OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 20, 2023

 पाटलपुष्पवसन्ताय जयपुरं सुसज्जम्।

    प्रणयसुगन्धं प्रसार्य पाटलपुष्पप्रदर्शिनी राजस्थाने जयपुरे सुसज्जा अस्ति। जयपुरे सञ्चारीणाम् अतीव प्रियं भवति जयपुरस्य पाटलपुष्पप्रदर्शिनी।प्रतिसंवत्सरं फेब्रुवरि मासे एव प्रदर्शिनी समायोज्यते। फेब्रुवरि २६ दिनाङ्कात् आरभ्य सिट्टि पार्क् मध्ये समायोजितायां ४८ तमां पाटलपुष्पप्रदर्शिन्यां नानाविधानां ५०० पाटलपुष्पवैविध्यानां प्रदर्शनं भविष्यति। पुष्पोत्सवेऽस्मिन् चित्ररचनास्पर्धा, राजस्थानीनृत्तं इत्यादयः कार्यक्रमाः अपि भविष्यन्ति।

Sunday, February 19, 2023

 केरले विद्यालयेषु ६००० अध्यापकपदानि अधिकतया निर्णीतानि। 

अनन्तपुरी> केरले बहुकालं यावत् साक्षमं प्रतीक्षमाणः विद्यालयेषु पदनिर्णयः साक्षात्कृतः। ५९०६ शिक्षकपदानि ९९ शिक्षकेतरपदानि च अधिकतया भवेयुरिति शैक्षिकविभागेन निर्णीतम्। आहत्य ६००५ पदानां आवश्यकतापरिपत्रं वित्तमन्त्रालयं समर्पितमिति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।

  आराज्यं २३१३ विद्यालयेषु एव अधिकपदानि निर्णीतानि। तेषु ११०६ सर्वकारीयविद्यालयाः १२०७ आर्थिकसाहाय्यविद्यालयाः (Aided) च सन्ति।

 त्रिपुरे मतदानं ८८%।

अगर्तला> त्रिपुरराज्ये गुरुवासरे सम्पन्ने  विधानसभानिर्वाचने प्रतिशतं ८८ मतदायकाः स्वाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगेन स्पष्टीकृतम्। राज्येषु ६० विधानसभामण्डलेषु आसीत् निर्वाचनम्। बहुषु मण्डलेषु रात्रौ नववादनपर्यन्तं मतदानप्रक्रिया दीर्घिता। राज्यस्य केषुचित् स्थानेषु अक्रमघटनाः आपन्नाः। मार्च् द्वितीयदिनाङ्के मतगणना भविष्यति।

Saturday, February 18, 2023

 कूपात् नूतनमीनः प्रत्यभिज्ञातः।


केरलम्> पत्तनंतिट्टा जनपदे मल्लप्पल्ली प्रदीप् तम्पी इति नामकस्य कूपात् एव मीनः प्रत्यभिज्ञातः। २०२० डिसम्बर् मासस्य प्रथमदिने एव मीनः उपलब्धः। केरलस्य मत्स्य-समुद्रानुसन्धानविश्वविद्यालयस्य वैज्ञानिकाः अस्य 'होराग्लानिस् पोपुली' इति वैज्ञानिकनाम दत्तम्। राष्ट्रे इतः पर्यन्तं १८ भूगर्भमीनविभेदाः एवं प्रत्यभिज्ञातेषु सन्ति। तेषु १२ विभेदानाम् उपलब्धिः केरलराज्यतः भवति। १९४८ तमे कोट्टयं जनपदात् लब्धः 'होराग्लानिस् कृष्णयि' भवति भारतराष्ट्रात् प्रत्यभिज्ञातेषु प्रथमः मीनः। अस्य सोदरविभेदः भवति 'होराग्लानिस् पोपुली'। अस्य मीनस्य नयने न स्तः किन्तु संवेदनक्षमतायुक्ताः श्मश्रवः सन्ति। त्वक् सुतार्यः इत्यनेन अन्तरिकावयवाः द्रष्टुं शक्यन्ते। ३१ मिल्लीमीट्टर् दीर्घयक्तः भवति अयम्। अनुसन्धानमधिकृत्य 'वेर्टिब्रेट् सुवोलजी' इति अनुसन्धान-पत्रिकायाम् अनुसन्धान परिणामं   प्रकाशितम् अस्ति। 

 गुजराते पतिताः गोलशिलाखण्डाः अपूर्वाः इति गवेषकाः।


अहम्मदाबादः> गुजरातराज्यस्य बनस्कन्धजनपदे ग्रामद्वये गतवर्षे आगस्टमासस्य १७तमे दिनाङ्के पतिताः गोलशिलाखण्डाः असाधारणाः इति गोलशास्त्रविचक्षणैः प्रत्यभिज्ञातम्। तेषां गोलशिलाखण्डानां बुधग्रहेण सह सादृश्यमप्यस्तीति गवेषकैः उक्तम्। तेषामनुसन्धानं ग्रहपरिणामधिकृत्य विज्ञाने सहायकं भविष्यतीति अनुमीयते। 

  रावेल् रन्तीला नामकयोः ग्रामयोः प्रदेशेषु एव गोलशिलाखण्डाः आकाशान्निपतिताः। अहम्मदाबादस्थे भूतविज्ञानीयगवेषणशालायां [Physical Research Laboratory] एते खण्डाः संशोधिताः आसन्। अस्मिन् संशोधने 'ओब्रैट्' विभागे अन्तर्भूताः शिलाखण़्डाः एते इति दृढीकृतम्।

बि बि सि संस्थायाः आयः गणनायां न दृश्यते। कानिचन धनविनिमयेषु करः न दत्तवन्तः । 

नवदिल्ली> बि बि सि संस्थासु त्वरितान्वेषणं कृत्वा अनन्तरम् आयकरसंस्थायाः अध्यक्ष: वदति यत् बि बि सि संस्थायाः प्रमाणितः आयः तथा तेषां प्रवर्तनानि च न सन्तुलितानि इति ।  सर्वेक्षणे ईदृशी असन्तुलिता वित्तलेखगणाना विविधेषु प्रवर्तनेषु दृश्यते इति आयकर-विभागस्य वृत्तपत्र विज्ञप्त्यां दृश्यते।

Friday, February 17, 2023

 महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते।


  कोयम्पत्तूर्> अस्मिन् संवत्सरीये महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते। सम्पूर्णरात्रिम् अनुवर्तमानः अयं उत्सवः फेब्रुवरि १८ दिनाङके सायङ्काले षट्वादनात् समारभ्य आगामिदिने षट्वादनपर्यन्तं सद्गुरोः सान्निध्ये अनुवर्तते। महोत्सवकार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू भागं स्वीकरिष्यति। राष्ट्रपतेः सन्दर्शनं पुरस्कृत्य सुरक्षाक्रमीकरणानि आयोजितानि सन्ति।

Thursday, February 16, 2023

 उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् क्षमं टाङ्क् ५७ लिट्टर् तैलेन्धनेन पूरितम् । वितरणकेन्द्रं पिहितम्।

  नवदिल्ली> मध्यप्रदेशस्य उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् संभरणतशक्तिमितम् इन्धन'टाङ्क्' ५७ लिट्टर् तैलेन पूरितम्। वितरणकेन्द्रं पिहितम्। जबलपुरस्य सिट्टी फ्युवल्स् नाम केन्द्रं भवति इदम्। 

   न्यायाधीशस्य तैलवितरण-केन्द्रागमनसमये याने अल्पं तैलमासीत्। यानचालकः तैलसंभरण्यः पूर्णपूरणाय निर्दोशो दत्तवान्। कर्मकरः तैलस्य पूरणानन्तरं ५७ लिट्टर् इन्धनं पूरितम् इति प्रदर्शितं देयकं दत्तवान्। ५० लिट्टर् इन्धनक्षमतामितं भरणी ५७ लिट्टर् इन्धनेन पूरितम् इति ज्ञात्वा न्यायाधीशः स्तब्धः अभवत्। विना विलम्बं तैलेन्धन-वितरणकेन्द्रं पिहितं च।

 इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुः। सप्तजनानां मृत्युः।


  इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुबाधया सप्त जनानां मृत्युः अभवत्। स्वास्थ्यमन्त्रिणा मितोह ओन्डो अये कब इत्याख्येन वार्तामेलने वार्तामिमां प्राकाशयत्। एकः प्रन्तः गमनागमनाभ्यां रुद्धः। एबोल वैराणोः कुले जातः भवति मार्बर्गः इति। जनुवरि ७ दिनाडाकतः फेब्रुवरि ७ दिलङ्कपर्यन्तं भवति सप्तातानां  मृत्युः।

Wednesday, February 15, 2023

 पाकिस्थाने आर्थिकीसमस्या कठिना। इन्धनमूल्यं पुनः वर्धिष्यते।

 आर्थिकसमस्यास्यायां पतितं पाकिस्थानराष्ट्रं समस्यामिमां तर्तुं इन्धनमूल्यं वर्धयितुं निश्चिनोति। फेब्रुवरिमासस्य षोडशदिनाङ्कादारभ्य 

एकलिट्टर् पेर्ट्रोल्तैलस्य डीसल् तैलस्य च मूल्यं ३५ रूप्यकाणि वर्धिष्यन्ति। पेट्रोल् तैलस्य १२. ८% तथा डीसल् तैलस्य १ २ .५ % इति क्रमेण मूल्यं वर्धिष्येते इति अधिकारिणा प्रोक्तम्।

Tuesday, February 14, 2023

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं परिसमाप्तम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं सोमवासरे समाप्तम्। द्वितीयचरणं मार्च् २३ तमे दिनाङ्के आरभ्य एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गौतम अदानेः संस्थानाम् आर्थिकव्यवहारेषु 'जे पि सि' अथवा उच्चतमन्यायालयस्य पर्यवेक्षणे सविशेषसमित्याः अन्वीक्षणमावश्यकम् उन्नीय विपक्षसंघेन बहुवारं संसद्वयेSपि सभाकार्यक्रमाः स्तम्भिताः आसन्।

Monday, February 13, 2023

 कानडस्य आकाशमण्डले अज्ञातपेटिका।

   वाषिङ्टण्> गतदिने अलास्कायाः व्योमनि संदृष्टम् अज्ञातवस्तु अग्निबाणेन विच्छित्यानन्तरं कानडस्य व्योमनि संदृष्टाम् अज्ञातपेटिकामपि अमेरिक्कस्य युद्धविमानेन विच्छेदितम्। यु एस् - कानडा संयुक्तदौत्यस्य भागतया एफ् - २२ नाम युद्धविमानात् प्रक्षिप्तः ए ऐम् ९एक्स् अग्निबाणः पेटिकां चिच्छेद। लघुदण्डगोलरूपा पेटिका कानडा - यु एस् सीमातः १६० कि. मि . दूरे अपतत्।

 दिल्ली - मुम्बई 'एक्स्प्रस्' वीथेः प्रथमसोपानम् उद्घाटितम्। 

दौसा [राजस्थानं]> दिल्लीतः मुम्बई पर्यन्तं निर्माणमारब्धस्य  'एक्स्प्रस्' वीथेः २४६ कि मी दैर्घ्ययुक्तं  प्रथमसोपानं राजस्थानस्य दौसायां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। अनेन सह अन्यासां तिस्राणां परियोजनानां शिलान्यासमपि तेन कृतम्। 

  राजवीथयः, रेल् मार्गः, महानौकापत्तनं, वैद्यकलालयः इत्यादिषु क्षेत्रेषु सर्वकारस्य राशिनिक्षेपः उद्योगानां आपणिकानां च शक्तिवर्धनाय सहायकं भवतीति प्रधानमन्त्रिणा उक्तम्। 

  निर्माणस्य पूर्तीकरणेन  भारतस्य दीर्घतमम् अतिवेगमार्गो भविष्यति १३८६ कि मी दीर्घयुक्तं  दिल्ली - मुम्बई 'एक्स्प्रस्' वीथिः। एकलक्षं कोटि रूप्यकाण्येव प्रतीक्षितः व्ययः। दिल्लीतः मुम्बई पर्यन्तं सञ्चारसमयः १२ होरारूपेण न्यूनीकरिष्यति। इदानीं २४ होराः आवश्यकाः। तथा च जयपुरं - दिल्ली मार्गः ५ होरातः ३  होरादीर्घयुक्तो भविष्यति।

Sunday, February 12, 2023

वायुमलिनीकरणस्य आधिक्यप्रदेशेषु जनेभ्यः विषादरोगसाध्यता अधिका।

 वाषिङ्टण्> वायुमलिनीकरणेन जायमानाः स्वास्थ्यसमस्याः इदानीन्तनकाले सर्वसाधारणाः एव। वायुमलिनीकरणं जलमलिनीकरणं च नानाप्रकारेण शरीरस्वास्थ्यस्य हानिं जनयति। वायुमलिनीकरणेन श्वाससम्बन्धिरोगाः प्रवर्धन्ते। मलिनीकृतवायुश्वसनेन विषादरोगसाध्यता अपि प्रवर्धते इति अध्ययनानि सूचयन्ति।

 तुर्कि-सिरिया भूकम्पः - तिरोभूतस्य भारतीयस्य मृतदेहः अधिगतः।

अन्ये सर्वे भारतीयाः  सुरक्षिताः।

अङ्कारा > तुर्कि-सिरियादेशयोः सीमाप्रदेशे दुरापन्ने भूकम्पे तिरोभूतस्य भारतीययुवकस्य मृतदेहः भवनावशिष्टेभ्यः शनिवासरे  अधिगतः। उत्तराखण्डराज्यस्थे पौरी जनपदनिवासी विजयकुमारगौडः  एव तुर्कीदेशे मृत्युवशं गतः। 

   विजयकुमारगौडस्य मुखं व्रणितमित्यतः अभिज्ञातुमशक्यमासीत्। तस्य हस्ते 'टाटू'रूपेण मुद्रितम् 'ओम्' इत्यक्षरमेव तं प्रत्यभिज्ञातुं सहायकं वर्तितम्। बङ्गलुरु आस्थानत्वेन विद्यमानायाः संस्थायाः कार्यकर्ता  विजयः उद्योगसम्बन्धितया  तुर्कीं प्राप्तवान् आसीत्। आगामिदिने एव तस्य भौतिकशरीरं दिल्लीद्वारा स्वप्रदेशं नेष्यति। 

  भूकम्पबाधितप्रदेशे वर्तिताः अन्ये दश भारतीयाः सुरक्षिताः इति विदेशकार्यमन्त्रालयेन निगदितम्।

Saturday, February 11, 2023

 तुर्की-सिरिया भूकम्पः - मरणानि २३,००० अतीतानि। रक्षाप्रवर्तनानि दुष्करेण अनुवर्तन्ते। 

गासियेन्टेप्> तुर्की, सिरिया राष्ट्रयोः सीमाप्रदेशेषु सोमवासरे दुरापन्ने भूकम्पे मृत्युभूतानां संख्या २३,००० अतीता। ये रक्षां प्राप्तवन्तः ते अतिशैत्यात् रक्षां प्राप्तुं अतिकष्टं सहन्ते। रक्षाप्रवर्तनान्यपि दुष्करेण अनुवर्तन्ते। 

   वीथयः शिथिलाः, विद्युत्सम्पर्काः न पुनःस्थापिताः, अत्यतिन्यूनं तापमानम् इत्यादिभिः कारणैः  दुरन्तस्थानं प्राप्तुं रक्षासंघाः अतिकष्टमनुभवन्ति।

 सूर्यस्य उत्तरभागे चक्र-चलनम्। वैज्ञानिकाः स्तब्धाः।

  वाषिङ्टण्> सूर्योपरितलात् कश्चित् भागः विघटितः। अनन्तरम् उत्तरध्रुवभागे चक्रवातरूपेण  भ्रमणं करोति। कथम् एवम् आपन्नम् इति ज्ञातुं वैज्ञानिकाः प्रयासं कुर्वन्तः सन्ति। अमेरिक्कस्य बाह्याकाश-अनुसन्धान संस्थायाः 'नासायाः' जयिंस् वेब् दूरदशिनी द्वारा सूर्यस्य इयं विशेषघटना प्रतिवेदिता। घटनेयं भूमिं बाधते वा इति वैज्ञानिकाः चिन्तयन्तः सन्ति।

भारते ५९ लक्षं टण् लिथियलोहस्य आगारः संलब्धः।

श्रीनगरम्> विद्युत्याननिर्माणाय प्रयतमानाय भारताय सन्तोषं जनयन् भारते इदं प्रथमतया लिथियलोहस्य आगारः प्रत्यभिज्ञातः। काश्मीरस्य सलाल हैमना इति देशे भवति लिथियस्य आगारः। विद्युत्कोशस्य निर्माणाय अवश्यं वस्तु भवति लिथियम्। ५.९ टण् लोहागारः प्रत्यभिज्ञातः इत्यस्ति प्रतिवेदनम्।