OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 20, 2023

 अमृतपालसिंहः निगूढः वर्तते इति आरक्षकाधिकारी। 

अमृतपालसिंहः। 

चण्डीगढ्> खलिस्थान् वादी तथा च 'वारिस् पञ्चाब् दे' संघटनस्य नेता अमृतपालसिंहः इदानीमपि निलीय वर्तते इति पञ्चाबस्य आरक्षकाधिरिभिः उक्तम्। वाहनव्यूहम् अनुगम्य जलन्धरे सः निगृहीत इति शनिवासरे  पञ्चाबस्य आरक्षकाधिरिभिः अभिमानितमासीत्। किन्तु आरक्षकवलयं प्रभिद्य सः रक्षां प्राप्तवानिति रविवासरे विशदीकृतम्। 

  परं अमृतपालसिंहस्य उपरि, कलापाह्वानं आयुधसञ्चयनं चेति  नूतनं प्रकरणद्वयमपि पञ्जीकृतमिति आरक्षकैः निगदितम्।

Sunday, March 19, 2023

 खलिस्थानवादी अमृतपालसिंहः निगृहीतः। 

नवदिल्ली> खलिस्थानवादी तथा च 'वारीस् पञ्चाब् दे' इति संघटनस्य नेता अमृतपालसिंहः पञ्चाबारक्षकदलेन जलन्धरे निगृहीतः। सप्तजनपदेभ्यः आगताः शतशः आरक्षकाः निग्रहणक्रियाविधौ भागं कृतवन्तः। गतैः कतिपयसंवत्सरैः पञ्चाबराज्ये तीव्रवादधिया प्रवर्तमानः अमृतपालसिंहः आयुधधारिभिः अनुयायिभिः सह एव सञ्चरन्ति।

 एकादशी- श्रीमद्भगवद्गीता राष्ट्रिया व्याख्यानगोष्ठी सुसम्पन्ना।

    संस्कृतविभाग-महात्मागांधी- केन्द्रीय-विश्वविद्यालय: मोतिहारी, पूर्णिया महाविद्यालयः  पूर्णिया बिहार:, चातुर्वेदसंस्कृतप्रचारसंस्थानं, काशी, उत्तरप्रदेश: इत्येतेषां संयुक्ततत्त्वावधाने विश्वसंस्कृतकुटुम्बकम् आमुखपटलसमूहस्य आनलाईन् पाक्षिकीयं षष्ठी राष्ट्रिया गोष्ठी 18/3/2023 दिनाङ्के, शनिवासरे सफलतया सम्पन्ना अभूत्।

  कार्यक्रमेऽस्मिन् सभाध्यक्षरूपेण प्रो० प्रसूनदत्तसिंह:, अधिष्ठाता मानविकी एवं भाषासंकाय:, म.गा. केन्द्रीय- विश्वविद्यालय: मोतिहारी। महोदय: सम्पूर्णव्याख्यानस्य साररूपेण व्याख्यानम् अकरोत्। स: अवदत् यत् भारतस्य परिचयः गीतावेदादिग्रन्थमाध्यमेन एवास्ति। 

 ब्रह्मपुरम् अग्निबाधा - कोच्चि नगरसभां शतकोटिरूप्यकाणां द्रव्यदण्डः। 

नवदिल्ली> ब्रह्मपुरस्थे मालिन्यसंस्करणस्थाने सप्ताहद्वयात्पूर्वं दुरापन्नामग्निबाधामाधारीकृत्य राष्ट्रियहरितन्यायासनेन [National Green Tribunal] कोच्चिनगरसभा १००कोटिरूप्यकाणि दण्डेन विहिता। मासैकाभ्यन्तरे राज्यकार्दर्शिमुख्यस्य समक्षं दण्डद्रव्यं समर्पणीयम्। दण्डद्रव्यं अग्निबाधानन्तरं सञ्जातेभ्यः सामान्यजनानां स्वास्थ्यप्रकरणेभ्यः विनियोजयितव्यः इति न्यायासनेन आदिष्टम्। 

  मार्च् द्वितीयदिनाङ्कतः २३तमपर्यन्तम् अनुवर्तमाने अग्निप्रकाण्डे एरणाकुलं जनपदस्थीयाः जनाः अभूतपुर्वं क्लेशमनुभवन्ति स्म। जनपदे समीपजनपदेषु च व्यापृतेन विषधूमजालेन बहुप्रकाराः अस्वास्थ्यप्रकरणाः जाताः। न केवलं वायुः नद्यादीनि जलस्रोतांस्यपि मलिनीभूतानि। अतः केन्द्रहरितन्यायासनेन स्वमेधया एव प्रकरणः स्वीकृतः।

Saturday, March 18, 2023

 भारते वृद्धेषु एककोट्यधिकेषु जनेषु मेधाक्षयः अस्ति  इति अध्ययनफलम्।

   नवदिल्ली> भारते षष्ट्युपरिवयस्केषु एककोट्यधिकजनेषु मेधाक्षयः  (Dementia) इति अध्ययनफलम्। विस्मृतिरोगः अस्ति ।

प्रावर्तित-कृत्रिमबुद्धिमापनप्रक्रियायाः (Artificial intelligence technology) साह्येन दत्तांशसञ्चयं कृतम्। एतत् अध्ययनफलं न्यूरो एप्पिडेमियोलजि नाम वार्तापत्रिकायामेव प्रकाशितम्। ३१७७० जनात्  अध्ययनार्थं आदर्शसञ्चयः Sample collection ) कृतः।

 महिलाप्रबलीकरणे केरलं प्रशंस्य राष्ट्रपतिः। 

अनन्तपुरी> केरलीयमहिलाः अधिकविद्यासम्पन्नाः अत एव परं प्रबलीकृताः इति राष्ट्रपतिः द्रौपती मुर्मुः प्राशंसयत। एष विषयः नैकासु मानवविकसनसूचिकासु केरलस्य श्रेष्ठप्रकटनेषु  प्रतिफलितः इत्यपि राष्ट्रपतिः प्रासूचयत्। 

   राष्ट्रपतिपदप्राप्त्यनन्तरं प्रथमतया केरलं प्राप्तवत्यै मुर्मूमहाभागायै केरलप्रशासनेन समायोजिते पौरस्वीकरणसमारोहे भाषमाणा आसीत् द्रौपती मुर्मुमहाशया। महिलाप्रबलीकरणस्य पारम्पर्यानुसृतं विश्वे  वनितानां  बृहत्तमम् आत्मसाह्यश्रृङ्खलासु अन्यतमं भवति  'कुटुम्बश्री'नामकमिति तया सूचितम्। भारतस्य शासनसंविधानस्य निर्माणसभायाः १५ सदस्येषु केरलीयाः अम्मु स्वामिनाथः, दाक्षायणिवेलायुधः, आनि मस्क्रीन्, उच्चन्यायालयस्य प्रथमा महिलान्यायमूर्तिः अन्ना चाण्टी, सर्वोच्चनीतिपीठस्य प्रथमा महिलान्यायमूर्तिः एम् फात्तिमाबीवी इत्येताः राष्ट्रपतिना अनुस्मृताः। 

  समारोहे राज्यशासनस्य उपहारं मुख्यमन्त्री पिणरायि विजयः राष्ट्रपतिवर्यायै दत्तवान्। राज्यपालः आरिफ् मुहम्मद् खानः, विधानसभाध्यक्षः ए एन् षंसीरः, विपक्षनेता वि डि सतीशः इत्यादयः भागं गृहीतवन्तः।

Friday, March 17, 2023

 एच् ३ एन् २ वैराणुव्यापनम् : पूनेषु प्रथममरणम्। भारते रोगाणुबाधया मृतिमुपगतानां संख्या नव अभवत् ।

    पूने> भारते एच् ३ एन् २ वैराणुव्यापने वर्धिते सन्दर्भे भारतीय-आयुर्विज्ञान-अनुसन्धान- परिषदा पूर्वोपायः निर्दिष्टः आसीत्। इदानीं पूनेषु पिंपरि चिञ्चवाटेषु एच् ३ एन् २ वैराणुबाधया त्रिसप्ततिवयस्कः मृतः इति वार्ता बहिरागच्छति। रोगव्यापने वर्धिते सन्दर्भे महाराष्ट्रस्य  स्वास्थ्यमन्त्रालयेन अतिनियन्त्रणानि आनीतानि। जनैः मुखावरणं धरणीयम्, सामाजिकदूरं पालनीयम् इति स्वास्थ्यमन्त्रिणा तानाजि सावन्तिना प्रोक्तम्।

 ऐ एन् एस् द्रोणाचार्यः निषान् बहुमत्या सम्मानितः। 


कोच्ची> भारतनौसेनायाः परिशीलनकेन्द्राय ऐ एन् एस् द्रोणाचार्यः इत्यस्मै राष्ट्रपतेः परमोन्नतबहुमतिं 'निषान्' नामकं राष्ट्रपतिः द्रौपदी मुर्मू सम्मानितवती। आधुनिकयुद्धसङ्केतस्य आधारे समुद्रमण्डलस्य प्रवर्तनचलनात्मकतां विज्ञाय नौसेना स्वयमेव नवीकरणीया इति बहुमतिदानवेलायां राष्ट्रपतिना उक्तम्। 

  ऐ एन् एस् द्रोणाचार्यस्य लेफ. कमान्टर् दीपक् स्करिया सर्वेभ्यो प्रतिनिधीभूय  निषान् बहुमतिं स्वहस्ताभ्यां  स्वीचकार। केरलस्य राज्यपालः आरिफ मुहम्मद खानः, मुख्यमन्त्री पिणरायि विजयः, नौसेनाध्यक्षः आर् हरिकुमारः , दक्षिणमण्डलस्याधिकारी एम् ए हम्पी होली इत्येते समायोजिते कार्यक्रमे  भागं गृहीतवन्तः।

Thursday, March 16, 2023

 ओस्कार् पुरस्कारेण भारतं बहुमानितम्। 

लोसाञ्जलस् > ९५ तमे ओस्कार् पुरस्कारे भारताय मधुरयुगलम्। 'आर् आर् आर्' इत्यस्मिन् चलच्चित्रे 'नाट्टु नाट्टु' इत्यारभ्यमाणं गानं श्रेष्ठतमगानस्य तथा कार्तिकी गोण्सीवल्स् इत्यस्य निदेशकत्वे कृतं 'The Elephant Whisperers' नामकं ह्रस्वचित्रस्य च पुरस्काराय चितम्। 

  एस् एस् राजमौलिनः निदेशकत्वे साक्षात्कृतं तेलुगुभाषाचलच्चित्रं भवति 'आर् आर् आर्'। तस्मिन् चन्द्रबोसः विरच्य एम् एम् कीरवाणिवर्येण दत्तसंगीतं नाट्टु नाट्टु इति गानाय पूर्वं गोल्डण् ग्लोब् पुरस्कारः, Hollywood Critics Association पुरस्कारश्च लब्ध आसीत्।

 चीनेषु त्रिसंवत्सराणि यावत् दीर्घितानां नियन्त्रणानां परिसमाप्तिः। सन्दर्शकानां कृते चीनेन सीमा उद्घाटिता।

  कोविड्रोगप्रसरणहेतुना चीनेन त्रिसंवत्सराणि यावत् स्थगितानि प्रवेशानुमतिपत्राणि पुनर्दातुं निश्चितानि। प्रवेशानुमतिपत्रं विना गन्तव्येषु प्रदेशेषु पूर्ववत् प्रवेशं कर्तुं शक्यते । कोविड्रोगव्यापनहेतुना चीनेषु दापितानि अतिनियन्त्रणानि पूर्णतया निर्वर्तनार्थं सूचना भवति एषः प्रक्रमः इति निर्णयः अस्ति। त्रिसंवत्सराणि यावत् चीनेन विदेशीयानां पुरतः कवाटः कीलितः आसीत् ।

 एच्३ एन् २ प्रकरणानि वर्धन्ते। पुतुच्चेरी देशे एकादशदिनानि यावत् विद्यालयाः कीलिताः।

  पुतुच्चेरी> एच् ३ एन् २ प्रकरणानि वर्धिते सन्दर्भे पुतुच्चेरिसर्वकारः विद्यालयान् कीलितुं निश्चिनोत्। प्रथम कक्ष्यायाः आरभ्य अष्टमकक्ष्यापर्यन्तं छात्रेभ्यः आगामि एकादशदिनानि यावत् विरामः अदात्। शिक्षामन्त्रालयस्य अधिकारिणा  गृहमन्त्रिणा ए नमश्शिवायेन एव विधानसभायां विषयमिदम् आवेदितम्।

Wednesday, March 15, 2023

 आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि  भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।

   आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्राणि प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं  न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि  बृहन्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सरप्राप्तेः प्राक् हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति 'नेच्चर् क्ललैमट् चेञ्च्' इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।

 विश्वस्मिन् अति रूक्षतया वायुप्रदूषितेषु ५० नगरेषु ३९ नगराणि भारते एव। 

चित्रम् दिल्ली नगरम् - AFP द्वारा संगृहीतम्

 नवदिल्ली> २०२२ संवत्सरे विश्वस्मिन् अतिरूक्षतया वायुप्रदूषितानां राष्ट्राणां पट्टिकासु भारतम् अष्टमे स्थाने अस्ति। गतसंवत्सरे पञ्चमस्थाने आसीत्। विश्वस्मिन् अतिमलिनेषु पञ्चाशत् नगरेषु ३९ नगराणि भारतेषु अन्तर्भवन्ति। स्विस् एयर् क्वालिट्टि टेक्नोलजि परिषदेन आयोजिते वार्षिकप्रतिवेदने  विषयमिदं रेखाङ्कितमस्ति।

Tuesday, March 14, 2023

 जप्पाने बहुसंवत्सराः यावत् अज्ञाताः ७००० द्वीपाः प्रत्यभिज्ञाताः

अदृष्टपूर्वै बहूनां मनोहरदृश्यै प्रसिद्धं राष्ट्रं भवति जप्पानः। नगरैः ग्रामैःद्वीपैः समुद्रतीरैः च सुसम्पन्नः सुन्दरदेशः भवति एषः। विचित्रा अतिमनोहरा भूप्रकृतिः जप्पानस्य विशेषता भवति। नूतनवार्तामनुसृत्य अद्यावधि अज्ञाताः   ७००० अधिकाः नूतनद्वीपाः जप्पानेन प्रत्यभिज्ञाताः। ३५ संवत्सरात् पूर्वं तदानीन्तन प्रौद्योगिकविद्यायाः साहाय्येन जप्पानेन द्वीपानां गणना समारब्धा। तस्मिन् सन्दर्भे बृहत् द्वीपानां लघुद्वीपसमूहानां च मिथः अन्तरं प्रत्यभिज्ञातुं प्रौद्योगिकविद्या अपर्याप्ता आसीत्। इत्थं सहस्रशः लघुद्वीपाः एकत्वेन गणिताः। अनन्तरं जाताः अग्नि-पर्वतविस्फोटाः द्वीपानां संख्यावर्धने कारणमभवत्

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

 आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानम् अद्य आरभते। 

नवदिल्ली> भारतीयसंसदि आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानं सोमवासरे आरभते। आर्थिकविधेयकानाम् अनुमोदने अस्ति सर्वकारस्य प्रथमपरिगणना इति संसदीयसहमन्त्रिणा अर्जुन राम मेघवालेन निगदितम्। सम्मेलनमिदं एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गतदिने राज्यसभाध्यक्षस्य जगदीपधन्करस्य भवने सर्वदलमेलनम् आयोजितम्।

Sunday, March 12, 2023

 ब्रह्मपुरस्य मालिन्यसंस्करणशाला अशास्त्रीया इति केन्द्रमलिनीकरणनियन्त्रणसंस्था।

नवदिल्ली> केरले कोच्चीस्थे मालिन्यसंस्करणशालायाः निर्माणं शास्त्रानुसारी नास्तीति केन्द्रमलिनीकरणनियन्त्रणसंस्थया विधत्तायां परिशोधनायां अधिगतम्। मालिन्यानां निक्षेपःएव तत्र कृता, न संस्करणम्। नगरसभाधिकारिभिः पूर्वजाग्रता न पालिता।

 नासायाः मार्स् नाम उदग्रयानेन कुजग्रहात् सूर्यास्तमनचित्रं संगृहीतम्।

नासायाः'इन्जेन्युपिट्टि मार्स्' नाम उदग्रायानेन कुजग्रहात्  सूर्यास्तमनचित्रं संगृहीतम्।फेब्रुवरिमासस्य२५ तमे दिने, उदग्रयानस्य ४० तम डयनसन्दर्भे एव चित्रं संगृहीतम्। दूरे गिरिश्रृङ्गस्योपरि विराजमानः अस्तमयसूर्यः एव चित्रे विराजते। जसरागर्तस्थां मृत्तिकायां शिलायां च सूर्यकिरणाः स्पृशन्तं मनोहरं रूपं चित्रे सन्दृश्यते। २०२१ तमे संवत्सरे फेब्रुवरिमासस्य १८ तमे दिने नासायाः पेन्सिविलियरन्स् रोवर्ट् इत्यनेन साकं इन्जेन्युविट्टि उदग्रयानमपि कुजग्रहे प्राप्तम्। इतः पर्यन्तं भूमेः बहिः अन्यग्रहेषु इन्जे न्युपिट्टिमिव अन्योपकरणानाम् उपयोगं न कृतम्।