OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 12, 2022

 भारत-दक्षिणाफ्रिक्का क्रिकेट परम्परा भारतेन स्वायत्तीकृता। 

नवदिल्ली> भारत-दक्षिणाफ्रिक्कयोः क्रिक्कट् दलयोः मिथः सम्पन्नेषु त्रिषु एकदिनप्रतिद्वन्देषु द्वयमपि विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने दिल्ल्यां सम्पन्ने तृतीये प्रतिद्वन्द्वे भारताय एकपक्षीयं विजयं करगतमभवत्। 

  तृतीयस्पर्धायाः प्रथमे चरणे दक्षिणाफ्रिक्कां भारतं ९९ धावनाङ्केषु संकोचनमकरोत्। ततः प्रतिचरणे २० क्षेपणचक्रात्पूर्वमेव ताडकत्रयस्य विनष्टे लक्ष्यं प्राप्तम्।

 गुलिकाप्रहारितोऽपि न प्रतिनिवृत्तः। द्वयोः भीकरयोः वधाय मार्गदर्शकः करसेनायाः शुनकः अतिव्रणितः।

  श्रीनगर्> द्वौ लष्कर् इ तोय्बा भीकरयोः वधाय मार्गदर्शकः स्थलसेनायाः शुनकः अतिव्रणितः। स्थलसेनायाः असोल्ट् डोग् सूम् एव कश्मीरराज्ये अनन्तनागे भीकराणां सुरक्षासेनायाः च मिथः जाते प्रतिद्वन्दे अतिव्रणितः जातः। प्रतिद्वन्दे एकः सैनिकः अपि व्रणितः। ह्यः प्रभाते एव भीकराः निलीय स्थिताः इति संशयिते गृहे सूं इति शुनकः प्रेषितः। भीकरान् प्रत्यभिज्ञातुं विशेषपरिशीलनं लब्धः शुनकः आसीदयम्।

Tuesday, October 11, 2022

 युक्रैन् संघर्षे भारतेन आशङ्का आवेदिता। समस्यापरिहाराय भारतस्य साहाय्यम्।


नवदिल्ली> युक्रेने संघर्षे अतिरुक्षे जाते सन्दर्भे भारतेन आशङ्का प्रकाशिता। समस्यापरिहाराय कृतपरिश्रमान् अङ्कीकर्तुं भारतं सज्जमिति भारतेन पुनः प्रोक्तम्। युक्रैने रष्येन कृते आक्रमणे दश जनाः हताः। बहवः जनाः व्रणिताश्च। ततः परमेव भारतस्य प्रतिकरणम्॥

Monday, October 10, 2022

 अन्तरिक्षतः भक्ष्यवस्तुभ्यः च सूक्ष्मपलास्तिकः मातुः क्षीरे।


अनुसन्धानाय स्वास्त्यवत्येषु ३४ मातॄणाम् स्तन्याभ्यां स्वीकृतेषु क्षीरेषु एव सूक्ष्मपलास्तिकानां अंशाः दृष्टाः। एभिः शिशूनां स्वास्थ्यः अपघाते भविष्यति इति प्रतिवेदने संसूचितम् अस्ति।

Sunday, October 9, 2022

 अतिवृष्ट्या गृहं भग्नम् - त्रयः मृताः।


नवदिल्ली> लाहोरि गेट् इति प्रदेशे जाते अति वृष्ट्या त्रयाणां जीवाः अपहृताः। गृहं भग्नीभूय आसीत् अपघातः चत्वारः भग्नस्य गृहान्तर्भागे बद्धाः इति आशङ्क्यते। 'वाल्मीकि मन्दिर' इत्यस्य समीपे सायं ७:३० वादने आसीत् अपघातः। अनस्यूततया अनुवर्तमाना वर्षा आसन्। तदेव गृहस्य नाशकारणत्वेन उच्चते। शनिवासरे मध्याह्नादारभ्य अनुवर्तमनाः वर्षाः इदानीमपि अनुवर्तन्ते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि क्रियन्ते।

Saturday, October 8, 2022

 संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः सम्पन्नः।

   त्रिश्शिवपेरूर्> करल-संस्कृताध्यापक-फेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः अद्य सम्पन्नः। केरलनियमसभा समाजिकः (त्रिश्शिवपेरूर्) श्री बालचन्द्रन् पि महोदयेन संस्कृतदिनमहोत्सवः श्रावणिकं २०२२ समुद्घाटितः। 

    संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन  सम्मानाः वितीरिताः। 


Thursday, October 6, 2022

 फ्रञ्च् लेखिका अनी एर्नु साहित्यनोबल् पुरस्काराय चिता।


स्टोक्होम्> उत्तमसाहित्यस्य कृते दीयमानः नोबल् पुरस्कारः फ्रञ्च् लेखिका अनी एर्नु महोदयायै लप्स्यते। व्यक्तिगत-स्मरणायाः धीराः सूक्ष्माः च आविष्काराः भवन्ति तस्याः कृतयः इति पुरस्कारसमित्या निर्णयः कृतः। साहित्य -अध्यापिकायाः अनी एर्नोः कृतयः प्रायेण आत्मकथापराः भवन्ति। १९७४ संवत्सरे प्रकाशिता आत्मकथापरा 'क्लीन् औट् ' भवति तस्याः प्रथमकृतिः। ए मान्स् प्लेय्स्, ए वुमण्स् स्टोरि, सिम्पिल् पाषन् इत्यादयः कृतयः प्रशंसार्हाः अभवन्। तस्याः बहवः कृतयः आङ्ग्लभाषायां अनूदिताः सन्ति।

Wednesday, October 5, 2022

 पुनः प्रकोपनम् - जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अग्निबाणः विक्षिप्तः। 


डोक्कियो> जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अनिबाणः विक्षिप्तः। पञ्चसंवत्सराभ्यन्तरे प्रथमतया भवति कोरियस्य जप्पानस्य आकाशमार्गेण  अग्निबाणविक्षेपणः। किङ् जोङ् उन्नस्य अणुयोजनामधिकृत्य आशङ्काम् अनुवर्तमाने अवसरे एव कोरियस्य नूतनं परीक्षणम्। जप्पानात् ३२००० कि. मि दूरे पूर्वभागे शान्तसमुद्रे एव अग्निबाणः पतितः।

 मङ्गलयानस्य सेवा पूर्णतामाप्नोति।

इन्धनं विद्युत्कोशशक्तिश्च समाप्यते। 

बङ्गलुरु> कुजग्रहस्य पर्यवेक्षणाय भारतेन २०१३ तमे विक्षिप्तस्य मङ्गलयानस्य प्रवर्तनं समाप्तिमेतीति ऐ एस् आर् ओ संस्थया निगदितम्। यानस्य इन्धनं विद्युत्कोशशक्तिश्च क्षयं प्राप्तमिति कारणत्वेन सूचितम्। 

  अष्टवर्षाणि यावत् मङ्गलयानस्य सेवा अभिमानार्हरीत्या लब्धा। कुजग्रहे जलसान्निध्यं, अन्तरिक्षक्रमः अणुविकिरणरीतिः इत्यादीनां पर्यवेक्षणाय आसीत् मङ्गलयानस्य विक्षेपणं कृतम्।

 केरलराज्ये कोविड् रोगिणां संख्या वर्धते।

केरलम्> राज्ये कोविड्रोगिणां संख्या वर्धते। रोगबाधया गुरुतरावस्थां प्राप्तानां संख्या अपि वर्धते।ज्व रबाधिताः सर्वे कोविड्रोगनिर्णय परिशोधना करणीया। विषयेऽस्मिन् अवधानता आवश्यकी। सेप्तंबर् मासे कोविड्रोगहेतुना ३३६ जनाः मृताः। वैराणुज्वरबाधया सहस्रशः जनाः प्रतिदिनम् आतुरालयमागच्छन्ति। रोगाणुबाधया वृद्धानाम् अनुबन्धरोगिणां स्वास्थ्यस्थितिः अतिशोचनीयावस्थां प्राप्नोति। श्रावणोत्सववेलायां जनाः सामूहिकदूरपालने मुखावरणधारणे हस्तप्रक्षालने च जागरूकाः नाभूत् इत्येतत् कोविड्रोगस्य प्रसारणे हेतुरभवत् इति स्वास्थ्यनिरीक्षकाः वदन्ति।

उत्तरखण्डे हिमपातः। दश पर्वतारोहकाः मृताः। एकादश अप्रत्यक्षाः जाताः।

डेराडूण्> उत्तरखण्डे द्रौपदीदण्डपर्वतशृङ्गे जाते हिमपाते दश पर्वतारोहकाः मृताः। अपराणां एकादश अप्रत्यक्षजनानां कृते विचेष्टनम् अनुवर्तते। प्रदेशे रक्षाप्रवर्तनानि अपि अनुवर्तन्ते । नेहरू पर्वतारोहणसंस्थायाः परिशीलकसंघः एव हिमपाते स्खलिताः। सोमवासरे नववादने आसीत् दुर्घटनेयं दुरापन्ना।

Tuesday, October 4, 2022

दुबाय्देशस्थे अतिबृहत्तमः हैन्दवदेवालयः अद्य उद्घाटितः।

दुबाय्> दुबाय् देशे जबल् अलि नाम स्थले निर्मितः अतिवृहत्तमः हैन्दवदेवालयः भक्तानां कृते उद्घाटितः। यु ए इ सहिष्णुतासहवर्तित्वमन्त्री शैख् नह्यान् बिन् मुबारक् अल् नह्यान् देवालयसमर्पणकार्यक्रमे सन्निहितः। भारतस्य राजदूतः सञ्जय् सुधीर् मुख्यातिथिः आसीत्। अतिबृहत्तमस्य हैन्दवदेवालस्य पूर्तीकरणाय त्रिसंवत्सरकालः आवश्यकः अभवत्।

 स्वान्ते पेबो इत्याख्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः।

स्टोक्होम्> मनुष्यपरिणामस्य जनितकरहस्यानां याथातथ्यं प्रकाशयितुं प्रयत्नं कुर्वते स्वीडनीयः जनितकशास्त्रज्ञः स्वान्ते पेबो इत्याख्याय अस्य संवत्सरस्य वैद्यशास्त्रनोबलपुरस्कारः लभते। 

  कुलनाशं गतानां जीविवर्गाणां जनितकरेखां पुनर्निर्मीय विशकलनं क्रियमाणायाः  'पालियोजिनोमिक्स्' इत्याख्यायाः शास्त्रशाखायाः उपज्ञातृषु प्रमुखः भवति पेबोवर्यः।

अमेरिक्कस्य ऐतिहासिकोपलब्धिः। वैद्युतेः साहाय्येन प्रवर्तमानं प्रथमं विमानम् आकाशोड्डयनम् कृतम्।

वाषिङ्टण्> विश्वस्मिन् इदंप्रथमतया वैद्युतेः साहाय्येन प्रवर्तमानं  अमेरिक्केन निर्मितं विमानं प्रथमं आकाशे उड्डयनं कृतम्। अमेरिक्कस्य ऐतिहासिकोपलब्धिः भवति एषः। आलीस् इति नामधेयं प्रथमं सम्पूणवैद्युतयात्रिकाविमानं वाषिङ्टण् ग्रान्ट् कौण्टि अन्ताराष्ट्रिय-विमानपत्तनात् सप्तंबर्२९ तमे दिने प्रातःकाले सप्तवादने आकाशे उड्डयनं कृतम्। नव यात्रिकाः द्वौ वैमानिकौ इति क्रमेण यात्रां कर्तुं विमाने सुविधा सज्जीकृता अस्ति। अष्ट निमेषं निरीक्षणोड्डयनानन्तरं विमानं सुरक्षितरीत्या भूस्पर्शमकरोत्। आकाशोड्डयनसन्दर्भे इन्धनबहिर्गमनेन जायमानं अन्तरिक्षमलिनीकरणं परित्यज्य भाविनि संशुद्धान्तरिक्षसृजनमेव वैद्युतविमानस्य लक्ष्यम्।

Monday, October 3, 2022

 गान्धिस्मरणायां भारतम्। 

नवदिल्ली> भारतस्य राष्ट्रपितुः महात्मागान्धिनः १३४ तमं जन्मदिनं आभारतं विविधैः कार्यक्रमैः आघुष्टम्। गान्धिवर्यस्य समाधिस्थाने राजघट्टे राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः पुष्पार्चनां कृत्वा गान्धिदर्शनस्य महत्वं प्रसक्तिं च संस्तुतवन्तः। 

   राष्ट्रियशुचित्वदिनरूपेण आचर्यमाणेSस्मिन् दिने बहूनां राजनैतिक-छात्र-कर्मकर-सन्नद्धसेवासंघटनानां नेतृत्वे तत्तत्प्रादेशिकेषु सामान्यस्थानेषु शुचीकरणप्रवर्तनानि आयोजितानि। विविधराज्येषु उन्मादकवसुतुविरुद्धाः अवबोधनकार्यक्रमाश्च आयोजिताः।

 इन्डोनेष्यायां पादकन्दुकक्रीडाङ्कणे संघर्षः - १२५ मरणानि। 

मलाङ् [इन्डोनेष्या]> इन्डोनेष्यायां कञ्चुरुहान् क्रीडाक्षेत्रे पादकन्दुकक्रीडायाः अन्ते आराधकानां मध्ये जाते संघर्षे जनसम्मर्दे च १२५ जनाः मृत्युवशं गताः। क्रीडास्पर्धायाः अन्ते आराधकेषु क्रीडाङ्कणमतिक्रामितेषु आरक्षकैः अश्रुजनकास्त्रं प्रयुक्तम्। एतदासीत् दुरन्तकारणम्। मतेषु बालकाः अपि अन्तर्भवन्ति। 

  शनिवासरनिशाया‌ः अन्तिमयामे आसीत् दुर्घटना। अरीमा एफ् सि क्लब् नामकस्य क्रीडादलस्य गृहाङ्कणं भवति कुञ्चुरुहान् क्रीडाङ्कणम्। शनिवासरे 'पेर्सिबाय सुरबाय' नामकं दलं विरुद्ध्य सम्पन्ने प्रतिद्वन्द्वे अरीमादलं ३ - २ इति क्रमेण पराजितमभवत्।पेर्सिबायं प्रति गृृहाङ्कणे २३ संवत्सराभ्यन्तरे अरीमायाः प्रथमः पराजयः आसीदयम्। पराजयमसहमानाः आराधकाः क्रीडाङ्कणमतिक्रामितवन्तः अक्रमासक्ताः अभवन् च। तान् निरोद्धुं आरक्षकदलेन बलप्रयोगः कृतः।

 सार्धहोरापर्यन्तम् अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च।

महाराष्ट्रस्य कस्मिंश्चन ग्रामे सार्धहोरापर्यन्तं अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च कुर्वन्ति। 

  अस्मिन् काले शिशवः अपि दूरवाण्यां समयः यापयन्ति। दूरवणीं वा दूरदर्शनं विना क्षणकालमपि उपवेष्टुं न शक्यते। किन्तु इदानीं महाराष्ट्रे सांग्लि जिल्लायां माहत्यांचेवट ग्रामे भवति सार्धहोरा पर्यन्तम् अन्तर्जाल दूरवाण्योः परित्यागः। ग्रामे प्रतिदिनं सप्तवादने 'सयरण्' ध्वनिः भविष्यति। जनानां दूरवाणी दूरदर्शनादयः कीलनाय निर्देशः भवति अयम्। ग्रामणिः  विजयमोहिते भवति अस्य आशयस्य उपज्ञाता।  जनाः सामोदं निर्देशं पालयन्ति। 

कोरोणाकाले छात्राः दूरवाण्याः अधिकोपयोगेन दूरवाण्याश्रिताः अभवन्। अत एव भवति नूतनरीत्या इयं योजना समारब्धा। अनया छात्रान् वाचने लेखने च प्रभावितान् कर्तुं शक्यते इति अधिकारिणः वदन्ति।

Sunday, October 2, 2022

नवदिल्ल्यां धूमपरिशोधनाप्रमाणपत्रं विना इन्धनं न लप्स्यते।

नवदिल्ली> मलिनीकरण-नियन्त्रण-प्रमाणपतत्रं (धूमपरिशोधनाप्रमाणपत्रं) विना नवदिल्ल्यां यानेन्धनालयात् इन्धनं न लप्स्यते। ओक्टोबर्२५ दिनाङ्कादारभ्य निर्णयमिदं प्रवृत्तिपथमानेष्यति इति नवदिल्ल्याः परिस्थितिमन्त्रिणा गोपाल् रायेण प्रोक्तम्। सेप्तंबर्२९ तमे दिनाङ्के प्रचलिते परिस्थिति-यातायात-यातायातावरोध-अधिकारिणां मेलने एव निर्णयमिदं प्रवृत्तिपथमानेतुं निश्चितम् इति मन्त्रिणा निगदितम्। यानात् घूमस्य बहिः निर्गमनं परिस्थितिमलिनीकरणस्य मुख्यकारणं भवति इत्यतः तस्य निरोधनमनिवार्यमेव ।