सामान्यजीवनं परिवर्तयन्त्याः कोविड् महामार्याः आगमनानन्तरं वर्षत्रय: अतीत:। एयर्फिनिटी नामिका प्रवचनात्मक स्वास्थ्यविश्लेषणसंस्थया (Predictive Health Analytic Institution) इदानीं दशसंवत्सराभ्यन्तरे कोविड् सदृशायाः अन्यस्याः महामार्याः साध्यता अस्ति इति सूचिता अस्ति। संस्थया एवम् अनुमीयते यत् अस्य आगमनस्य साध्यता प्रायः प्रतिशतं २७.५ अस्ति इति। न केवलं वैराणुः अपि तु वातावरणस्य परिवर्तनं, पशुजन्यरोगाश्च एतादृशानां रोगाणां कारणभूता: भवेयु: इति संस्थया उल्लिखिता अस्ति। कठिनता अपि अतितीव्रतां गच्छेत् यदा एकस्मिन् दिने बहूनां जनानां मृत्युः भवितुम् अर्हति इत्यपि एयर्फिनिटी नामिका संस्थायाः विज्ञप्तौ उक्तम्।

 एतौ पक्षिविशेषौ स्पृशति चेत् मरणं भविष्यति। न्यूगिनियायां विषमयखगविशेषौ सन्दृष्टौ।

   गृहे वयं मनोहरवर्णयुक्तान् प्रियङ्करान् पक्षिविशेषान् पालयामः। किन्तु स्पृशति चेत् मरणकारणभूतं विषं दुर्वमन्तं पक्षिद्वयविभागमपि वैज्ञानिकलोकेन संदृष्टम्।  अध्ययनस्य अस्य पृष्ठतः डानिषस्य वैज्ञानिकाः एव। विषमयं भक्षणं भुङ्क्त्वा तत् ते स्वपक्षेषु विषरूपेण परिवर्तयितुं सक्षमौ भवतः  एतौ पक्षिविशेषौ। कुरियस्य विषमण्डूकस्य विषसमानं भवति एतैः पक्षिविभागैः दुर्वमन्तं विषमिति वदन्ति। एताभ्यां सह सम्पर्कः भविष्यति चेत् हृदयाघातःभवेत् इति पूर्वसूचना अस्ति। रीजन्ट् विस्लर् अथवा पाचिसेफालाष्लेगि (pachycephala schlegelii), रुफाय् नाप्पट् बेल्बेड् अथवा अलेन्द्रियास् रूफिनुका (Aleadryas refinucha) इत्यादिभ्यां विभागाभ्यां एव एतौ संदृष्टौ।

Tuesday, April 18, 2023

 आरक्षकदलं साक्षीकृत्य उत्तरप्रदेशे नरहत्या।

भूतपूर्वः लोकसभासदस्यः अनुजश्च भुषुण्डिप्रयोगेण हतौ।

     लख्नौ> उत्तरप्रदेशे राजनैतिकदलनेता तथा शताधिकेषु दण्ड्यपराधप्रकरणेषु अभिशंसकश्च अतीख अहम्मद‌ः [६०] तस्य सोदरः अषरफ् अहम्मदश्च शनिवासरनिशायां भुषुण्डिप्रयोगेण हतौ। एकस्मिन् हत्याप्रकरणे आरक्षकावेक्षणे वर्तमानावेतौ रात्रौ वैद्यपरिशोधनाय यदा प्रयागराजस्थे आतुरालयं नीतौ तदा एव अप्रतीक्षितमाक्रमणं दुरापन्नम्। वार्ताहरव्याजेन आगताः त्रयः युवकाः एव भुषुण्डिप्रयोगं कृतवन्तः। 

  हत्याघटनायमस्यां बन्दा प्रदेशीयः लवलेश तिवारी, हमीर्पुरनिवासी सण्णि सिंहः, कासगञ्चीयः अरुण मौर्यः इत्येते त्रयः आरक्षकदलेन निगृहीताः। 

  शताधिकेषु प्रकरणेषु अपराधी अतीख् अहम्मदः अप्ना दलं, एस् पि इत्येतयोः राजनैतिकदलयोः नाम्नि तथा  स्वतन्त्ररूपेण च षट्वारं जनप्रतिनिधिः आसीत्। तस्य पुत्रः आसादः सप्ताहात् पूर्वं आरक्षकदलेन सह प्रतिद्वन्द्वे हतः आसीत्।

 वन्देभारतरेल् यानेन परीक्षणधावनं कृतम्। 


अनन्तपुरी> केरलाय नूतनतया लब्धं वन्देभारतनामकम् अर्धातिशीघ्ररेल् यानं गतदिने अनन्तपुरीतः कण्णूरपर्यन्तं परीक्षणधावनं कृत्वा प्रत्यागच्छत्। होरासप्तकं मिनिट्दशकं च कालं स्वीकृत्य एव कोट्टयं मार्गेण कण्णूर् निस्थानं सम्प्राप्तम्। इदानीम् अनेन मार्गेण सञ्चरतः शीघ्रतमात् रेल् यानात् सार्धहोराद्वयं यावत् न्यूनवेगेन लक्ष्यं प्राप्नोतीदं  नूतनयानम्। 

  कण्णूरतः मध्याह्नानन्तरं प्रतिनिवर्तनमारब्धं यानं ७. २० होराकालमुपयुज्य अनन्तपुरीं प्राप। किन्तु अस्य यानस्य परीक्षणधावशात् अन्येषां रेल् यानानां समये अर्धहोरां यावत् विलम्बः अभवत्।

 विश्वधरोहरदिवसविशेषः

ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्" 

     (वार्ताहरः डॉ.दिनेश: चौबे )

    ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति। 

       "चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्,  वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते। 

Monday, April 17, 2023

 बृहस्पतेः शीतोपग्रहान् ज्ञातुं 'ज्यूस्' नियोगः।

    -शोभा के . पि.

   सौरयूथस्य अतिबृहत्तमग्रहस्य बृहस्पतेः शीतोपग्रहान् अधिकृत्य पठितुं सिद्धा यूरोप्पीय - बहिराकाशसंस्था। एप्रिल् चतुर्दश दिनाङ्के फ्रञ्च् गयाना नाम विक्षेपणकेन्द्रात् Jupiter lcy moons explorer अथवा juice स्वस्य नियोगयात्रा आरभ्यते। २०३२ तमे अस्य नियोगः बृहस्पतेःभ्रमणपथं प्रविश्य बृहस्पतिं, बृहस्पतेः शीतोपग्रहान् च अधिकृत्य अध्ययनाय भवति। फ्रञ्च् गयानात् juice ज्यूस् इत्यस्य नियोगयात्रायाः लक्ष्यम् उपग्रहे जीवस्य सानिध्यमधिकृत्य अध्येतुम् एव। उपग्रहानुसन्धानस्य भागतया 'ज्यूस्' २०३४ तमे गुरुग्रहस्य ब्रृहत्तमस्य उपग्रहस्य ग्यानिमीडेः भ्रमणपथं प्रविश्यति।


परमाणुविद्युन्निलयाः पिहिताः। जर्मनी परमाणुयुगात् विरमति।

                                  -रणिमोल् एन् एस्

जर्मनी> जर्मनीदेशः परमाणुयुगात् दूरं याति। जर्मनीदेशः स्वस्य अन्तिमेषु परिचालनात्मकेषु परमाणुविद्युन्निलयेषु त्रीणि एम्स्लैण्ड्, इसार २, नेकारवेस्तीम् च पिधानीकृत्व परमाणुयुगात् दूरं गतवान्। बहवः यूरोपीयदेशाः परमाणुसंबन्धगवेषणे निरताः सन्ति। अस्मिन् सन्दर्भे भवति जर्मनीदेशस्य ईदृशः प्रक्रमः। १९७० तमात् वर्षात् देशे आरब्धैः परमाणुविरुद्ध आन्दोलनैः एव परमाणुविद्युद्संस्थाः पिहिताः।

चीनस्य कृत्रिमसूर्यः सप्तनिमेषं यावत् प्रज्वलितः। यथार्थसूर्यापेक्षया अस्य दशगुणिततापः च।

- रमा टी के

      चीनस्य वैज्ञानिकाः अध्ययनार्थं कृत्रिमसूर्यमेकं असृजन्। यथार्थसूर्यापेक्षया दशगुणिततापयुक्तं  कृत्रिमसूर्यमुपयुज्य ते अध्ययनानि प्रचलन्तः सन्ति। एप्रिल् मासस्य द्वादशतमे दिने सप्तनिमेषाः यावत् अतितापयुक्तां प्लाविकां (plasma) सृष्ट्वा चीनस्य सूर्येण सर्वाभिलेखाः  भेदिताः इति प्रतिवेदनमस्ति। अणुसंयोजनमाधारीकृत्यैव (Nuclear fusion) कृत्रिमसूर्याभियोजना। मालिन्यानि तथा अपरिमेयम् ऊर्जं प्रदातुं सक्षमा भवति एषा परियोजना।

Sunday, April 16, 2023

 शबरिगिरि विमाननिलयाय केन्द्रानुज्ञा। 

कोट्टयम्> दक्षिणभारतस्य प्रमुखतीर्थाटनकेन्द्ररूपेण वर्तमानस्य शबरिगिरिदेवालयस्य समीपे उद्दिष्टाय  विमाननिलयाय केन्द्रव्योमयानमन्त्रालयस्य अनुज्ञा लब्धा। राज्यसर्वकारेण समर्पितानि आर्थिक-साङ्केतिक साध्यतावेदनपत्राणि अङ्गीकृत्य एव व्योमयानमन्त्रालयस्य प्रक्रमः। 

   कोट्टयं जनपदस्थे 'चेरुवल्ली एस्टेट्' नामके पर्वतपीठभूमौ  एव विमाननिलयस्य निर्माणं भविष्यति। तत्र २२२६ एकर् परिमितां भूमिम् एतदर्थं संग्रहीतुमुद्दिश्यते। परं परिस्थिति-वित्तमन्त्रालयानां तथा Airport Authority of India संस्थायाश्च अनुज्ञा आवश्यकी।

Saturday, April 15, 2023

बालभारती पब्लिक् विद्यालये  अन्ताराष्ट्रियशैक्षिकमेलनं समायोजितम्।

- युवराजभट्टराई नवदिल्ली

    नव दिल्ली, सर गंगाराम चिकित्सालय-मार्गस्थिते बालभारती पब्लिक् स्कूल् इत्याख्ये प्रशासनेतर-विद्यालये अन्ताराष्ट्रिय शैक्षिकमेलनं समायोजितम्। ऐषमः अप्रैल् पञ्चदश्यां शनिवासरे आसीत् मेलनम्।  बहुदेशीयेषु अन्ताराष्ट्रियेषु विश्वविद्यालयीयेषु शिक्षाक्षेत्रे छात्राणां जीवन-निर्माणार्थं 'मल्टी कंट्री यूनिवर्सिटी एजुकेशन् फेयर' इति आसीत् काार्यक्रमस्य नाम। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल.वी. सहगलस्य मार्गदर्शने नेतृत्वे च विशेषरूपेण उच्च-माध्यमिक-विद्यालयस्य छात्रेभ्य: समनुष्ठित: आसीत्, येन इमे छात्रा: विविधै: अन्ताराष्ट्रिय- विश्वविद्यालयीयै: प्रतिनिधिभि: साकं परिचर्चापूर्वकं निज-शैक्षिकजीवनोन्नयनाय के के शैक्षिकविकल्पा: विदेशेषु उपलब्धा: वर्त्तन्ते इति विषये अपि ज्ञातुम् प्राप्नुयु:।

Friday, April 14, 2023

 नद्याः अन्तर्मार्गेन मेट्रो रेल् सेवा। इयं भारते प्रथमथया। परीक्षणधावनं सफलम्।

 - जगदीश्वरी एम् आर्।

    कोल्कता> भारतस्य प्रथमं जलान्तर्गत-मेट्रोतुरङ्गपरीक्षणं सफलम् जातम्। परीक्षणधावनं कोल्कत्तायां एस्प्लानेड्-नगरात् हौरा-नगरं यावत्  आसीत्।  जलान्तर्गत-मेट्रोतुरङ्गस्य दीर्घता ४.८ कि.मी. इत्यस्ति। षट् पेटिकायुक्तं मेट्रोरेल् यानम् प्रयोगाय उपयुक्तम्। मेट्रोरेल् पथः हुग्ली-नद्याः जलान्तर्भागे ३० मीटर् अधः भवति इत्यस्ति विशेषता। १२० कोटिरूप्यकाणां व्ययेन एषा परियोजना कार्यान्विता अभवत्।

 अद्य अंबेद्कर् जयन्ती; भारतेन स्मरणाञ्जलीः अर्प्यन्ते।

- राणिमोल् एन् एस्

   नवदेहली> अद्य भारतीयसंविधानस्य शिल्पकारस्य डा. बी. आर्. अम्बेद्करस्य १३२ तमं जन्मवार्षिकदिनम्। एतस्य सम्बन्धितया विविधा: संस्थादय: शोभायात्रा, अनुस्मरणकार्यक्रमाश्च समायोजयिष्यन्ति। भारतस्य प्रथम नियममन्त्री, सामाजपरिष्ककर्ता  नियमविशारद:, शिक्षाविचक्षणः इत्यादि विविधक्षेत्रेषु स्वस्य प्रभावं प्रकाशितवते तस्मै अद्य देश: स्मरणाञ्जलीः अर्पयिष्यति। राष्ट्रपतिः माता द्रौपदी मूर्मू स्वसन्देशे जनान् आह्वानं कृतवती यत् अम्बेद्करस्य अदर्शानुसारं समत्वपूर्णं समृद्धं राष्ट्रं निर्मातुं प्रयतितव्यम् इति।तेलंगाना मुख्यमन्त्री श्री. के चन्द्रशेखररावु महाशयेन तेलांगाना नागरे १२५ पादोन्नताया: अम्बेद्कर् प्रतिमाया: अनाच्छादनं करिष्यते।