OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 28, 2023

 राजस्थाने मध्यप्रदेशे च निमिषत्रयाभ्यन्तरे त्रयः व्योमसेनाविमानाः भञ्जिताः। एकः वैमानिकः हतः।

 नवदिल्ली> मध्यप्रदेशे च निमेषत्रयाभ्यन्तरे त्रयः विमानाः भञ्जिताः। राजस्थाने भरतपुरे एकः विमानः तथा मध्यप्रदेशे द्वौ युद्धविमानौ च भञ्जितौ। मध्यप्रदेशे दुरापन्ने अपघाते एकः वैमानिकः मृतिमुपगतः। अन्यौ द्वौ वैमानिकौ व्रणितौ भूत्वा आतुरालये परिचर्यायां स्तः।

 डो. मुत्तलपुरं मोहनदासः दिवंगतः।

कोच्ची> भारतस्य संस्कृतक्षेत्रे विशिष्य केरलस्य संस्कृताध्ययनाध्यपनमण्डले विराजमानः  संस्कृतपण्डितः, कविः, बालसाहित्यकारश्च डो    मुत्तलपुरं मोहनदासः गतदिने आस्ट्रेलियायां दिवंगतः। ६७ वयस्क आसीत्।  बन्धुजनसन्दर्शनार्थं सकुटुम्बम्  आस्ट्रेलियां प्राप्तः सः स्वदेशीयेन सुहृदा सह मेलनावसरे देहास्वास्थ्यमनुभूय आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्ट अपि प्राणरक्षणं न शशाक।

  महात्मागान्धिविश्वविद्यालये दीर्घकालम् अध्यापनवृत्तिं स्वीकृतवान् सः 'डयट्' संस्थायाः अध्यापकछात्रपरिशीलनविभागात् सेवानिवृत्तोSभवत्। 

४० संवत्सराणि यावत् कविताः कथाश्च विरचयन् कैरल्याः संस्कृतस्य बालसाहित्यमण्डले विख्यातः  आसीत्। संस्कृतभाषायां तेन  विरचिताः कविताः गानानि च छात्रेषु सहृदयेषु च आमोदपूरितानि वर्तन्ते। केरलसर्वकारस्य पाठ्यपुस्तकरचनासमित्यौ वरिष्ठांगः आसीत्। तेन विरचितानि लेखनानि बालकविताश्च बहुषु कक्ष्यासु पाठपुस्तकेषु स्थानमावहन्ति स्म। 

  कैरल्यां विख्यातं 'रमणन्' इति खण्डकाव्यं संस्कृभाषाम् अनूद्य सः वेदिकासु अवतारितवान्। 'मधुभाषित'मिति संस्कृतचलच्चित्राय गानरचनां कृतवान्। यात्राविवरणमण्डले अपि सः स्वसामर्थ्यं प्रकटितवान्। यूट्यूब् सङ्केतमुपयुज्य तेन प्रकाशिताः नैकाः सर्गविस्मयाः सहृयहृदयावर्जकाः वर्तन्ते। अधुनापि आस्ट्रेलियासन्दर्शनमधिकृत्य यात्राविशेषान् प्रकाश्य अन्त्यदिनेष्वपि कर्ममण्डले व्यापृतः आसीत्।

Friday, January 27, 2023

 ओस्ट्रेलियायां हिन्दुमन्दिराणामुपरि आक्रमणम्। भारतेन प्रतिषेधः आवेदितः।

मेल्बण्> आस्ट्रेलियायां हिन्दुमन्दिराणि नाशीकृतान् विरुध्य भारतेन प्रतिषेधः आवेदितः। मन्दिराणामुपरि आक्रमणं तु परस्परविवेचनं शान्तिभञ्जनं च लक्ष्यीकृत्य एव इति भारतस्य मुख्यायुक्तेन प्रज्ञापितम्। पूर्वं मेल्बणस्थं स्वामिनारायणमन्दिरं, इस्कोण् श्रीकृष्णमन्दिरं कारंडौणस्थं शिवविष्णुमन्दिरं च भारतविरुद्धभित्तिलेखनेन मलीमसं कृतमासीत्। एतादृशप्रवर्तनानि स्थगयितुं नियमप्रक्रमाः स्वीकरणीयाः इति मुख्यायुक्तेन आवेदितम्।

Thursday, January 26, 2023

 अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।

क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)

 ६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।

 पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA

नियमावलिः अधः -

  भारते सैनिकपदकाः ख्यापिताः।

  नवदिल्ली> भारतसैनिकेभ्यः पदकाः ख्यापिताः। ४१२ जनाः पुरस्कारार्हाः। तेषु षट्जनेभ्यः कीर्तिचक्रपुरस्कारः लब्धः। मरणानन्तरबहुमानमाहत्य१५ जनाः शौर्यचक्रापुरस्काराय अर्हाः अभवन्। २९ जनाः परंविशिष्टासेवापुरस्काराय अर्हाः। ५२ जनाः अतिविशिष्टसेवापदकाय अर्हाः अभवन्।५९ जनाः विशिष्टसेवा पदकाय तथा एकः नाविक सेनापदकाय दश जनाः युद्धसेवा पदकाय च अर्हाः अभवन्।

Wednesday, January 25, 2023

 ईजिप्तस्य राष्ट्रपतिः भारतं प्राप्तवान्। 

गणतन्त्रदिनोत्सवे मुख्यातिथिः। 

नवदिल्ली> भारतस्य इदानींतनगणतन्त्रदिनोत्सवस्य मुख्यातिथिः ईजिप्तराष्ट्रस्य राष्ट्रपतिः अब्देल् फत्ता अल्- सि सि वर्यः गतदिने सायं भारतं प्राप्तवान्। बुधवासरे दशवादने राष्ट्रपतिभवने तस्मै समुचितं स्वीकरणं विधास्यति। तदनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलिष्यति। 

  भारतेन सह विविधमण्डलेषु परस्परसहयोगाय षट्सु  सन्धिषु ईजिप्तराष्ट्रपतिः हस्ताक्षरं विधास्यति च।

Tuesday, January 24, 2023

 विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।

न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण  पराजयः। 

भुवनेश्वरम्>  यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्। 

  अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।

 नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् । गणतन्त्रदिने भारतेन प्रयोगः समारप्स्यते।

नवदिल्ली> नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधं प्रथमतया भारतेन वितीर्यते। औषधमिदं भारतेन सम्पुष्टीकृतम् भवति। विश्वस्मिन् प्रथमतया भवति नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् इति भारताय अभिमानास्पदं भवति। गणतन्त्रदिने भारतेन औषधप्रयोगः समारप्स्यते।

Sunday, January 22, 2023

विवाहावसरे कन्यायै पारितोषिकरूपेण दीयमानं धनम् एकलक्षाधिकं मा भवेत्। स्त्रीधननिरोधन नियमः समागच्छति।

  तिरुवनन्तपुरम्> वनिता आयोगस्य स्त्रीसंरक्षणसंघटनस्य च प्रतिषेधानन्तरं स्त्रीधननिरोधनियमं परिष्कर्तुम् अनिवार्याय प्रक्रमाय केरलसर्वकारेण निश्चितम्। वधोः रक्षितारः तस्यै विवाह पारितोषिकत्वेन  दीयमानं धनं  एकलक्षाधिकं न भवेत् तथा दीयमानं सुवर्णमपि अशीति ग्राम् परिमाणं अधिकं न भवेत् इति नियमः अचिरेण प्रबलो भविष्यति। विवाहपूर्वोपदेशमपि दातुं व्यवस्था अस्ति ।

 जम्मु मध्ये स्फोटनयुगलं - नव व्रणिताः। 

जम्मू> जम्मुनगरसमीपे स्थानद्वये  गतदिने दुरापन्नेन विस्फोटनेन नव नागरिकाः व्रणिताः। भीकराक्रमणमिति सूच्यते। 

  नार्वालनामकस्थाने कस्यचन आपणस्य पुरतः स्थितं स्फोटकवस्तुसम्पूर्णं यानं ह्यः प्रभाते ११. ३० वादने विस्फोटितमभवत्। अर्धहोरानन्तरं ५० मीटर् दूरे द्वितीयं स्फोटनमभवत्। गणतन्त्रदिनोत्सवकार्यक्रमस्य  राहुलगान्धिनः भारत जोडोयात्रायाः जम्मुप्रवेशस्य च आधारे अस्मादाक्रमणात् जनाः भीताः वर्तन्ते।

Tuesday, January 17, 2023

 यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।

    नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य  १४ प्रकरणानि  राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव  प्रतिवेदितः।

Monday, January 16, 2023

 तृतीयम् एकदिनं - श्रीलङ्कां प्रति भारतस्य उज्वलविजयः; परम्परालाभश्च। 

विराट् कोहली शुभमान गिल् इत्येतयोः शतकप्राप्तिः। 

अनन्तपुरी>  भारतश्रीलङ्कयोः तृतीये अन्तिमे च एकदिनक्रिक्कट् प्रतिद्वन्द्वे  भारतस्य ३१७ धावनाङ्कानाम् अत्युज्वलविजयः। अनेन परम्परा च ३ - ० इति रीत्या भारतेन स्वायत्तीकृता। 

  केरलस्य अनन्तपुर्यां ग्रीन् फील्ड् क्रीडाङ्कणे सम्पन्ने प्रतिद्वन्दे प्रथमं भारतेन पञ्च ताडकानां विनष्टेन ३९० धावनाङ्काः समाहृताः। विराट कोहली १६६* धावनाङ्काः शुभमान गिलः ११६ धावनाङ्काश्च प्राप्तवन्तौ।  प्रत्युत्तरक्रीडायां श्रीलङ्का २२ क्षेपणचक्राभ्यन्तरे सर्वे क्रीडकाः बहिर्नीताः। एकदिनस्पर्धायां धावनाङ्कानाम्  आधारेण भारतस्य बृहत्तमः विजय एष इति सूच्यते।

 चीनस्य समवायेन निर्मितःपोखारा विमाननिलयः। उद्घाटनानन्तरं १५ तमे दिने अपघातभूमिः अभवत्।

  काठ्मण्डु> उद्घाटनानन्तरं द्विसप्ताहामभ्यन्तरे दुरन्तभूमिरभवत् पोखारा विमाननिलयः। चीनस्य सहकारेण निर्मितमासीत् विमान-निलयोऽयम्। अस्य उद्घाटनं जनुवरि मासस्य प्रथमे दिने सम्पन्नम्। विमाननिलयस्य निर्माणपूर्तीकरणात् पूर्वम् उद्घाटितमिति आक्षेपः सर्वत्र प्रसरति।

 कोविड् मरणमानं बहिः प्रकाशिताय चीनाय विश्वस्वास्थ्यसंघटनेन प्रशंसा आवेदिता।

  जनीवा> कोविड् अनुबन्धमरणमानं बहिः प्रकाशितस्य चीनस्य प्रक्रमाय विश्वस्वास्थ्यसंघटनेन स्वागतं व्याजहार। कोविड् अनुबन्ध-मरणमानमधिकृत्य चीनेन दत्तं विशदं विवरणम् निरीक्षयन् अस्मि इति विश्वस्वास्थ्यसंघटनस्य निदेशकेन टेड्रोस् अथनों गब्रियेससेन निगदितम्।

 नेप्पाले दुरापन्नायां विमानदुर्घटनायाम् अष्टषष्टिजनाः मृत्युमुपगताः। 

  काठ्मण्डु> ७२ यात्रिकैः साकम् आकाशे डयमानं विमानं प्रभज्य भस्मावशेषम् अभवत्। अष्टषष्टिजनाः मृत्युमुपगताः। विमानमिदं प्रातः काले दशवादने काठ्मण्डु त्रिभुवन अन्ताराष्ट्रिय-विमाननिलयात् पोखारा


विमाननिलयं प्रति प्रस्थितः आसीत् । पोखारा विमाननिलयस्य समीपे एव दुर्घटनेयं दुरापन्ना। विमाने चत्वारः भारतीयाः अपि आसन् इति आवेदनमस्ति। अतिवृष्ट्या जातं प्रतिकूलवातावरणमेव दुर्घटनायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, January 15, 2023

 २०२२ संवत्सरः अतितापसंवत्सरः आसीत् इति नासा।

 विश्वस्मिन् अतितापमानः संवत्सरः आसीत् २०२२ इति नासा। १८८० संवत्सरादारभ्य तापमानरेखाङ्कनं समारब्धम्। तस्मात् संवत्सरात् आरभ्य इतःपर्यन्तम् अतितापमानं रेखाङकितम्। एवम् अधिकतापानां नवसंवत्सराः विगताः इति नासायाः प्रतिवेदने सूचयति। हरित-गृहवातकानां कार्बण्डयोक्सैड् इत्यादीनां बहिर्गमनं गतवर्षे अभिलेखोन्नतिं प्राप। १९०१ संवत्सरादारभ्यैव भारते तापमानरेखाङ्कनं समारब्धम्। तत्पश्चात् रेखाङ्कितम् उन्नततापसहितः पञ्चमतमः आसीत्  २०२२ संवत्सरः।

 जम्मूकश्मीरे हिमपातः।

श्रीनगरम्> जम्मूकश्मीरे गान्दर्बलेषु सर्बल् मण्डलेषु हिमपातः। हैद्राबादं केन्द्रीकृत्य प्रवर्तमाने मेघा एन्जिनीयरिङ् आन्ट् इन्फ्रास्ट्रक्चर् लिमिट्टड् नाम कर्मशालायाः समीपे एव हिमपातः दुरापन्नः। घटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। जनापायः नास्ति।

Saturday, January 14, 2023

 जयपुरे साहित्योत्सवः जनुवरि१९ दिनाङ्कादारभ्य प्रचलिष्यति। 

 जयपुरम्> राजस्थानदेशः प्रसिद्धाय जयपूर् साहित्योत्सवाय सुसज्जः अभवत्। अस्मिन् मासस्य १९ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं क्लार्क्स् अमीर् भोजनालये १६ तमः उत्सवः प्रचलिष्यति। नोबल् पुरस्कारजेता अब्दुल् रसाक् गुर्णा, अन्तर्राष्ट्रिय बुक्कर् पुरस्कारजेत्री गीताञ्जली श्री, चरित्रकारः काट्टि हिक्मान्, अमेरिक्का - कनेडिया लेखकः रुत् ओसेक्कि प्रभृतानां सान्निध्येन सम्पन्नः भविष्यति सहित्योत्सवः। ४०० संख्याधिकाः लेखकाः, चिन्तकाः राष्ट्रिय- सांस्कृतिकमण्डलेषु प्रथिताः च अस्मिन् उत्सवे भागं स्वीकरिष्यन्ति। बालकान् युवकान् च ग्रन्थानां लोकान् प्रति आनयनमेव उत्सवस्यास्य लक्ष्यमिति अधिकारिभिः प्रोक्तम्।