OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 5, 2022

 विद्यालयेषु जङ्गमदूरवाणीनिरोधः।उच्च-उच्चतरविद्यालयानामेकीकरणं प्रवृत्तिपथमानेष्यति। 

अनन्तपुरी> केरलेषु विद्यालयेषु छात्राणां जङ्गमदूरवाणीनाम् उपयोगं कर्कशेन  निरुध्य राज्यसर्वकारस्य आदेशः। विद्यालयाङ्कणे कक्ष्यासु वा छात्रैः जङ्गमदूरवाणी न उपयोक्तव्या इति सर्वकारस्य निर्णय इति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।  अध्ययनवेलायां पाठ्यानुबन्धप्रवर्तनानि विना  इतरकार्यक्रमेषु छात्राणां भागभागित्वं न कारयेदिति च  मन्त्रिणा निर्दिष्टम्। 

   उच्च-उच्चतरविद्यालयानामेकीकरणार्थं 'खादर्समित्या'  निर्दिष्टानि निवेदनानि प्रवृत्तिपथमानेतुं अस्मिन् वर्षे एव यतिष्यते। तदर्थं विशिष्टावेदनानि कारयितुं उद्यमः आरब्धः इति च मन्त्री अवोचत्।

 भारते उपराष्ट्रपतिनिर्वाचनं श्वः। 

नवदिल्ली> भारतस्य नूतनस्य  उपराष्ट्रपतेः निर्वाचनार्थं मतदानं फलप्रख्यापनं च श्वः भविष्यति। उपराष्ट्रपतिस्थानाय शासनपक्षात् एन् डि ए सख्यात् जगदीप धनकरः विपक्षदलात् मार्गरट् आल्वा च स्पर्धिष्येते। संसद्सदस्यानामेव मतदाने अधिकारः। 

    वर्तमानस्य  उपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकाल‌ः आगस्टमासस्य १० तमे दिनाङ्के समाप्यते। नूतनोपराष्ट्रपतेः स्थानारोहणं ११ तमे भविष्यति।

वानरज्वरव्यापनं निरोदधुं मार्गनिर्देशाः प्रकाशिताः। वाक्सिनं संस्फुटीकर्तुं सजीवचर्चा प्रचलति।

नवदिल्ली> वानरज्वरव्यापनं निरोद्धुं स्वास्थ्यमन्त्रालयेन मार्गनिदेशाः प्रकाशिताः। रोगिणा साकं प्रत्यक्षसम्पर्केण, रोगिणः शरीरस्रवाणां व्रणानां च सम्पर्केण, रोगिणा उपयुज्यमानानां वस्तूनां परोक्षसम्पर्केण च रोगस्य संक्रमणसाध्यता अस्ति इत्यतः ते त्यजनीयाः इति निर्देशे सूचयति। रोगसम्बन्धीनि व्याजप्रचारणानि न करणीयानि इति मन्त्रालयेन आवेदितम् अस्ति।

Thursday, August 4, 2022

 वङ्गसमुद्रे न्यूनमर्दसाध्यता। अतिवातेन सह प्रवर्षाः भविष्यन्ति। अतिजाग्रता पालनीया।


तिरुवनन्तपुरम्> मध्यपश्चिमवङ्गसमुद्रे आगस्त् मासस्य सप्तमदिनाङ्काभ्यन्तरे न्यूनमर्दरूपीकरणसाध्यता अस्ति इति वातावरणनिरीक्षणमन्त्रालयेन आवेदितम्। उत्तरकेरलतीरात् आरभ्य दक्षिणगुजरात् तीरपर्यन्तं संभूयमानस्य नूनमर्दद्रोण्याः (tough) तथा आरबसागरे रूढीभूतस्य पश्चिमवातस्य स्वाधीनेन च केरलेषु आगस्त्८ दिनाङ्कपर्यन्तं अतिवृष्टेः साध्यता आस्ति इति केन्द्रवातावरणमन्त्रालयेन आवेदितम् ।

 तय्वानं परितः समुद्रेषु चीनस्य आकाशबाणवर्षः।  युद्धविमानानि समुद्रसीमामुलङ्घितानि। 


बीजिङ्> तय्वानं परिवेष्ट्य चीनस्य सैनिकाभ्यासप्रदर्शनं आरब्धम्। अन्ताराष्ट्रियसमये मध्याह्ने द्वादशवादने चीनेन आकाशबाणस्य प्रथमं प्रयोगमारभत। आकाशबाणः प्रयुक्तः इति चीनस्य पीपिल्स् लिबरेषन् आर्मि तथा तय्वान् प्रतिरोधमन्त्रालयेन च दृढीकृतम्। तय्वानं परिवेष्ट्य बहवः आकाशबाणाः आकाशे समुद्रभागे च आरोपिताः इति चीनस्य ईस्टेण् तियेट्टर कमाण्ड् इत्यनेन आवेदितम्। प्रदेशस्य शान्तिं भञ्जयन्तः युक्तिरहितः प्रक्रमः भवति चीनस्य इति तय्वानस्य प्रतिरोधमन्त्रिणा प्रोक्तम् ।

Wednesday, August 3, 2022

 अतिवृष्टिदुष्प्रभावः अतितीव्रः - केरले ह्य‌ः ७ मरणानि, १३ भूविच्छेदाः, जलोपप्लवः। 

१२ जनपदेषु विद्यालयानां विराम‌ः, २३०० जनाः अभयस्थानं प्राप्तवन्तः, दिनत्रयमपि वृष्टिरनुवर्तिष्यते। 

कोच्ची> अतिवृष्टिः केरले तीव्रविनाशं वपन्ती  अनुवर्तते। गतदिने राज्ये १३ स्थानेषु भूविच्छेदाः अभवन्। कण्णूर् जनपदे ६ स्थानेषु वयनाट्, इटुक्की, अनन्तपुरी, कोट्टयं जनपदेषु च भूविच्छेदाः जाताः। सार्धद्विवयस्कां बालिकां समेत्य ७ जनाः ह्य एव मृत्युवशं प्राप्ताः। आहत्य १२ जनाः विनष्टप्राणाः अभवन्। 

   १० जनपदेषु बुधवासरे गुरुवासरे च रक्तजागरूकता विज्ञापिता। शिष्टेषु ४  जनपदेषु ओरन्ज् जागरूकता च विज्ञापिता। १२ जनपदेषु  समेषां विद्यालयानां शिक्षणविरामः विज्ञापितः। विश्वविद्यालयानां सर्वाः परीक्षाश्च व्याक्षिप्ताः। 

   विविधजनपदेषु जलोपप्लवेन वासस्थाननष्टेन च २३०० जनाः समाश्वासशिबिराणि प्राप्तवन्तः। सर्वकारेण समाश्वासप्रक्रियाः दुरन्तस्थानेषु रक्षाप्रवर्तनानि च समारब्धानि।

 सवाहिरिः यू एस् सैन्येन हतः।

  वाषिङ्टण्> अल्  खायिदा इति भीकरसंघटनस्य नेता अय्मान् अल् सवाहिरिः [७१] यू एस् सैन्येन हतः। अफ्गानिस्थानस्य राजधानीभूते  काबूलस्थे षेरपुरं नामके स्थाने सपरिवारं अज्ञातवासं कुर्वन्नासीत्  सवाहिरिः। तत्स्थानं प्रति रविवासरे कृतेन 'ड्रोण्' अग्निशस्त्राक्रमणेन सवाहिरिः हतः इति यू एस् राष्ट्रपतिः  जो बैडनः विश्वं न्यवेदयत्। 

   न्यूयोर्कस्थं वाणिज्यभवनसमुच्चयं लक्ष्यीकृत्य २००१ सेप्टंम्बर् ११ दिनाङ्के संवृत्तस्य भीकराक्रमणस्य मुख्यसूत्रधारः, तथा नेतुः  बिन् लादस्य दक्षिणहस्तीयश्च   आसीत् सवाहिरिः। २०११ तमे वर्षे बिन् लादनस्य हत्यानन्तरं  सवाहिरिः अल् खायिदाया‌ः प्रथमनेता भूत्वा अमेरिक्काम् इतरराष्ट्राणि च विरुध्य भीकरप्रवर्तनानां कपटनिगूढायोजनं  कुर्वन्नासीत्। यू एस् राष्ट्रेण अस्य २. ५ कोटि डोलर् परिमितं शिरोमूल्यं प्रख्यापितमासीत्।

चीनस्य अनियन्त्रितानि  आकाशबाणावशिष्टानि सिन्धुमहासमुद्रे पतितानि।

नियन्त्रणं विना भूमिं लक्ष्यीकृत्य आगतस्य चीनस्य लोङ् मार्च५ बि नाम आकाशबाणस्य अवशिष्टानि सिन्धुमहासागरे (Indian ocean) पतितानि। मलेष्यायाः सरावाक् नाम राज्यस्य समीपे एव  एतानि पतितानि। भारतीयकालगणनानुसारं रात्रौ१०.१५ वादने अग्निबाणावशिष्टानि सागरे पतितानि इति यु एस् बहिराकाशशासनेन दृढीकृतम्।

Tuesday, August 2, 2022

 भारते वाणिज्यपाकेन्धनमूल्यं न्यूनीकृतम्। 

कोच्ची> राष्ट्रे वाणिज्यापेक्षितानां एल् पि जि पाकेन्धनकोशस्य मूल्ये ३६ रूप्यकाणां न्यूनता कृता। अनेन कोच्चिनगरे १९ किलोपरिमितस्य पाकेन्धनगोलस्य मूल्यं १९९१ जातम्। पूर्वमेतत् २०२७ आसीत्। किन्तु गार्हिकावश्यकाणां कृते उपयुज्यमानानां गोलकानां मूल्ये व्यत्ययः नास्ति। १०६० रूप्यकमूल्यं वर्तते। गतमासे गार्हिक एल् पि जि पाकेन्धनकोशस्य मूल्ये ५० रूप्यकाणां वृद्धिः कारिता आसीत्।

 'कोमण् वेल्त्' कायिकस्पर्धा -  भारतेन ८ पतकानि प्राप्तानि। 

बर्मिङ्हामः> यू के राष्ट्रे समारब्धा कोमण् वेल्त्' कायिकस्पर्धा दिनचतुष्टये अतीते भारतं षष्ठस्थानं प्राप्य अभिमानार्हे मार्गे वर्तते। त्रीणि सुवर्णपतकानि, त्रीणि रजतानि, द्वे कांस्यपतके च भारताय लब्धानि। २३ सुवर्णानि समेत्य ५६ पतकैः आस्ट्रेलिया प्रथमस्थाने विद्यते। १५ सुवर्णैः सह ३६ पतकलाभेन इङ्लाण्ट् द्वितीयस्थानं वहति।

 केरले अतिवृृष्टिः - ४ मरणानि, सर्वत्र विनाशः। 

विद्यालयेषु अद्य विरामः।

अनन्तपुरी> केरलराज्ये दिनद्वयेन अनुवर्तमानया अतिवृष्ट्या दक्षिण-मध्यकेरलेषु सर्वत्र व्यापकतया नाशनष्टाः जाताः। अनन्तपुरी, कोट्टयं जनपदयोः एकैकः मृत्युं प्राप्तः। मत्स्यबन्धनाय समुद्रं गतवन्तौ द्वौ जलयानदुर्घनया अदृष्टौ अभवताम्। 

  वृष्टिप्रकोपेन राज्ये ९० जनाः वासगृहाणि त्यक्त्वा अभयकेन्द्राणि प्राप्तवन्तः। कोल्लं, पत्तनंतिट्टा, इटुक्की, तृश्शूर्, कोट्टयं, वयनाट् जनपदेषु सप्त पुनरधिवासशिबिराणि उद्घाट्तानि। 

   कोट्टयं जनपदे पञ्च स्थानेषु भूविच्छेदाः जाताः। ४८ वासस्थानानि भागिकतया विशीर्णानि।  इटुक्की, पत्तनंतिट्टा जनपदेष्वपि मृत्प्रपाताः जाताः। विद्यालयेषु मङ्गलवासरे विरामः प्रख्यापितः। आराज्यम् अतिवृष्टिः दिनद्वयमपि अनुवर्तिष्यते इति पर्यावरणविभागेन निगदितम्।

Monday, August 1, 2022

 गगने संदृष्टः उत्कावर्षो न। चीनीयाकाशबाणस्य अवशिष्टानि एव। 

नवदिल्ली> उत्कापतनमिव प्रसृताः बहवः चलनचित्रखण्डाः सामूहिकमाध्यमे त्वरितप्रसरमभवन्। आकाशे पीत - नील- रक्तवर्णरूपाणि चलनयुक्तानि प्रभासमानानि प्रकाशदृश्यानि एव गतदिनेषु सामाजिकमाध्यमेषु जनश्रद्धाम् आकर्षयन्ति प्रसृतानि। एष्यायाः दक्षिणपूर्वाकाशे रात्रौ दृश्यमेतत् प्रत्यक्षमभवत्। उत्कावर्षः इति नाम्ना एव चलनचित्रखण्डाः प्रसृताः। किन्तु भूपरिधौ प्रविष्टस्य चीनेन प्रेषितस्य आकाशबाणस्य अवशिष्टान्येतानि इति इदानीं दृढीकरणमस्ति।

Saturday, July 30, 2022

पञ्चदशसंवत्सराधिक पुरातनानि यानानि षण्मासाभ्यन्तरे निरोधितव्यानि इति हरितव्यवहारसभायाः निर्देशः।

 यानेम्यः निर्गतं मलिनीकरणम् अपनेतुं पुरातनयानानि क्रमेण निरोद्धुं भारतं सज्जते। एतस्य अनुबन्धतया पञ्चदश संवत्सराधिकपुरातनान् कार् यानान् आहत्य निरोधयितुं हरितव्यवहारसभया पश्चिमवंगदेशाय निर्देशो दत्तः। आगामि षण्मासाभ्यन्तरे पञ्चदश संवत्सराधिकपुरातनानि यानानि यानमार्गात् अपनेतुमेव हरितव्यवहारसभया निर्देशो दत्तः।

Friday, July 29, 2022

मध्ये मध्ये दुर्घटनया पतति। मिग् २१ युद्धविमानानि २०२५ संवत्सराभ्यन्तरे पूर्णतया त्यक्तुं परिगणयति।


नवदिल्ली> भारतीयव्योमसेनायाः अवशिष्टेषु चतसृषु मिग्२१ युद्धविमानेषु एकम् आगामि सेप्तंबर् मासे सेवनात् विरम्यते। अन्यानि त्रीणि आगामि त्रिसंवत्सराभ्यन्तरे क्रमेण त्यक्ष्यन्ति इति व्योमसेनाधिकारिभिः आवेदितम्। गतविंशतिमासाभ्यन्तरे षट् मिग् २१ विमानानि भग्नानि अभवन्। अपघाते पञ्च वैमानिकानां प्राणापायः च अभवत्। मिग्२१ युद्धविमानानां स्थानेषु नूतनयुद्धविमानानि योजयितुं  निश्चितम् इति अधिकारिणः सूचयन्ति ।

 राष्ट्रस्य अभिमानः ऐ एन् एस् विक्रान्तः भारतीयनाविकसेनायै समर्पितः। 

कोच्चि> राष्ट्रे इदंप्रथमतया स्वदेशे निर्मिता ऐ एन् एस् विक्रान्तः नाम विमानवाहिनीमहानौका भारतीयनाविकसेनायै समर्पिता। भारतीयनाविकसेनायाः कृते विक्रान्त् सेनाध्यक्षेण विध्याधर् हार्के महोदयेन कोच्चिन् नौकाशालायाः सि एम् डि मधु एस् नायर्वर्यस्य सकाशात् औद्योगिकं प्रमाणपत्रं स्वीकृतम्। नाविकसेनायाः कोच्चि नौकाशालायाः च मुख्यकर्मकराणां सान्निध्ये एव समर्पणं सम्पन्नम्। आगामि मासस्य प्रथमसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी महानौकायाः कार्यानुष्ठानं (commission) करिष्यति इति प्रतिवेदनमस्ति।

Thursday, July 28, 2022

 'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।

पतकशतकमालक्ष्य भारतम्। 

बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते।  ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति। 

   एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।

Wednesday, July 27, 2022

आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।


तिरुवनन्तपुरम्> 'पीच्ची' वन्यजीविनिकेतात् सूचीप्राचिकायाः नूतनविभेदः संदृष्टः। छायाप्राचिकाविभागे अन्तर्गता 'आनमला छायाप्राचिका' (Protosticta anamalaica) नाम नूतनप्राणिरेव शलभ-पक्षी- प्राचिकासर्वेक्षणमध्ये संदृष्टः। वन्यजीवि निकेतात् १००० मीटर् उपरि समुद्रतलात् उन्नतप्रदेशेषु एव एषा संदृश्यते।

Tuesday, July 26, 2022

 रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।

जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।