OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 28, 2022

 'एष्या चषक' २०- २० क्रिकेट स्पर्धाः आरब्धाः - अद्य भारत पाकिस्थानप्रतिद्वन्द्वः।

दुबाय्> एष्याकप् नामक २०-२० क्रिक्कट्क्रीडास्पर्धापरम्परा ह्यः दुबायनगरे समारब्धा। अफ्गानिस्थान-श्रीलङ्कयोः  प्रथमे प्रतिद्वन्द्वे अफ्गानिस्थानं विजयं प्राप्तवत्। श्रीलङ्का अष्ट द्वारकैः पराजिता। लब्धसंख्या - श्रीलङ्का १९. ४क्षेपणचक्रैः १०५ धावनाङ्कैः सह बहिर्नीता। अफ्गानिस्थानं तु १०. १ क्षेपणचक्रैः द्वारकद्वयेन १०६ धावनाङ्कान् प्राप्तवत्। 

  परम्परायाः द्वितीये प्रतिद्वन्द्वे अद्य भारत-पाकिस्थानयोः प्रतिद्वन्द्वः सम्पत्स्यति। गतवर्षे २०-२० विश्वचषकस्पर्धायां भारतं पाकिस्थानेन पराजितमासीत्। ततःपरं प्रथमतया एव अनयोः दलयोः अभिमुखस्पर्धा सम्पद्यते। भारतस्य नायकः रोहितशर्मा तथा पाकिस्थानस्य नायकः बाबर् असमः च भवतः।

Saturday, August 27, 2022

 नासया अन्यग्रहेषु अङ्गाराम्लवायोः सान्निध्यम् संदृष्टम्।

सौरयूथात् बहिः ग्रहस्य अन्तरिक्षे अङ्गाराम्लवायोः (carbon dioxide) सानिध्यमस्ति इति प्रथमं प्रमाणं जेयिम्स् वेब् दूरदर्शिना दत्तम्। डब्लियू ए एस् पि-३९ बि इति बृहत् वातकग्रहमधिकृत्य कृते निरीक्षणे एव नूतनज्ञानलब्धिः। ग्रहस्य जननं तथा तस्य घटनानुबन्ध ज्ञानमपि लब्धमिति नासया निगदितम् ।

 नियन्त्रणरेखायां संगृहीताय आतङ्कवादिने रक्तदानं कृत्वा भारतीयसैनिकाः अरक्षत्।

श्रीनगर्> कश्मीरे रजौर्यतः संगृहीते पाकिस्थानस्य आतङ्कवादिने चिकित्सामध्ये रक्तं दानं कृत्वा भारतीयसैनिकैः जीवसंरक्षणं कृतम्।

सीमायां नियन्त्रणरेखायाः समीपात् भारतीयसुरक्षाभटैः संगृहीतः तबराक् हुसैन् नाम आतङ्कवादी एव सेनायाः चिकित्साकेन्द्रे परिचर्यायां वर्तते। सेनायाः नेतृत्वे जाते प्रतिद्वन्दे हुसैनः व्रणितः आसीत्। पाकिस्थानसेनायाः सैन्यदलाध्यक्षेण यूनस् चौधरेः निर्देशेनैव अन्येभ्यः चत्वारि आतङ्कवादिभिः साकं नियन्त्रणरेखायां प्राप्तवान् इति सः अवदत्। भारतीयसैनिकानामुपरि आक्रमणं कर्तुं धनमपि तेन दत्तमिति हुसैनेन उक्तम्।

Thursday, August 25, 2022

 केरले +१ कक्ष्याः अद्य आरभन्त। 

कोच्ची> केरलराज्ये उच्चतरविद्यालयेषु एकादशीकक्ष्याः अद्य आरभन्त। एकजालकमिति 'ओण् लेन्' प्रवेशकप्रणाल्या प्रवेशनं सिद्धाः उपत्रिलक्षं छात्राः अद्यतनकक्ष्यासु उपस्थिताः भविष्यन्ति। 

   प्रतिविद्यालयं अधिकभूतानामासनानां वृत्तान्तान् श्वः उच्चतरशैक्षिकविभागस्य तन्त्रजाले प्रसिद्धीकरिष्यन्ति। तानवलोक्य इतःपर्यन्तं प्रवेशनमलब्धाः छात्राः परिशिष्टांशप्रवेशाय अभ्यर्थनापत्राणि परिष्कृत्य समर्पयितव्यानि इति अधिकारिभिः निगदितम्।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य फरीदाबादे 'अमृत' नाम विशिष्टातुरालयस्य उद्घाटनं कृतम्।


फरीदाबाद्> हरियानायां फरीदाबादे 'अमृत' नम विशिष्टातुरालयस्य प्रवर्तनं समारब्धम्। आतुरालयस्यास्य उद्घाटनकर्म प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। अमृतानन्दमयीमठस्य नेतृत्वे स्थापितोऽयम् आतुरालयः राष्ट्रे निजीयमण्डलेषु अतिबृहत्तमः भवति। १३० एक्कर् विस्तृते स्थले एव आतुरालयसमुच्चयः तिष्ठति। अत्याधुनिकचिकित्सासुविधया सह एव आतुरालयस्य प्रवर्तनं समारब्धम्। पञ्चशतं तल्पसहिते आतुरलये आगमिनि पञ्चसंवत्सराभ्यन्तरे २६०० तल्पानि इति क्रमेण वर्धयिष्यते। सप्ताट्टसहितं गवेषणकेन्द्रमपि प्रवर्तनं समारब्धम्। स्नेहः, त्यागः, करुणा इत्यादि मानविकमूल्यानां पर्यायः भवति माता अमृतानन्दमयी इति प्रधानमन्त्रिणा प्रोक्तम्।

Wednesday, August 24, 2022

 भारतस्य शुक्रयानयोजनायां भागं स्वीकर्तुं   फ्रान्स्-रष्या राष्ट्रे अभिलषितः।

नवदिल्ली> भारतस्य  शुक्रयानम् इत्यस्यां  नूतनायां योजनायां  भागं स्वीकर्तुं   फ्रान्स्-रष्याराष्ट्रे च आवेदनम्  प्रकाशितम्। शुक्रग्रहस्य  अन्तरिक्षसंबन्ध्यध्ययनाय भारतेन क्रियमाणा प्रथमा  योजना भवति इयम्॥

कोविड्,  विवाहं जननमानम् च आकुञ्चति इति चीनः।

कोविड्व्यापनहेतुना चीनेषु  जननमानं तथा विवाहानां संख्या च आकुञ्चति इति अध्ययनानि सूचयन्ति। चीनस्य राष्ट्रिय - स्वास्थ्य समित्या एव एतद्विषयसम्बन्धितं प्रतिवेदनं बहिः प्रकाशितम् । शिशुपरिपालनाय तेषां शिक्षायै च व्ययः अधिकः इत्यनेन कारणेनैव विवाहानां संख्या तथा जननमानं च आकुञ्चितमिति वदन्ति। युवकाः बहवः नगरेषु उषित्वा शिक्षायै कर्मसम्पादनाय च श्रद्धां केन्द्रीकरोति । चीनस्य अतिकठिनानि सीरो कोविड् नयानि च विवाह-जननमानं आकुञ्चयितुं कारणमभवत् इति जनसंख्यावैज्ञानिकाः सूचयन्ति।

Tuesday, August 23, 2022

 भारतीयछात्राणां कृते 'विसापत्रम्' अनुमोदितुं चीनः। 

बीजिङ्> चीनराष्ट्रस्य कठिनैः कोविड्नियन्त्रणैः अध्ययनं स्थगित्वा वर्षद्वयं यावत् भारते लग्नानां छात्राणां प्रतिनिवर्तनायः मार्गः प्रकाशितः। प्रत्यागत्य अध्यनमनुवर्तितुमिच्छद्भ्यः  भारतीयछात्रेभ्यः विसापत्रम् अनुमोदयिष्यते इति चीनेन गतदिने विज्ञापितम्। अपि च व्यापारविसापत्रमभिव्यप्य विविधानि यात्राविसापत्राणि च लप्स्यन्ते इति च निगदितम्। 

  २३,०००अधिकाः भारतीयछात्राः कोविड्व्यापनात् पूर्वं चीने अध्ययनं कृतवन्तः आसन्। तेषु ये  अध्यनमनुवर्तितुमिच्छन्तः तेषां नामादिकं भारतेन चीनाय समर्पितमासीत्। यद्यपि विसापत्रे अनुमोदिते भारतचीनयोर्मध्ये साक्षात् विमानयात्रासुविधा इदानीमपि नास्तीति आशङ्कास्पदं वर्तते।

 संगणकलिपिः पराजयिष्यते। विश्वहस्तलेखनस्पर्धायाम् आन्मरिया प्रथमस्थानं प्राप्तवती।

कण्णूर्> दर्शकान् विस्मापयन् मनोहरेण लिखिताक्षरेण हठात् आकर्षती आन्मरिया विश्वप्रसिद्धा अभवत्। कण्णूरेषु कुटियान् मल नाम प्रदेशे बिजो-स्वप्ना दम्पत्योः पुत्री भवति आन्मरिया। न्यूयोर्के हान्ट् रैट्टिङ् ओफ् ह्युमनिट्टि इति संस्थया कौमारवयस्कानां कृते आयोजिता भवति एषा स्पर्धा। विविधराष्टेभ्यःआगतेभ्यः विजिगीषु साकं स्पर्धयित्वा एव प्रथमस्थानं प्राप्ता।


Sunday, August 21, 2022

 उत्तरभारते अतिवृष्टिदुष्प्रभावः - ३० मरणानि, बहुत्र विविधानि नाशनष्टानि। 

नवदिल्ली> उत्तरभारतस्य ओडीशा,झार्खण्डः, उत्तरखण्डः,उत्तरप्रदेशः, हिमाचलप्रदेशः, इत्यादिषु राज्येषु अतिवृष्टिदुष्प्रभावेण त्रिंशदधिकाः जनाः मृत्युवशं गताः। उपदशजनाः अप्रत्यक्षाः अभवन्निति सूच्यते। हिमाचलप्रदेशे अतिवृष्ट्यनन्तरं सम्भूतेन भूस्खलनेन जलोपप्लवेन च २२ जनाः मृताः। तेषु अष्ट एकपरिवारीयाः भवन्ति। उत्तरखण्डे ओडीशायां च चतुश्शः झार्खण्डे  एकश्च मृत्युमुपगताः। 

  हिमाचले धर्मशालायां चक्कीनद्यां निर्मितः रेल्सेतुः विशीर्णः। जलोपप्लवे विविधाः प्रदेशाः निमग्ना अभवन्। माण्डि, कान्ग्रा, चम्पा जनपदेष्वेव अत्यधिकाः विनाशाः जाताः। विविधराज्येषु राजमार्गान् अभिव्याप्य ७४३ मार्गेषु गमनागमनानि स्थगितानि। 

  उत्तरखण्डे दह्राडूणस्थे रायपुरे मेघविस्फोटनेन सञ्जातया अतिवृष्ट्या नद्याः कूलङ्कषाः जाताः। सेतवः प्रवाहिताः। 

  वृष्टिदुष्प्रभावितस्थानेषु रक्षाप्रवर्तनानि समारब्धानि।

Saturday, August 20, 2022

 न्यूयोर्के गान्धिप्रतिमा भञ्जिता। 

न्यूयोर्क्> न्यूयोर्कनगरस्थे हैन्दवमन्दिरस्य पुरतः स्थापिता महात्मागान्धिनः पूर्णकायप्रतिमा कैश्चित् अज्ञातैः भञ्जिता। 'दक्षिण रिच् मण्ट् हिल्' इत्यस्य पुरतः वर्तमानस्य तुलसिमन्दिरस्य पुरतः आसीदियं प्रतिमा स्थापिता। 

  प्रादेशिकसमयमनुसृत्य मङ्गलवासरस्य  मध्याह्ने सार्धैकवादने आसीदियं घटना प्रवृत्ता। अक्रमिसंघे षट् जनाः आसन्निति स्पष्टीकृतम्। सप्ताहद्वयाभ्यन्तरे द्वितीयवारमेव गान्धिप्रतिमां प्रति आक्रमणं प्रवृत्तम्। 

   घटनामिमां न्यूयोर्कस्थः भारतीयस्थानपतिः अपालपत्। न्यूयोर्कस्थैः आरक्षकैः अन्वेषणमारब्धम्।

 आयुधैः सह नौका संदृष्टा। महाराष्ट्रेषु जाग्रतापालनाय निर्देशः।

मुम्बै> ए के ४७ भुशुण्डिभिः दूरवेधिनीगौलिकाभिः तादृशैः आयुधैः सह रायगड् तीरे नौका संदृष्टा। महाराष्ट्रेषु सर्वत्र रक्षिपुरुषैः जागरूकतानिर्देशः प्रदत्तः। रायगड् जिल्लायां हरिहरेश्वर् तीरे एव नौका संदृष्टा। ए के४७ भुशुण्डयः नौकायाम् आसीत् इति रक्षिपुरुषैः दृढीकृतम्। परन्तु नौकासंबन्धीनि अधिकविवरणानि रक्षिपुरुषैः बहिः न प्रकाशितानि। ओस्ट्रेलियायां निर्मिता नौका एव रक्षिपुरुषैः संगृहीता इति सूचना अस्ति।

Friday, August 19, 2022

 काबूलस्थे आराधनालये स्फोटनं - २१ मरणानि। 

काबूल्> अफ्गानिस्थाने काबूलस्थे कैर्खानप्रदेशे इस्लामाराधनालये संवृत्तेन बोम्बस्फोटनेन २१ जनाः हताः। बुधवासरे सायाह्ने आसीत् स्फोटकाक्रमणम्। किन्तु इतःपर्यन्तं तस्य उत्तरदायित्वं केनापि न स्वीकृतम्।

   प्रमुखः इस्लामिकपण्डितः अमीर् मुहम्मदः अपि हतेषु अन्तर्भवतीति दृढीकृतम्। चत्वारिंशदधिकाः व्रणिताः जाताः। दुर्घटनायामस्यां तालिबानसर्वकारः दुःखं प्राकाशयत्। ये स्फोटनस्य कारणभूताः भवन्ति ते शीघ्रमेव दण्डनीतिमनुसृत्य दण्डनार्हाः भविष्यन्तीति सर्वकारप्रवक्ता साबिहुल्ला मुजाहिद् इत्यनेन निगदितम्।

 भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।


कोलम्बो> भारतस्य विप्रतिपत्तिं आशङ्कां च विगणय्य चीनस्य "युवान् वाङ् ५" इति गुप्तचरनौका श्रीलङ्कायाः नौकाश्रयं प्राप्ता। अस्य मासस्य २२ दिनाङ्कपर्यन्तं  नैकाश्रये भवितुमर्हति इत्यस्ति प्रतिवेदनम्। प्रथमवारे भारतस्य प्रतिषेधकारणेन लङ्कातीरं प्राप्तुम् श्री लङ्कया अनुज्ञा न दत्ता। किन्तु चीनस्य सम्मर्दतन्त्रेण श्रीलङ्कायाः मनोगतिः परिवर्तिता।  

७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।

Thursday, August 18, 2022

 आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता। 


बाङ्कोक्क्> म्यान्मारराष्ट्रस्य सार्वलौकिकनेत्री आङ् सान् स्यूची पुनरपि भ्रष्टाचारापराधिता सती कारागृहवासाय दण्डिता। प्रकरणचतुष्टयमारोप्य  षड्संवत्सरीयदण्डनमेव विहितम्। 

   गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।

Wednesday, August 17, 2022

 काश्मीरे बस्यानं नदीं पतित्वा ७ सैनिकाः वीरमृत्युं प्राप्ताः। 

श्रीनगरं> अमरनाथतीर्थाटनस्य सुरक्षाकार्यं समाप्य प्रतिनिवृत्तेषु  सैनिकेषु सप्त भटाः बस् यानदुर्घटनया वीरमृत्युं प्राप्ताः। जम्मुकाश्मीरस्य पहल्गाम प्रदेशे बस् यानं नदीं पतित्वा एव अपमृत्यवः जाताः।

   ३२ सैनिकाः आहताः वर्तन्ते। तेषु अष्टानामवस्था कठिनतरा भवति। 'इन्डो-टिबटन् सीमा आरक्षकाः' [ऐ टि बी पि] एव दुर्घटनाविधेयाः अभवन्। चन्दनवाटीस्थात् आरक्षककेन्द्रात् कार्यनिर्वहणं समाप्य श्रीनगरं प्रति निवर्तमानाः  आसन्।  

   दुर्घटनायां राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीपधन्करः इत्यादयः अनुशोचितवन्तः।

भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।

संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती।
शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।

 नवदिल्ल्यां कोविड् प्रकरणानि वर्धन्ते। प्रतिदिनं ८-१० मरणानि प्रतिवेदयन्ति। जाग्रतापालनाय निर्देशः दत्तः।


 नवदिल्ली> नवदिल्ल्यां कोविड्रोगबाधितानां तथा रोगबाधया आतुरालये नीतानां च संख्या वर्धिते सन्दर्भेऽस्मिन् मुखनासिकावरणघारणं, कोविडं विरुध्य पूर्वोपायाः च अनवधानतया पालयितुं अधिकारिणः सामान्यजनान् प्रति दृढनिर्देशो दत्तवन्तः। राष्ट्रे कोविड् प्रकरणानि वर्धन्ते, कोविड् भावात्मकतामानस्य आधिक्यःअनुवर्तते इति दिल्ली उप-राज्यपलेन lieutenant Governor) विनय् कुमार् सक्सेनावर्येण ट्वीट् कृतम् ।