OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 26, 2023

 मिसिसिप्पि राज्ये चक्रवातः। २५ जनाः मृताः। 

    शुक्रवासरे रात्रौ दुरापन्ने अतिशक्ते चक्रवाते २५ जनाः मृत्युमुपगताः। मृतानां संख्या इतोऽपि वर्धिता स्यात् इत्यस्ति प्रतिवेदनम्। चक्रवातस्य दुष्प्रभावेन 'कार्'-यानानि पक्षिवत् उड्डयितानि। अन्यानि वाहनानि गृहाणि वृक्षाः च नाशिताः। विद्युद्बन्धः विनष्टः। चक्रवातेन भारवाहनान्यपि हर्म्याणाम् उपरि क्षिप्तानि इति प्रचरितैः चित्रैः  दृश्यन्ते। अमेरिक्कस्य राष्ट्रपतिना जो बैडनेन दुरन्तबाधितेभ्यः साहाय्यं करिष्ये इति उक्तम्। चक्रवातस्य अधिकं दुष्प्रभावम् अनुभूतं नगरं रोलिङ्फोर्क् भवति। सामान्येन यत्रकुत्रापि विद्युद्बन्धः नास्ति। तस्मात् समागताः दृश्यखण्डाः दुरन्तस्य व्याप्तिं बोधयति।  भग्नावशिष्टानाम् अधः बहवः जनाः निरालम्बाः लग्नाः  स्युः इति प्रतिवेदितमस्ति।

 राहुलगान्धी सदस्यपदात् निष्कासितः। 

कारागारबद्धोSपि प्रजाधिपत्याय युद्धं करिष्यामीति राहुलः। 

नवदिल्ली> २०१९ तमे वर्षे निर्वाचनकाले कर्णाटकस्य कोलार् प्रदेशे आयोजिते सम्मेलने मोदिनामकं धर्मसमाजं स्वभाषणेन अपकीर्तीकृतवान् इत्यस्मिन् प्रकरणे वर्षद्वयं यावत् कारागृहदण्डनं विहितः राहुलगान्धी लोकसभासदस्य पदात् निष्कासितः। शुक्रवासरे लोकसभायाः सचिवमुख्यः उत्पल्कुमारसिंहेन एव आदेशः विज्ञापितः। नीतिसंधानस्य १०२(१)ई अनुच्छेदानुसारं तथा च प्रजाप्रातिनिध्यनियमस्य अष्टमव्यवस्थानुसारं च अयं प्रक्रम‌ इति आदेशे स्पष्टीकृतम्। 

  अनेन उपरिनीत्पीठात् यदि विधितिरस्कारः न लप्स्यते तर्हि अष्ट वर्षाणि यावत् राहुलः निर्वाचनेषु स्पर्धितुम् अयोग्यः भविष्यति। 

  किन्तु गतदिने स्वदलास्थाने समायोजिते पत्रकारसमेमेलने राहुलगान्धी केन्द्रसर्वकारंं प्रधानमन्त्रिणं नरेन्द्रमोदिनं च तीव्रभाषया विमृष्टवान्। यदि कारागारे बद्धः भविष्यति तर्हि प्रजाधिकारयुद्धात् प्रतिनिवर्तनं न भविष्यतीति राहुलः उक्तवान्। तदर्थं स्वस्य संग्रामः अनुवर्तिष्यते इति तेनोक्तम्।

 इसरो इत्यस्य विक्षेपणवाहनं 'मार्क् ३'   ३६ उपग्रहैः सह विक्षिप्तम्।

  चेन्नै>  ब्रिटिश्-अन्तर्जालसेवाप्रदातृसंस्थायाः 'वण् वेब्' इत्यस्य  ३६ उपग्रहैः सह इसरो इत्यस्य विक्षेपणवाहनस्य मार्क् ३ – एम्३ (एलवीएम ३ – एम्३) इत्यस्य  प्रक्षेपणं सफलतया कृतम् । श्रीहरिक्कोट्टानगरस्य सतीशधवान्-अन्तरिक्षकेन्द्रात् द्वितीयविक्षेपणस्थानात् प्रातः ९ वादने आसीत् एलवीएम ३ इत्यस्य अन्तरिक्षविक्षेपणम्।

Friday, March 24, 2023

 अपकीर्तिकरपरामर्शः - राहुलगान्धी संवत्सरद्वयं दण्डितः। 

दण्डविधिं साक्षात् श्रुत्वा सूरत् न्यायालयात् दिल्लीं प्राप्तः राहुलगान्धी प्रवर्तकान् अभिवादयति। 

अहम्मदाबादः> २०१९ तमे संवत्सरे निर्वाचनकाले आयोजिते एकस्मिन् सम्मेलने कृते तस्य भाषणे 'मोदि' इति धर्मसमाजम् अपकीर्तीकृतमिति प्रकरणे कोण्ग्रसः नेता राहुलगान्धी गुजरातस्य सूरत् नीतिपीठेन वर्षद्वयं   यावत् कारागारदण्डः विहितः। पुनर्विचारयाचिकायै दण्डः ३० दिनानि यावत् स्थगयित्वा तस्मै  प्रातिभाव्यम् अनुमोदितम्। 

  संवत्सरद्वयस्य दण्डविहितेन राहुलगान्धिनः लोकसभासदस्यत्वं अनिश्चितं वर्तते। यदि  उपरिन्यायालयात्  पूर्णतिरस्कारः न लप्स्यते तर्हि जनप्रातिनिध्यनियमानुसारं वयनाट् मण्डलात् लब्धं सदस्यत्वं विनष्टं भविष्यति। उपरिन्यायालयं प्रति  दण्डविमुक्ताभियाचिकां समर्प्य अनन्तरप्रक्षेपान् करिष्यतीति कोण्ग्रस् दलस्य नेतृभिः निगदितम्।

 कोविड्रोगः वर्धते। भारतम् अतीव जाग्रतायाम्। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरयोगः।

    नवदिल्ली> दीर्घकालविरामानन्तरं कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् राष्ट्रे अतिजाग्रतानिर्देशाः प्रदत्ताः। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरमेलनं समभवत्। सामाजिकदूरादिप्रतिरोधमार्गान् स्वीकर्तुं नरेन्द्रमोदिना आदेशः प्रदत्तः। प्रकरणानि वर्धन्ते तथापि अपघातसन्दर्भः नास्ति इति स्वास्थ्यमन्त्रालयेन प्रधानमन्त्रिणे सूचना प्रदत्ता।

Thursday, March 23, 2023

 विश्वसुखप्रतिवेदनम् : फिन्लैण्ड् विश्वस्य सर्वाधिकः सन्तुष्टदेशः, भारतं १२६ तमे स्थाने।

     फिन्लैण्ड्देशः क्रमशः षष्ठवारं विश्वस्य सर्वाधिकसुखदः देशः इति ख्यातिः सम्प्राप्ता। २० मार्च् दिनाङ्के अन्ताराष्ट्रियसुखदिवसे प्रकाशिते प्रतिवेदने भवति इदं विवरणम्।  वैय्यक्तिकः आयः सामाजिकसाह्यः आयुर्दैर्घ्यं स्वातन्त्र्यम् उदारता अलीकप्रवर्तने न्यूनता एवं विविधान् अंशान् परिकल्प्य अङ्काः निर्णीयन्ते। अङ्कान् अनुसृत्य तुष्टिमानं क्रियते। विश्वसुखप्रतिवेदनं प्रतिवर्षं संयुक्तराष्ट्रसङ्घस्य स्थायिविकास-समाधान-जालद्वारा (Sustainable Development Solutions Network) प्रकाशितं भवति। पट्टिकायां भारतं १२६ तमे स्थाने भवति।

 उत्तरभारतेSपि प्रकम्पः -  प्राणहानिः नास्ति। 

नवदिल्ली> अफ्गानिस्थानस्य हिन्दुक्कुष् प्रान्ते जातस्य भूकम्पस्य प्रकम्पनानि उत्तरभारते अपि अनुभूतानि। दिल्यां ४. ५ तीव्रता अनुभूता। जीवहानिः न सूचितः। 

   दिल्लीं विना हरियानं, पञ्चाबः, राजस्थानं, जम्मुकाश्मीरम् इत्येषु राज्येषु परिभ्रान्ताः जनाः भवनेभ्यः बहिर्गताः।

 पाकिस्थाने अफ्गानिस्थाने च भूकम्पः - ११ मरणानि। 

इस्लामबादः> पाकिस्थाने अफ्गानिस्थाने च कुजवासरस्य रात्रौ दुरापन्ने शक्ते भूकम्पे ११ जनाः मृत्युमुपगताः। महिलाद्वयमभिव्याप्य नव जनाः पाकिस्थाने मृताः। इतरौ अफ्गानिस्थाने च मृतौ। १६० अधिकाः जनाः आहताः इति प्राथमिकसूचना। अनेकानि भवनानि विशीर्णानि। 

   अफ्गानिस्थानस्य हिन्दुक्कुष् क्षेत्रे १८० कि मी अगाधतायामस्ति भूकम्पस्य प्रभवकेन्द्रम्। पाकिस्थाने लाहोर्, इस्लामबादः, रावल्पिण्टी,पेषवार्, गुज्रन्वाला इत्यादिषु प्रदेशेषु भूचलनमनुभूतम्।

 काञ्चीपुरे प्रस्फोटकनिर्माणशालायां दुरापन्ने स्फोटने अष्टजनाः मृताः। २४ जनाः व्रणिताः। 

  चेन्नै> काञ्चीपुरे प्रस्फोटकनिर्माणशालायाम् दुरापन्ने स्फोटने अष्ट जनाः मृताः। चत्वारिंशत् जनाः व्रणिताः। बुधवासरे१२.३० वादने एव अपघातः दुरापन्नः। पञ्च जनाः घटनास्थले मृतिमुपगताः। त्रयः जनाः चेङ्कल्पेटे सर्वकारातुरालये परिचर्यावेलायां मरणमुपगताः। प्रस्फोटकनिर्माणसम्बन्धिनः बहवःसामग्र्यः सम्भरणशालायाम् आसन्। अग्निव्यापनस्य कारणम् अज्ञातमस्ति। पञ्च सम्भरणशालाः प्रदेशे सन्ति। चत्वारिंशत् कर्मकराः अत्र सेवननिरताः आसन्।

Monday, March 20, 2023

 मार्च् २८ तमे दिनाङ्के आकाशे अत्भुतदृश्यम्। पञ्चग्रहान् युगपद् द्रष्टुं शक्यते।  

 मार्च् मासस्य २८ तमे दिनङ्के अकाशे विस्मयात्मकं दृश्यं भविष्यति।  मङ्गल-शुक्र-बुध -बृहस्पति-युरेनसग्रहाः एवम् अस्माकं  दृष्टिपथम् आगमिष्यन्ति। मार्चमासस्य प्रथमे दिनाङ्के शुक्रः बृहस्पतिः च प्रत्यक्षरेखां प्राप्तवन्तौ। फेब्रुवरीमासे च बृहस्पतिशुक्रौ पूर्णिमया सह प्रत्यक्षरेखायां समागतवन्तौ आस्ताम्। 

     बृहस्पतिः बुधात् अधिकम् उज्ज्वलः इति द्रष्टुं शक्यते। पञ्चग्रहेषु शुक्रः तेजस्वी भविष्यति। शुक्रं नग्ननेत्रेण द्रष्टुं शक्यते। अन्ये ग्रहाः अपि दृश्यन्ते किन्तु शुक्रवत् उज्ज्वलाः न भवन्ति। यूरानसस्य दर्शनाय कष्टता भविष्यति।

 ओ टि टि वेदिकायां अश्लीलता असभ्यता च वर्धते। प्रक्रमान् स्वीकरिष्यन्ति इति केन्द्रमन्त्री

   नवदिल्ली> नाग्पूरे वार्ता माध्यमान् अभिसंबुद्धय भाषमाणे सन्दर्भे एव अनुराग् ठक्कूरेणओ टि टि वेदिकाः विरुध्य अतिरूक्षतया विमृष्टः। ओ टि टि वेदिकासु अश्लीलता असभ्यता च वर्धते। आविष्कारस्वतन्त्रतायाः नाम्नि संस्कारशून्यता न प्रोत्साहनीया। अवश्यं चेत् नियमेषु परिवर्तनम् आनेष्यति इति तेन निगदितम्।

 वाक्सुधासत्रं २७,२८,२९ दिनाङ्केषु।

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य  प्राधान्यं च इति विषयमधिकृत्य प्रचाल्यमानं त्रिदिवसीयं सत्रं  मार्च् २७, २८, २९ दिनाङ्केषु भविष्यति। अमृत विश्वविद्यापीठस्य कोच्ची परिसरे एव कार्यक्रमः आयोक्ष्यते। भारतसर्वकारस्य भाषाविभागस्य आर्थिकसाहाय्येन  संस्कृतभारत्याः साह्येन तथा अमृतविश्वविद्यापीठस्य सांस्कृतिक- भारतीय - अध्ययनविभागेन  च सत्रमिदं प्रचलिष्यति। 

 संस्कृतभारत्याः पण्डितरत्नपुरस्कारः स्वप्रभानन्दस्वामिने, शर्माजी पुरस्कारः टि . सि. सजीवाय च समर्पयिष्यते

वार्ताहरः - डा. पि. के. शङ्करनारायणः

    ज्ञानेन तपसा सुव्यक्तेन मार्गदर्शनेन च सर्वेषां सज्जनानाम् आदरपात्रं भवति पूजनीयः स्वप्रभानन्दस्वामिपादः। अरुणापुरस्थस्य श्रीरामकृष्णाश्रमस्य अध्यक्षः श्रीरामकृष्णसंस्कृतमहाविद्यालयस्य प्राचार्यः च आसीत्, इदानीं तिरुवनन्तपुरस्थिते श्रीरामकृष्णाश्रमे वसन् संस्कृतसेवानिरतः अयं महात्मा। पूजनीयाय स्वामिपादाय अस्य संवंत्सरस्य पण्डितरत्नपुरस्कारं संस्कृतभारत्या दीयते। संस्कृतप्रचारकार्यनिरताय शिक्षकवर्याय सजीव‌् टी सी महाशयाय (गवण्मेन्ट् हयर् सेकेन्टरी स्कूल् एरुमप्पेट्टि) शर्माजीपुरस्कारः अपि दीयते। पुरस्कारसमर्पणम् एप्रिल् मासस्य ३० तमदिनाङ्के कोल्लं महानगरे सम्पत्स्यमाने संस्कृतभारत्याः राज्यवार्षिकसम्मेलने भविष्यति इति पुरस्कारसमित्यङ्गैः महामहोपाध्यायः डा. गङ्गाधरन् नायरः पण्डितरत्नं डा. पि. के. माधवः. डा. इ एन् ईश्वरः इत्येतैः उक्तम्।

 अमृतपालसिंहः निगूढः वर्तते इति आरक्षकाधिकारी। 

अमृतपालसिंहः। 

चण्डीगढ्> खलिस्थान् वादी तथा च 'वारिस् पञ्चाब् दे' संघटनस्य नेता अमृतपालसिंहः इदानीमपि निलीय वर्तते इति पञ्चाबस्य आरक्षकाधिरिभिः उक्तम्। वाहनव्यूहम् अनुगम्य जलन्धरे सः निगृहीत इति शनिवासरे  पञ्चाबस्य आरक्षकाधिरिभिः अभिमानितमासीत्। किन्तु आरक्षकवलयं प्रभिद्य सः रक्षां प्राप्तवानिति रविवासरे विशदीकृतम्। 

  परं अमृतपालसिंहस्य उपरि, कलापाह्वानं आयुधसञ्चयनं चेति  नूतनं प्रकरणद्वयमपि पञ्जीकृतमिति आरक्षकैः निगदितम्।

Sunday, March 19, 2023

 खलिस्थानवादी अमृतपालसिंहः निगृहीतः। 

नवदिल्ली> खलिस्थानवादी तथा च 'वारीस् पञ्चाब् दे' इति संघटनस्य नेता अमृतपालसिंहः पञ्चाबारक्षकदलेन जलन्धरे निगृहीतः। सप्तजनपदेभ्यः आगताः शतशः आरक्षकाः निग्रहणक्रियाविधौ भागं कृतवन्तः। गतैः कतिपयसंवत्सरैः पञ्चाबराज्ये तीव्रवादधिया प्रवर्तमानः अमृतपालसिंहः आयुधधारिभिः अनुयायिभिः सह एव सञ्चरन्ति।

 एकादशी- श्रीमद्भगवद्गीता राष्ट्रिया व्याख्यानगोष्ठी सुसम्पन्ना।

    संस्कृतविभाग-महात्मागांधी- केन्द्रीय-विश्वविद्यालय: मोतिहारी, पूर्णिया महाविद्यालयः  पूर्णिया बिहार:, चातुर्वेदसंस्कृतप्रचारसंस्थानं, काशी, उत्तरप्रदेश: इत्येतेषां संयुक्ततत्त्वावधाने विश्वसंस्कृतकुटुम्बकम् आमुखपटलसमूहस्य आनलाईन् पाक्षिकीयं षष्ठी राष्ट्रिया गोष्ठी 18/3/2023 दिनाङ्के, शनिवासरे सफलतया सम्पन्ना अभूत्।

  कार्यक्रमेऽस्मिन् सभाध्यक्षरूपेण प्रो० प्रसूनदत्तसिंह:, अधिष्ठाता मानविकी एवं भाषासंकाय:, म.गा. केन्द्रीय- विश्वविद्यालय: मोतिहारी। महोदय: सम्पूर्णव्याख्यानस्य साररूपेण व्याख्यानम् अकरोत्। स: अवदत् यत् भारतस्य परिचयः गीतावेदादिग्रन्थमाध्यमेन एवास्ति। 

 ब्रह्मपुरम् अग्निबाधा - कोच्चि नगरसभां शतकोटिरूप्यकाणां द्रव्यदण्डः। 

नवदिल्ली> ब्रह्मपुरस्थे मालिन्यसंस्करणस्थाने सप्ताहद्वयात्पूर्वं दुरापन्नामग्निबाधामाधारीकृत्य राष्ट्रियहरितन्यायासनेन [National Green Tribunal] कोच्चिनगरसभा १००कोटिरूप्यकाणि दण्डेन विहिता। मासैकाभ्यन्तरे राज्यकार्दर्शिमुख्यस्य समक्षं दण्डद्रव्यं समर्पणीयम्। दण्डद्रव्यं अग्निबाधानन्तरं सञ्जातेभ्यः सामान्यजनानां स्वास्थ्यप्रकरणेभ्यः विनियोजयितव्यः इति न्यायासनेन आदिष्टम्। 

  मार्च् द्वितीयदिनाङ्कतः २३तमपर्यन्तम् अनुवर्तमाने अग्निप्रकाण्डे एरणाकुलं जनपदस्थीयाः जनाः अभूतपुर्वं क्लेशमनुभवन्ति स्म। जनपदे समीपजनपदेषु च व्यापृतेन विषधूमजालेन बहुप्रकाराः अस्वास्थ्यप्रकरणाः जाताः। न केवलं वायुः नद्यादीनि जलस्रोतांस्यपि मलिनीभूतानि। अतः केन्द्रहरितन्यायासनेन स्वमेधया एव प्रकरणः स्वीकृतः।

Saturday, March 18, 2023

 भारते वृद्धेषु एककोट्यधिकेषु जनेषु मेधाक्षयः अस्ति  इति अध्ययनफलम्।

   नवदिल्ली> भारते षष्ट्युपरिवयस्केषु एककोट्यधिकजनेषु मेधाक्षयः  (Dementia) इति अध्ययनफलम्। विस्मृतिरोगः अस्ति ।

प्रावर्तित-कृत्रिमबुद्धिमापनप्रक्रियायाः (Artificial intelligence technology) साह्येन दत्तांशसञ्चयं कृतम्। एतत् अध्ययनफलं न्यूरो एप्पिडेमियोलजि नाम वार्तापत्रिकायामेव प्रकाशितम्। ३१७७० जनात्  अध्ययनार्थं आदर्शसञ्चयः Sample collection ) कृतः।