OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 17, 2023

चीनस्य कृत्रिमसूर्यः सप्तनिमेषं यावत् प्रज्वलितः। यथार्थसूर्यापेक्षया अस्य दशगुणिततापः च।

- रमा टी के

      चीनस्य वैज्ञानिकाः अध्ययनार्थं कृत्रिमसूर्यमेकं असृजन्। यथार्थसूर्यापेक्षया दशगुणिततापयुक्तं  कृत्रिमसूर्यमुपयुज्य ते अध्ययनानि प्रचलन्तः सन्ति। एप्रिल् मासस्य द्वादशतमे दिने सप्तनिमेषाः यावत् अतितापयुक्तां प्लाविकां (plasma) सृष्ट्वा चीनस्य सूर्येण सर्वाभिलेखाः  भेदिताः इति प्रतिवेदनमस्ति। अणुसंयोजनमाधारीकृत्यैव (Nuclear fusion) कृत्रिमसूर्याभियोजना। मालिन्यानि तथा अपरिमेयम् ऊर्जं प्रदातुं सक्षमा भवति एषा परियोजना।

Sunday, April 16, 2023

 शबरिगिरि विमाननिलयाय केन्द्रानुज्ञा। 

कोट्टयम्> दक्षिणभारतस्य प्रमुखतीर्थाटनकेन्द्ररूपेण वर्तमानस्य शबरिगिरिदेवालयस्य समीपे उद्दिष्टाय  विमाननिलयाय केन्द्रव्योमयानमन्त्रालयस्य अनुज्ञा लब्धा। राज्यसर्वकारेण समर्पितानि आर्थिक-साङ्केतिक साध्यतावेदनपत्राणि अङ्गीकृत्य एव व्योमयानमन्त्रालयस्य प्रक्रमः। 

   कोट्टयं जनपदस्थे 'चेरुवल्ली एस्टेट्' नामके पर्वतपीठभूमौ  एव विमाननिलयस्य निर्माणं भविष्यति। तत्र २२२६ एकर् परिमितां भूमिम् एतदर्थं संग्रहीतुमुद्दिश्यते। परं परिस्थिति-वित्तमन्त्रालयानां तथा Airport Authority of India संस्थायाश्च अनुज्ञा आवश्यकी।

Saturday, April 15, 2023

बालभारती पब्लिक् विद्यालये  अन्ताराष्ट्रियशैक्षिकमेलनं समायोजितम्।

- युवराजभट्टराई नवदिल्ली

    नव दिल्ली, सर गंगाराम चिकित्सालय-मार्गस्थिते बालभारती पब्लिक् स्कूल् इत्याख्ये प्रशासनेतर-विद्यालये अन्ताराष्ट्रिय शैक्षिकमेलनं समायोजितम्। ऐषमः अप्रैल् पञ्चदश्यां शनिवासरे आसीत् मेलनम्।  बहुदेशीयेषु अन्ताराष्ट्रियेषु विश्वविद्यालयीयेषु शिक्षाक्षेत्रे छात्राणां जीवन-निर्माणार्थं 'मल्टी कंट्री यूनिवर्सिटी एजुकेशन् फेयर' इति आसीत् काार्यक्रमस्य नाम। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल.वी. सहगलस्य मार्गदर्शने नेतृत्वे च विशेषरूपेण उच्च-माध्यमिक-विद्यालयस्य छात्रेभ्य: समनुष्ठित: आसीत्, येन इमे छात्रा: विविधै: अन्ताराष्ट्रिय- विश्वविद्यालयीयै: प्रतिनिधिभि: साकं परिचर्चापूर्वकं निज-शैक्षिकजीवनोन्नयनाय के के शैक्षिकविकल्पा: विदेशेषु उपलब्धा: वर्त्तन्ते इति विषये अपि ज्ञातुम् प्राप्नुयु:।

Friday, April 14, 2023

 नद्याः अन्तर्मार्गेन मेट्रो रेल् सेवा। इयं भारते प्रथमथया। परीक्षणधावनं सफलम्।

 - जगदीश्वरी एम् आर्।

    कोल्कता> भारतस्य प्रथमं जलान्तर्गत-मेट्रोतुरङ्गपरीक्षणं सफलम् जातम्। परीक्षणधावनं कोल्कत्तायां एस्प्लानेड्-नगरात् हौरा-नगरं यावत्  आसीत्।  जलान्तर्गत-मेट्रोतुरङ्गस्य दीर्घता ४.८ कि.मी. इत्यस्ति। षट् पेटिकायुक्तं मेट्रोरेल् यानम् प्रयोगाय उपयुक्तम्। मेट्रोरेल् पथः हुग्ली-नद्याः जलान्तर्भागे ३० मीटर् अधः भवति इत्यस्ति विशेषता। १२० कोटिरूप्यकाणां व्ययेन एषा परियोजना कार्यान्विता अभवत्।

 अद्य अंबेद्कर् जयन्ती; भारतेन स्मरणाञ्जलीः अर्प्यन्ते।

- राणिमोल् एन् एस्

   नवदेहली> अद्य भारतीयसंविधानस्य शिल्पकारस्य डा. बी. आर्. अम्बेद्करस्य १३२ तमं जन्मवार्षिकदिनम्। एतस्य सम्बन्धितया विविधा: संस्थादय: शोभायात्रा, अनुस्मरणकार्यक्रमाश्च समायोजयिष्यन्ति। भारतस्य प्रथम नियममन्त्री, सामाजपरिष्ककर्ता  नियमविशारद:, शिक्षाविचक्षणः इत्यादि विविधक्षेत्रेषु स्वस्य प्रभावं प्रकाशितवते तस्मै अद्य देश: स्मरणाञ्जलीः अर्पयिष्यति। राष्ट्रपतिः माता द्रौपदी मूर्मू स्वसन्देशे जनान् आह्वानं कृतवती यत् अम्बेद्करस्य अदर्शानुसारं समत्वपूर्णं समृद्धं राष्ट्रं निर्मातुं प्रयतितव्यम् इति।तेलंगाना मुख्यमन्त्री श्री. के चन्द्रशेखररावु महाशयेन तेलांगाना नागरे १२५ पादोन्नताया: अम्बेद्कर् प्रतिमाया: अनाच्छादनं करिष्यते। 


Thursday, April 13, 2023

 कोविड् प्रकरणानि आगामिनि दशदिनं यावत् वर्धिष्यन्ते। तत्पश्चात् शाम्यति इति सर्वकारमण्डलम्।

   नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि आगामिनि केषाञ्चन दिनेषु वर्धयित्वा तदनन्तरं शाम्यति इति केन्द्रस्वास्थ्याधिकारिभिः आवेदितम्।आ गामिनि दश - द्वादश दिनाभ्यन्तरे रोगमानं वर्धयित्वा पश्चात् शाम्यति। केषाञ्चन प्रदेशेषु एव कोविड् प्रकरणानि वर्धन्ते। गतचतुर्विंशतिहोराभ्यन्तरे नूतनतया ७,८३० कोविड् प्रकरणानि प्रतिवेदितानि सन्ति। फेब्रुवरिमासे रोगव्यापनमानं २१.६% आसीत्। मार्च् मासे तत् ३५.८% अभवत्।

भारतस्य दक्षिणान्तं यावत् वन्दे भारत रेल्; केरलाय द्वे  याने; घोषणा अस्मिन् मासे २४ दिनाङ्के।

- राणिमोल् एन् एस्

 तिरुवनन्तपुरम् > केरलाय वन्दे भारतश्रेण्यां रेल् यानद्वयम् अनुमतम्। अस्मिन् मासे २४ दिनाङ्के केरलासंदर्शनवेलायां नरेन्द्रमोदिना विषयेSमिन् घोषणा करिष्यति। 'युवम्' कार्यक्रमस्य उद्घाटनार्थमेव स: केरलम् आगमिष्यति। कार्यक्रमस्य सन्दर्भे प्रधानमंत्रिण: प्रथमं वीथीदर्शनं कोच्चीनगरे भविष्यति। कोच्ची नाैसेनास्थानत: तेवरा सेक्रेड् हार्ट् महाविद्यालयस्य क्रीडाङ्कणपर्यन्तमेव वीथीदर्शनं निश्चितम्। कोच्चुवेल्यां वन्देभारतस्य यातायातसुविधा: सज्जा: सन्ति। तिरुवनन्तपुरत: कण्णूर् पर्यन्तमेव वन्देभारतस्य सेवा। एरणाकुलत: तिरुवनन्तपुरपर्यन्तं होरायां ७५,९०,१०० कि. मी. इति अस्य वेग:। नगरेषु प्रमुखकेन्द्रेषु यानस्य स्थगनानि भविष्यन्ति।



 केशवमहीन्द्रः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा च 'महीन्द्र आन्ड् महीन्द्र' इति संस्थायाः भूतपूर्वाध्यक्षः केशवमहीन्द्रः दिवंगतः। बुधवासरे मुम्बय्यां स्वभवने आसीत् ९९ वयस्कस्य तस्य अन्त्यम्। 

  १९२३ तमे वर्षस्य ओक्टोबर् २९ तमे दिनाङ्के षिंलायां महीन्द्र इति संस्थायाः स्थापकस्य जगदीशचन्द्र महेन्द्रस्य पुत्रत्वेन केशवमहीन्दः जनिमलभत। अमेरिक्कातः बिरुदप्राप्त्यनन्तरं १९४७ तमे 'महीन्द्रयां' उद्योगस्थः अभवत्। १९६३ तमे वर्षे संस्थायाः अध्यक्षपदं प्राप्य ४८ संवत्सराणि यावत् तस्याः नायकस्थानमलंकृतवान् च। यानानाम् उत्पादकाः इतिस्थानमतिरिच्य ऐ टि, आर्थिकसेवा, विनोदसञ्चारः, 'रियल् एस्टेट्' इत्यादिषु विविधेषु मण्डलेषु स्वसंस्थां प्रतिष्ठातुं सः प्रयतितवान्।

 दक्षिणचीना समुद्रे यु. एस्. सैनिकव्यायमप्रदर्शनम्। ताय्वान् तीरे चीनस्य युद्धनौका:।

    - शोभा . के . पि.

     बेय्जिङ्> दिनत्रयस्य सैनिकव्यायामप्रदर्शनं समापितमिति प्रख्यापनं कृत्वा अपि ताय्वान् समुद्रे सैनिकसन्नाहं चीनेन अनुवर्तते। शनिवासरे ताय्वानं मण्डलीकृत्वा चीनेन सैनिकव्यायमप्रदर्शनम् आरब्धम् आसीत्। मङ्गलवासरे अपि नव युद्धनौकाः २६ युद्धविमानानि च पूर्वाताय्वान् तीरे अनुवर्तन्ते इति ताय्वान् प्रतिरोधमन्त्रालयः स्थितीकरणमकरोत्।

  चीनस्य प्रकोपनं जप्पानमपि अस्वस्थम् अकरोत्। जप्पान् देशस्य दक्षिणद्वीपाः ताय्वानस्य समीपे एव वर्तते। जप्पानस्य ओकिनाव द्वीपे यु. एस्. व्योमस्थानमपि वर्तते। विगते ओगस्ट् मासे चीनेन परीक्षितः अग्निसायकः जप्पानस्य तीरे पतितः आसीत्। 

Wednesday, April 12, 2023

सा वरिष्ठा अम्बा, वयः तु ९६, परित्यक्तपलास्तिकानां विक्रयेण कालयापनम्।

तत्तु अम्मया साकं विनेद् कोवूरः

- राणिमोल् एन् एस्

  पालक्काड्> मार्गे अश्रद्धया परित्यक्तानि  पलास्तिककूप्यादि वस्तूनि सञ्चित्‍य, तेषां विक्रयेण उदरपूरणम् करोति ९६ वयस्का एका  वृद्धमाता, तस्याः नाम तत्तु अम्मा इति। तस्याः नव अपत्यानि सन्ति। किन्तु तस्या: संरक्षणाय कोऽपि नास्तीति सा उक्तवती। पालक्काड् जनपदस्य कोल्लङ्कोड् प्रदेशे एकस्मिन् चलचित्रस्य चित्रीकरणवेलायां तया साकं मिलितवानिति मलयाल-चलचित्र अभिनेता श्री विनोद् कोवूरः तस्य मुखपुस्तिकायां (FB) लिखितवान्। तेन इत्थमपि लिखितं यत् तस्यै दत्तानि भोज्यवस्तूनि स्वीकर्तुं सा विमुखा आसीत्। परन्तु विनोद् कोवूरस्य बहुप्रेरणया अन्नादीनि स्वीकृतानि च इति।

  वृद्धजनाः पुत्रपरम्परादिभिः पालनीयाः इति नियमः सन्त्यपि केन कारणेन एवं भविष्यति?। अधुनिकशिक्षायाः आधिक्येन मनुष्यत्वम् अथवा स्नेहकरुणादयः मनुष्यहृदयेषु उद्पादनीया खलु। किन्तु शिक्षायाः फलं विपरीतं चेत् अयं शिक्षासम्प्रदायः न रक्षायै। शिक्षायाः परमं लक्ष्यं मानवत्वरक्षायैः भवितव्यम् इत्यपि तेन उक्तम्॥ FB link 

आमसोण् वृष्टिवनानां नशीकरणे पुनरपि शीघ्रता।

-जयराजः कोट्टारम्

   आमसोण् वृष्टिवनेषु वननशीकरणं पूर्वतनसंवत्सरेभ्यः अपेक्षया मार्च् मासे प्रतिशतं १४ इति क्रमेण वर्धितम् इति नूतनानि अध्ययनफलानि। ब्रसीलस्य पूर्वभूतराष्ट्रपतेः नेतृत्वे विद्यमाने शासनकले अधिकतया वृष्ट्यटव्यः नाशिता‌ः। पश्चात् कालीने शासने समागतः नूतनः राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवः, 'अहं वननशीकरणप्रवर्तनानि सम्पूर्णतया रोधयिष्यामि' इति घोषितवान्।लुलमहोदयेन आविष्कृता योजना न विजयं प्राप्ता इत्यस्य सूचना भवति नूतनम् अध्ययनफल-प्रतिववेदनम् इति परिस्थितिवादिनः वदन्ति।

Monday, April 10, 2023

 राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा प्रकाशितम्। 

आराष्ट्रं ३१६७ व्याघ्राः। 

मैसुरु> भारतस्य राष्ट्रियपशोः व्याघ्रस्य संरक्षणार्थं केन्द्रसर्वकारेण आयोजितस्य 'प्रोजक्ट् टैगर्' नामकस्य ५० तमे वार्षिके नूतनं राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशितम्। २०२२ तमसंवत्सरस्य गणनानुसारं राष्ट्रे आहत्य ३१६७ व्याघ्राः सन्ति। गतसंख्यागणनामपेक्ष्य २०० व्याघ्राणां वर्धनमस्ति। 

   व्याघ्रसंरक्षणवनप्रदेशानां क्षेत्रीयगणना एव कृता। प्रतिराज्यं व्याघ्रसंख्या इतःपरं प्रकाशयिष्यते।

Sunday, April 9, 2023

 केरले कोविड्बाधिताः दशसहस्रम् अतीताः। 

अनन्तपुरी> केरलराज्ये किञ्चित्कालविरामानन्तरं कोविड्बाधा प्रवर्धते। राज्यस्वास्थ्यविभागस्य गणनामनुसृत्य अद्यावधौ १०,६०९ जनाः कोविड्बाधिताः वर्तन्ते। गतदिने १८०१ जनाः कोविड्बाधिताः अभवन्। पञ्चसु जनपदेषु  परिशोधने भावात्मकतामानं प्रतिशतं  पञ्चाधिकं जातम्। एतत्तु आशङ्काजनकमिति विश्वस्वास्थ्यसंघटनस्य मतम्। 

 सोमवासरे राज्यस्वास्थ्यमन्त्रिणः नेतृत्वे अवलोकनोपवेशनं सम्पत्स्यति।  मुखावरणं अवश्यं करणीयमिति आदेशः प्रतीक्षते।

 शान्त्यै आह्वानं कृतवान् पोपः।

-राणिमोल् एन् एस्

    वत्तिक्कान्> पोप् फ्रान्सिस् महाशयेन स्वस्य ईस्टर्-दिन संदेशे रूसीयजना:, इस्रायेल-पालस्तिनी-नेतारश्च आह्वानं कृताः यत् युक्रेनदेशे रूसस्य आक्रमणस्य विषये सत्यान्वेषणम् एवं शान्तिचर्चाश्च करणीयाः इति। ८६ वर्षीयः पोपः श्वासकोशे अणुसंक्रमणकारणेन चिकित्सायाम् आसीत्, स: 'गुड् फ्राइडे' (Good Friday) दिने सेन्ट् पीटेर्स् चत्वरे तीव्रशैत्यस्य कारणात् समारोह: त्यक्तवानासीत्।

            ईस्टर् दिने पोपस्य नेतृत्वे कृते आराधनाकार्यक्रमे भागं गृहीतुम् एकलक्षाधिका: विश्वासिन: चत्वरे आगतवन्त:। पोप: संवत्सरे वारद्वये सञ्चालिते 'उर्बी एट् ओर्बी' (To the City and the World) अभिसंबोधनायामपि युक्रैनस्य शान्त्यै  प्रार्थितवान्।

                                  

Saturday, April 8, 2023

लबनान-गाज़ादेशयोः इस्रायेलस्य व्योमाक्रमणम्।

-राणिमोल् एन् एस्

   जेरुसलेमः> अद्यतनदिनेषु अल-अख्सा मस्जिदे इस्रायेलस्य आरक्षकै: कृतस्य अतिक्रमणस्य अनन्तरम् इस्रायेल-पालस्तीनयोर्मध्ये  संघर्ष: तीव्र: जातः। रोकट् आक्रमणस्य प्रतिक्रियारूपेण लेबनान् देशस्य पालस्तीन-शरणार्थिशिबिरस्य समीपे, गासा देशे अपि इस्रायेल: व्योमाक्रमणानि अकरोत्। तथा च अधिनिवेश  पश्चिमतटे गोलीका प्ररहरेण कार् यानयात्रिके भागिन्यौ द्वे इस्रायेलीमहिले मृते। माता क्षतिग्रस्ता अभवत्। तदनन्तरम् अस्मिन् क्षेत्रे इस्रायेलदेशेन सैनिकसुरक्षा वर्धिता। गाज़ानगरे व्योमाक्रमणै: हमासस्य १० भूगर्भसुरंगा: शस्त्रनिर्माणसुविधाश्च नाशिता: इति इस्रायेलेन अभिमानितम्।

 अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।

उद्धवपौराणिकः


(वृत्तप्रेषक: डॉ.दिनेश: चौबे)  

      नवदेहलीस्थ-केंद्रीयसंस्कृत-विश्वविद्यालयस्य तत्वावधाने काश्याम् आयोजितायाम् अखिलभारतस्तरीय शास्त्रीयप्रतियोगितायाम् उज्जयिनीस्थ-महर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेण श्री उद्धवपौराणिकेन न्यायभाषण-प्रतियोगितायां "गदाधरीयपञ्च-लक्षण्यां द्वितीयलक्षणेसाध्य भावादिकर्णत्वं केनसम्बन्धेन इति" विषये  द्वितीयस्थानं रजतपदकं  च् प्राप्तम्। अस्यां प्रतियोगितायाम् आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं वहन्ति। प्रदेशस्तरे चित: छात्रा: एव अत्र भागं स्वीकुर्वन्ति। अस्मिन् अवसरे  विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमार सी जी वर्य: उपस्थित: आसीत्  तेनोक्तं  यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत् अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं  प्रदर्शितवन्त: पदकानि च अर्जितानि।कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च  अभिनंदनं  कृतम्।  एवञ्च  विश्वविद्यालयस्य  नीताशर्मा , शिवांशशुक्ल:, अवनीशशर्मा, वैदिकजोशीभि: छात्रै: विविधासु स्पर्धासु प्रतिभागं कृतवन्तः।  अवसरेsस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय:,विद्वांसः आचार्या:, छात्रा:, अन्यजनाश्च  उपस्थिता: आसन्।

Friday, April 7, 2023

 विश्वस्मिन् अतिसम्मर्दितं विमाननिलयम् अमेरिकायाम्। नवमस्थाने भारतम्। 

- शोभा . के . पि.

   विश्वस्मिन् अतिसम्मर्दितानां विमाननिलयानां नामानि बहिः आगतानि। एयरपोर्ट् कौन्सिल् इन्टर्नेषणल् डेट्टा इति संस्थया एव प्रतिवेदनं बहिः प्रकाशितम्। पट्टिकायां देहली विमाननिलयाय नवमस्थानं प्राप्तम्। भारतस्य एकस्मै विमाननिलयाय एतादृशः पुरस्कारप्राप्तिः इदं प्रथमतया एव भवति। २०२२ तम संवत्सरस्य अध्ययनफलविज्ञप्ततिम् अनुसृत्त्य देहली इन्दिरागान्धी इन्टर् नाषणल् विमाननिलये अभ्यन्तर -अन्ताराष्ट्र यात्रिकाः ५९ दशलक्षं आसन्। २०१९ तमे कोविड् तरंगात् पूर्वं १७ तमं स्थानमासीत्। भारतेषु अधिकसम्मर्दितेषु  विमाननिलयेषु द्वितीयंस्थानं मुम्बैनिलयाय प्राप्तम्।

 विश्वस्मिन् इदं प्रथमतया समुद्रस्य ८३३६ मीट्टर् अगाधात्  स्नेयिल् मत्स्यस्य चित्रम् गृहीतम् ।

  - शोभा के पि

   जाप्पान्> जाप्पान् राष्ट्रे इसु ओगास्वार गभीरे ८३३६ मीट्टर्  अगाधे एव स्नेयिल् मीनाः द्रष्टवन्तः। इतः पूर्वं ८१७८ मीटर् परिधये  मरियानायाः अगाधतायाम् अस्य सान्निध्यम् उल्लिखितम् आसीत्। अल्पोष्णजलस्य सान्निध्यमेव स्यात् इति स्नेयिल् मीनं द्रष्टुं कारणत्वेन गवेषकाः सूचयन्ति। ३० सेन्टीमीट्टर् एव स्नेयिल् नीनानाम् आयतिः। एतादृशाः त्रिदशाधिके वर्गाः सन्ति। आर्टिक्, अन्टार्टिक् इत्यादि शीतप्रदेशेषु अपि स्नेयिल् मीनानां सान्निध्यमस्ति। ८२०० मीटर् तः ८४०० मीटर् पर्यन्तम् अगाधतलेषु एतादृशाः मीनाः द्रष्टुं शक्यते इति गवेषकाः सूचयन्ति।