OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 15, 2023

 आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि  भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।

   आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्राणि प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं  न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि  बृहन्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सरप्राप्तेः प्राक् हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति 'नेच्चर् क्ललैमट् चेञ्च्' इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।

 विश्वस्मिन् अति रूक्षतया वायुप्रदूषितेषु ५० नगरेषु ३९ नगराणि भारते एव। 

चित्रम् दिल्ली नगरम् - AFP द्वारा संगृहीतम्

 नवदिल्ली> २०२२ संवत्सरे विश्वस्मिन् अतिरूक्षतया वायुप्रदूषितानां राष्ट्राणां पट्टिकासु भारतम् अष्टमे स्थाने अस्ति। गतसंवत्सरे पञ्चमस्थाने आसीत्। विश्वस्मिन् अतिमलिनेषु पञ्चाशत् नगरेषु ३९ नगराणि भारतेषु अन्तर्भवन्ति। स्विस् एयर् क्वालिट्टि टेक्नोलजि परिषदेन आयोजिते वार्षिकप्रतिवेदने  विषयमिदं रेखाङ्कितमस्ति।

Tuesday, March 14, 2023

 जप्पाने बहुसंवत्सराः यावत् अज्ञाताः ७००० द्वीपाः प्रत्यभिज्ञाताः

अदृष्टपूर्वै बहूनां मनोहरदृश्यै प्रसिद्धं राष्ट्रं भवति जप्पानः। नगरैः ग्रामैःद्वीपैः समुद्रतीरैः च सुसम्पन्नः सुन्दरदेशः भवति एषः। विचित्रा अतिमनोहरा भूप्रकृतिः जप्पानस्य विशेषता भवति। नूतनवार्तामनुसृत्य अद्यावधि अज्ञाताः   ७००० अधिकाः नूतनद्वीपाः जप्पानेन प्रत्यभिज्ञाताः। ३५ संवत्सरात् पूर्वं तदानीन्तन प्रौद्योगिकविद्यायाः साहाय्येन जप्पानेन द्वीपानां गणना समारब्धा। तस्मिन् सन्दर्भे बृहत् द्वीपानां लघुद्वीपसमूहानां च मिथः अन्तरं प्रत्यभिज्ञातुं प्रौद्योगिकविद्या अपर्याप्ता आसीत्। इत्थं सहस्रशः लघुद्वीपाः एकत्वेन गणिताः। अनन्तरं जाताः अग्नि-पर्वतविस्फोटाः द्वीपानां संख्यावर्धने कारणमभवत्

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

 आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानम् अद्य आरभते। 

नवदिल्ली> भारतीयसंसदि आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानं सोमवासरे आरभते। आर्थिकविधेयकानाम् अनुमोदने अस्ति सर्वकारस्य प्रथमपरिगणना इति संसदीयसहमन्त्रिणा अर्जुन राम मेघवालेन निगदितम्। सम्मेलनमिदं एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गतदिने राज्यसभाध्यक्षस्य जगदीपधन्करस्य भवने सर्वदलमेलनम् आयोजितम्।

Sunday, March 12, 2023

 ब्रह्मपुरस्य मालिन्यसंस्करणशाला अशास्त्रीया इति केन्द्रमलिनीकरणनियन्त्रणसंस्था।

नवदिल्ली> केरले कोच्चीस्थे मालिन्यसंस्करणशालायाः निर्माणं शास्त्रानुसारी नास्तीति केन्द्रमलिनीकरणनियन्त्रणसंस्थया विधत्तायां परिशोधनायां अधिगतम्। मालिन्यानां निक्षेपःएव तत्र कृता, न संस्करणम्। नगरसभाधिकारिभिः पूर्वजाग्रता न पालिता।

 नासायाः मार्स् नाम उदग्रयानेन कुजग्रहात् सूर्यास्तमनचित्रं संगृहीतम्।

नासायाः'इन्जेन्युपिट्टि मार्स्' नाम उदग्रायानेन कुजग्रहात्  सूर्यास्तमनचित्रं संगृहीतम्।फेब्रुवरिमासस्य२५ तमे दिने, उदग्रयानस्य ४० तम डयनसन्दर्भे एव चित्रं संगृहीतम्। दूरे गिरिश्रृङ्गस्योपरि विराजमानः अस्तमयसूर्यः एव चित्रे विराजते। जसरागर्तस्थां मृत्तिकायां शिलायां च सूर्यकिरणाः स्पृशन्तं मनोहरं रूपं चित्रे सन्दृश्यते। २०२१ तमे संवत्सरे फेब्रुवरिमासस्य १८ तमे दिने नासायाः पेन्सिविलियरन्स् रोवर्ट् इत्यनेन साकं इन्जेन्युविट्टि उदग्रयानमपि कुजग्रहे प्राप्तम्। इतः पर्यन्तं भूमेः बहिः अन्यग्रहेषु इन्जे न्युपिट्टिमिव अन्योपकरणानाम् उपयोगं न कृतम्।

 अमेरिक्कायां पुनरपि वित्तकोशक्षयः। 


मुम्बई> अमेरिक्कायां २००८ तमस्यानन्तरं पुनरपि बृहत् वित्तकोशक्षयः। संरम्भकसंस्थानां कृते बृहत् रीत्या धनराशिं दीयमानः सिलिक्कण् वालि नामकः वित्तकोशः क्षयंगत इति निक्षेपकाः निगदिताः। कालिफोर्णियास्थे वित्तकोशनियन्त्रणनियुक्तः Department of Financial Protection and Innovation नामक संस्थया वित्तकोशः पिहितः इति प्रख्यापितः। 

  यु एस् राष्ट्रे मूल्यवर्धनं नियन्त्रयितुं वृद्धिमानं लम्बतया संवर्धितमासीत्। कोविड्व्यापनहेतुतया संरम्भकाणां कृते राशिदानं चन्यूनीकृतम्। एतद्वयं च सिलिक्कण्वालि वित्तकोशं आर्थिकदुरवस्थाम् अपातयत् । निक्षेपकाश्च स्वीयान् निक्षेपान् प्रत्याहर्तुं उत्सुकाः अभवन्। अत एव वित्तकोशस्य पिधानहेतुरिति सूच्यते।

Saturday, March 11, 2023

 'एछ् ३ एन् २' ज्वरबाधया भारते द्वौ मृतौ। 

नवदिल्ली> इदं प्रथमतया भारते एछ् ३ एन् २'नामकवैराणुबाधया मरणं स्थिरीकृतम्। कर्णाटके हासन् जनपदस्थे आलूर् प्रदेशे हीरे गौडा नामकः ८२ वयस्कः, हरियाने जिन्द् प्रदेशीयः ५६ वयस्कश्च पूर्वोक्तनामकवैराणुबाधया एव मृत्युमुपगताविति दृढीकृतम्। हीरे गौडा मार्च् प्रथमे दिनाङ्के हरियानीयः मार्च् ८ तमे दिनाङ्के च मृतिं प्राप्तवन्तौ। द्वावपि  रक्तातिमर्द-प्रमेहादिकैः इतररोगैः पीडितौ इति सूच्यते।

  उच्चतर व्यापनशक्तियुक्तोSयं एछ् ३ एन् २ वैराणुः अत्यधिकं मरणकारणमिति ICMR संस्थया निर्णीतमस्ति। कोविडसमानमेवास्य ज्वरस्य लक्षणानि। राष्ट्रस्य स्वास्थ्यमन्त्रालयेन इदानींतनावस्थाः निरीक्ष्यमाणाः वर्तन्ते।

 रामचन्द्रपौदेलः नेप्पालस्य राष्ट्रपतिः।

रामचन्द्रपौदेलः 

काठ्मण्डुः> नेप्पालराष्ट्रस्य नूतनः प्रथमपौररूपेण नेप्पालि कोण्ग्रस् नामकराजनैतिकदलस्य नेता रामचन्द्रपौदेलः चितः। 'सि पि एन्', नेप्पालि कोण्ग्रस् इत्यादीनाम् अष्टानां राजनैतिकदलानां सख्यस्य स्थानाशिनः आसीत् सः।

  ३३२ संसद्सदस्याः ५५२प्रविश्यासदस्याः च मिलित्वा ८८२ जनाः मतदानं कृतवन्तः। रामचन्द्रपौदेलेन ५६६ मतानि सम्प्राप्तानि।

Friday, March 10, 2023

 संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।

वार्ताहरा - रमा टी के

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन   समकालीन -ज्ञान -  पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः  उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्

 इन्स्टग्रामे ५०००० अनुयायिनः! दशमीकक्ष्यायाः छात्रा वञ्चिता। पितुः वित्तकोशलेखात् धनं विनष्टम्।

    इन्स्टग्रामे अनुयायिनां संख्या संवर्धयितुं साहाय्यं करिष्यामि इत्युक्त्वा दशमीकक्ष्याछात्रायाः सकाशात् ५५००० रूप्यकाणि कपटमार्गेण स्वायत्तीकृतानि। मुम्बैदेशस्था षोडशवयस्का एव वञ्चिता। छात्रा पितुः वित्तलेखात् एतावत् धनं प्रेषितवती। घटनायामस्यां प्रकरणं दापयित्वा अन्वेषणम् आरब्धमिति आरक्षकैः ज्ञापितम्। मार्च मासस्य प्रथमे दिने सोनालि सिंह् नाम इन्स्टाग्रां प्रत्यभिज्ञानलेखात् एव छात्रायाः अनुसरसन्देशः लब्धः।

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।

Thursday, March 9, 2023

 एस् एस् एल् सि वार्षिक परीक्षायाः शुभारम्भः; HSS परीक्षाः श्वः। 

कोच्ची> केरलेषु माध्यमिकस्तराध्ययनश्रेण्याः अन्तिमा सार्वजनीनपरीक्षा SSLC नामिका अद्य आरब्धा। ४,१९,५५४ छात्राः परीक्षार्थं पञ्जीकृताः सन्ति। लक्षद्वीपः, गल्फ् देशान् चाभिव्याप्य २८६० परीक्षाकेन्द्राणि विद्यन्ते। अद्य संस्कृतं, मलयालम्, अरबी इति ऐच्छिक विषयाणां परीक्षाः सम्पन्नाः। 

   उच्चतरविद्यालयछात्राणां वार्षिकपरीक्षाः श्वः आरप्स्यन्ते। +२ विभागे ४,४२,०६७ छात्राः,+१ विभागे ४,२५,३६१ छात्राश्च परीक्षार्थिनः सन्ति। 

   सर्वाः परीक्षाः प्रातः सार्धनवादनतः आरभ्यमाणरीत्या एव क्रमीकरणानि विधत्तानि।

Wednesday, March 8, 2023

 षालिसा धामी- भारतीयवायुसेनायां प्रथमश्रेणीयोद्धृदलस्य नेतृस्थानं प्राप्ता प्रथमा वनिता।

नवदिल्ली> भारतीयवायुसेनायां षालिसा  धाम्या नूतनं चरितम् आरचितम्। पश्चिममण्डले प्रथमश्रेणीयोद्धृदलस्य सेनापतिस्थानं एषा प्राप्तवती। भारतीयवायुसेनायाः चरित्रे इदंप्रथमतया एव एका वनिता  अस्मै स्थानाय चिता। पाकिस्थानस्य सीम्नि पश्चिममण्डलस्थे मिसैल् स्क्वार्डनस्य सेनापतिस्थाने अस्याः नियुक्तिः विना विलम्बं भविष्यति।

Tuesday, March 7, 2023

 मेघालये नागालान्टे च नूतनप्रशासनस्य शपथारोहः

कोण्राड् सङ्मा
अद्य। 
नेफ्यू रियो

नवदिल्ली> मेघालयराज्ये कोण्राड् सङ्मा इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं अद्य सत्यशपथं करिष्यति। एन् पि पि नामकराजनैतिकदलस्य नेत्रे सङ्मावर्याय ४५ सामाजिकानां सहयोग अस्तीति सूच्यते। भाजपादलस्य सहयोगोSपि अस्मै लप्स्यते। 

  नागालान्टे तु एन् डि डि पि दलस्य नेता नेफ्यू रियो इत्यस्य नेतृत्वे नूतनं प्रशासनं कुजवासरे मध्याह्ने कोहिमायां सत्यशपथं करिष्यति। ३७ स्थानानां  सुव्यक्तं भूरिपक्षं प्राप्तवान् सः पञ्चमवारमेव मुख्यमन्त्रिपदमावहति। एन् डि डि पि - भाजपासख्यसर्वकाराय प्रायः अन्ये सर्वे दलाः अपि सहयोगं कुर्वन्तीत्यतः विपक्षदलमपि नास्तीति निश्चितम्।

Monday, March 6, 2023

 केरले पलास्तिकमालिन्यसञ्चये अग्निकाण्डः - जनाः दुरितकाण्डे। 

अग्निकाण्डशमनाय तीव्रपरिश्रमः।

कोच्ची> केरले कोच्चीनगरस्य ब्रह्मपुरस्थे  मालिन्यनिक्षेपस्थाने निक्षिप्तः पर्वताकारः  पलास्तिकमालिन्यसञ्चयः अग्निप्रकाण्डेन दग्धः। दिनचतुष्टयात्पूर्वमापन्नया अग्निबाधया कोच्चीनगरमभिव्याप्य समीपप्रदेशाः सर्वे विषलिप्तधूमेव्याप्ताः जाताः। जनाः कास-कण्डूय-श्वासरोधादिभिः बहुभिः काठिन्यैः दुरितकाण्डमनुभवन्ति। 

  अग्निशमनप्रवर्तनानि पञ्चमदिनेSपि अनुवर्तन्ते। अग्निः नियन्त्रणविधेयः अभवत्तथापि विषधूमप्रसारणेन जातानि अस्वास्थ्यानि न शमितानि इत्यतः समीपप्रदेशस्थानां विद्यालयानां विरामः उद्घोषितः।

Sunday, March 5, 2023

 ‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन‍-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।