OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 18, 2022

 अग्निपथप्रक्षोभः व्याप्यते। 

नवदिल्ली> केन्द्रसर्वकारेण उद्घुष्टं ह्रस्वकालीनां सैनिकनियुक्तिपरियोजनां अग्निपथनामिकां विरुध्य गतदिने अपि राष्ट्र व्यापकप्रक्षोभः प्रचालितः। सर्वकारेण प्रख्यापिताः अनुनयनिर्देशाः निष्फलाः जाताः। सैनिकानां सेवाकालः २३ वयःपर्यन्तमिति परिष्कृत्य निगदितमासीत्। 

     पूर्वम् उत्तरभारतीयराज्येषु आपन्नाः अक्रमघटनाः गतदिने दक्षिणभारतमपि व्यापिताः। बिहारं, ओडीशा, उत्तरप्रदेशः, हरियानं, मध्यप्रदेशः इत्यादीनि राज्यानि विना तेलङ्काने अपि प्रतिषेधः अक्रमासक्तः अभवत्। रेल् यानानि इतरवाहनान्यपि प्रक्षोभकैः अग्निसात्कृतानि। 

   तेलङ्काने सेक्कन्दराबादे आरक्षकसेनया कृते भुषुण्डिप्रयोगे राकेशो नाम युवकः हतः। परियोजनां प्रतिषिध्य बिहारे अद्य विपक्षसंघटनैः 'बन्द' नामकं प्रतिषेधान्दोलनम् आचरिष्यते।

Friday, June 17, 2022

 अग्निपथः प्रज्वालयति -  उत्तरभारते व्यापकप्रतिषेधः। 

नवदिल्ली> केन्द्रसर्वकारस्य निर्दिष्टम् अग्निपथं नामिकां परियोजनां विरुध्य आराष्ट्रं प्रतिषेधः प्रवर्तते। केषुचित् स्थानेषु प्रतिषेधः अक्रमासक्तः अभवत्। राष्ट्रस्य सायुधसेनासु युवकानां वर्षचतुष्टयं यावत् ह्रस्वकालनियुक्तिं दीयमाना परियोजना अस्त्येषा। 

   बिहारः, उत्तरप्रदेशः, हरियानं, राजस्थानं, मध्यप्रदेशः, जम्मु, उत्तराखण्डः, हिमाचलप्रदेशः इत्येषु उत्तरभारतीयराज्येषु युवकाः वीथिं प्राप्य तीव्रं प्रतिषेधं प्राकटयन्। बिहारे त्रीणि रेल् यानानि अग्निसात्कृतानि। बहुत्र राजमार्गाः रेल्मार्गाश्च उपरुद्धाः। 

  परियोजनां प्रति प्रतिषेधस्य कारणानि एतानि - स्थिरनियुक्तिः नास्ति, पूर्वसेवावेतनादिकानि आनुकूल्यानि नार्हन्ति, कार्यकालः सप्तदशवयः आरभ्य २१ वयःपर्यन्तमित्यतः उन्नतशिक्षां बाधते, वर्षचतुष्टयानन्तरं अव्यक्तता वर्तते, वर्षचतुष्टयानन्तरं ७५% सैनिकाः अवश्यं सेवातः निवर्तयितव्याः।

Thursday, June 16, 2022

 परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी राष्ट्रिय-शोधसंगोष्ठी हरिद्वारे 


  महाविष्णोः अंशावतारस्य भगवतः परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी द्विदिवसीया राष्ट्रिय-शोधसंगोष्ठी मासेऽस्मिन् १९-२०-दिनाङ्कयोः हरिद्वारे भगवत्याः भागीरथ्याः तटे प्राचीनावधूत-मण्डलाश्रमे सम्पत्स्यते।

  राष्ट्रिय-परशुराम-परिषदा आयोज्यमाने अस्मिन् विद्वत्-सन्त-समागमे देशस्य विभिन्नेभ्यः भागेभ्यः समागताः विद्वान्सः महात्मानश्च भगवतः परशुरामस्य गहन-चरित्रस्य विषये स्व-स्वानुसन्धान-विचारान् प्रस्तोष्यन्ति। अत्र सुज्ञातः संस्कृतवार्ता-प्रवाचकः तथा विश्वसंस्कृत-पत्रकारिता-परिषदः राष्ट्रियाध्यक्षः डॉ.बलदेवानन्द-सागरः ‘वैदिक-संस्कृतेः अप्रतिमः संरक्षकः – भगवान् श्रीपरशुरामः’ इति कृत्वा स्वीयान् विचारान् उपस्थापयिष्यति।

 भारत - इजरायल - यूएई- अमेरिका राष्ट्राणां मध्ये नूतन संबन्धः। आगामिमासे प्रथमं शिखरसम्मेलनम्।

वाशिङ्गटन्> भारत-इजरायल-यूएई-अमेरिका राष्ट्राणां मध्ये निर्मितस्य नूतनस्य संबन्धस्य प्रथम-समागमः आगामिमासे भविष्यति इति वैट् हाउस् इत्यतः घोषितम्। नूतन सख्याः विश्वराष्ट्रेण सह विद्यमान संबन्धस्य दृढीकरणाय पोषणाय च भवति। बैडनस्य प्रशासनस्य विशेषप्रयत्नः भवति अयम्। I2U2 इति भवति नूतनसख्यस्य नाम। 

    विश्वविपण्यां भारतस्य उत्पन्नानां विशेषमानकानि सन्ति। अतः वस्तूनां अवश्यकता अधिकतया अस्ति। नूतनसंगठनेन विविधमण्डलेषु संयुक्तपदन्यासाय सन्दर्भः अस्ति इति वैट्हौस् इत्यस्य प्रवक्ता नेड् प्रैस् अवदत्।

 राष्ट्रपतिनिर्वाचनं - पत्रसमर्पणमारब्धम्। 

नवदिल्ली> भारते आगामिनि मासे सम्पत्स्यमानाय राष्ट्रपतिनिर्वाचनाय नामाङ्कनपत्रसमर्पणम् आरब्धम्। अस्य मासस्य २९तम दिनाङ्कपर्यन्तं पत्रसमर्पणाय समयः अस्तीति निर्वाचनायोगेन निगदितम्। 

   सूक्ष्मपरिशोधना त्रिंशे दिनाङ्के भविष्यति। पत्रनिराकरणाय जूलाय् द्वितीयदिनाङ्कपर्यन्तं सन्दर्भः अस्ति। मतदानप्रक्रिया १८तमे , मतगणना २१ तमे दिनाङ्के च भविष्यति। 

   वर्तमानस्य राष्ट्रपतेः कार्यकालः जूलाय् २४ तमे दिनाङ्के समाप्स्यते।

Wednesday, June 15, 2022

 प्रोफ. टि प्रदीपाय अन्तर्राष्ट्रीय जलपुरस्कारः। 


चेन्नै> जलसम्बन्धिने गवेषणाय दीयमानः 'प्रिन्स् सुल्त्तान् बिन् अब्दुल् असीस्' अन्ताराष्ट्रजलपुरस्कारः प्रोफसर् टि प्रदीपाय लभते। केरलस्य मलप्पुरं प्रदेशीयः अयं मद्रास् ऐ ऐ टि मध्ये प्राचार्यः अस्ति। 

   'नानो तन्त्रविज्ञान'मुपयुज्य पानजलात् आर्सनिक् नामकं विषांशम् अपाकर्तुं तन्त्रमनेन आविष्कृतम्। विविधेषु राज्येषु १२ लक्षं जनाः अस्य तन्त्रविज्ञानस्य गुणफलमाश्रित्य आर्सनिक् विमुक्तं शुद्धजलं पिबन्ति। पानजले अन्तर्भूताः अन्ये विषांशाः अपि डा प्रदीपस्य नानोतन्त्रविज्ञानीयेन अपाकृताः सन्ति। 

   २,६६,००० डोलर् मूल्ययुक्तं पुरस्कारं सेप्टम्बर् १२ तमे दिनाङ्के न्यूयोर्कस्थे संयुक्तराष्ट्रसभायाः आस्थाने सम्पत्स्यमाने कार्यक्रमे दास्यति।

Tuesday, June 14, 2022

 वङ्गदेशे इतः परं मुख्यमन्त्रिणी कुलाधिपतिः। 



कोल्कत्ता> विश्वविद्यालयानां कुलाधिपतित्वम् इतः परं मुखमन्त्रिण्ये भवति। वङ्गदेशस्य विधानसभया विधेयकम् इदम् अङ्गीकृतम्। इतः पर्यन्तं विश्वविद्यालयस्य कुलाधिपतिः राज्यपालः आसीत्। सामान्येन भारते सर्वत्र कुलाधिपतित्वं राज्यपालस्य दायित्वमेव भवति। गुर्जरे तमिल्नाट् राज्ये च एतादृशं विधेयकं तत्रत्ययोः विधानसभाभ्यां पूर्वमेव अङ्गीकृतं चेदपि अधुनापि कुलाधिपतेः दायित्त्वपालनं राज्यपालाभ्याम् अनुवर्तते। विश्वविद्यालयेषु अध्यापकनियुक्तेः अनुबन्धतया जायमानात् अलीकारोपणात् जनानां श्रद्धां विपरिणमयितुम् उद्दिश्य भवति इदं विधेयकम् इति राज्यपालेन जगदीप-धनकरेण उक्तम्। अध्यापकनियुक्ति संबन्धिते अलीकव्यवहारे सि बि ऐ संस्थया अन्वेषणम् अनुवर्तमानम् अस्ति।

 केरले सर्वकारसेवकानां कृते 'मेडिसेप्' जूलाय् मासे आरभते। 

कोट्टयं> केरलराज्यस्य सर्वकारसेवकानां सेवानिवृत्तानां च कृते मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना जूलाय् प्रथमदिनाङ्कतः आरभ्यते इति राज्यवित्तमन्त्री के एम् बालगोपालः निवेदितवान्। Kerala Gazetted Officers' Association नामकसंघटनस्य राज्यस्तरीयसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।प्रतिसंवत्सरं लक्षत्रयरूप्यकाणां साहाय्यं  लभते।

Monday, June 13, 2022

प्राचीनकालात् आरभ्य वैज्ञानिकक्षेत्रे भारतम् अद्वितीयम्। 


नवदिल्ल्यां कुत्तब् मिनारस्य समीपे विद्यमानः अयस्तंभः भारतीयानां वैज्ञानिकक्षमतायाः निदर्शनस्त्वेन विराजते। राज्ञः चन्त्रगुप्तमौर्यस्य शसनकाले निर्मितः भवति अयम् विष्णु स्तंभः इति कालगणना वैज्ञानिकाः वदन्ति। षट्शताधिक-एकसहस्रं संवत्सरात् पूर्वं निर्मितः अयं अयस्तंभः अधुनापि  अयःपकङ्कं विना  नाशरहितो भूत्वा तिष्ठन् अस्ति। आविश्वं वैज्ञानिकानां मनसि अत्भुतं जनयन् अस्ति इयं विशेषता। पौराणिक-भारतीयेषु वैज्ञानिकप्रभावः कियन्मात्रमस्ति इत्यस्य निदर्शनत्वेन विराजते अयं विष्णुस्तंभः।

Sunday, June 12, 2022

 'एष्यन् चषकपादकन्दुकक्रीडा' - भारताय विजयः। 

कोल्कोत्ता> एष्यन् चषकपादकन्दुकक्रीडायाः योग्यतापादस्पर्धायाम् अफ्गानिस्थानं विरुध्य भारतस्य विजयः। 'डि'नामके संघे अफ्गानिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण भारतं विजयं प्राप। स्थगितसमीकरणसमये सहल् अब्दुल् समद् इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव भारतं विजयपदं प्राप्तवत्। 

   पूर्वं ८६तमे निमिषे भारतनायकः सुनिल् छेत्री प्रथमतया भारतमग्रं प्राप्तवान्। किन्तु निमिषद्वये सुबायिर् अमिरि इत्यनेन अफ्खानक्रीडकेण समावस्था  सम्प्राप्ता। अनन्तरं नष्टपरिहारकालस्य आद्यनिमिषे एव सहलस्य लक्ष्यकन्दुकेन भारतस्य विजयप्राप्तिरभवत्। 

    भारतस्य द्वितीयो विजय एवायम्। प्रथमे द्वन्द्वे कम्बोडियां अभिभूतवत्। अस्मिन् चक्रे भारतस्य अन्तिमक्रीडा १४तमे दिनाङ्के होङ्कोङ्ङं प्रति भविष्यति।

Saturday, June 11, 2022

 राज्यसभानिर्वाचनं - महाराष्ट्रे  हरियाने च मतगणना स्थगिता। 

नवदिल्ली> मतदानवेलायां निर्वाचनानुशीलनानि लङ्घितानि इत्यारोपेण महाराष्ट्रे  हरियाने च मतगणना स्थगिता। अद्य उषसि आगतं निर्वाचनायोगस्य औद्योगिकफलप्रख्यापनमनुसृत्य हरियानस्य स्थानद्वयमपि भाजपादलेन प्राप्तम्। विजयप्रतिक्षामवलम्बितः कोण्ग्रस् स्थानाशी अजयमाक्कः पराजितः। महाराष्ट्रस्य औद्योगिकं फलं नागतम्।

 राज्यसभानिर्वाचनं सम्पन्नम्।

नवदिल्ली> चतुर्षु राज्येषु राज्यसभायाः १६ स्थानानि प्रति सम्पन्नं निर्वाचनं घटनावैविध्येन समाप्तम्। महाराष्ट्रं - ६, राजस्थानं -४, हरियानं -२, कर्णाटकं - ४ इत्येवं १६ स्थानेभ्यः आसीत् निर्वाचनम्। 

  राजस्थानस्य त्रीणि स्थानानि कोण्ग्रस् दलेन एकं स्थानं भा ज पा दलेन च प्राप्तानि। कर्णाटके त्रिषु  स्थानेषु भा ज पा दलेन प्राप्तेषु एकं स्थानं कोण्ग्रस् दलेन प्राप्तम्। वित्तमन्त्रिणी निर्मलासीतारामः कर्णाटकतः  विजितेषु प्रमुखा भवति।

 बहिराकाशदौत्येषु भारतीय बहिराकाश - अनुसन्धान-संस्थया साकम् अन्याः निजीयसंस्थाः च। इन्स्पेस् आस्थानमन्दिरम् उद्घाटितम्।

 अहम्मदाबाद्>विश्वस्मिन् बहिराकाशविपण्यां भारतस्य योगदानं संवर्धनीयम्। तदर्थं निजीय मण्डलाय नूतनाशयाय च वेदिकां दातव्यमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। इन्स्पेस् आस्थानमन्दिरं उद्घाटनं कृत्वा भाषमाणः आसीत् सः। बहिराकाशदौत्येषु भागं स्वीकर्तुं निजीयसंस्थाभ्यः सौकर्यं प्रददातुमेव इन्स्पेस् इत्यस्य प्रारम्भः कृतः।तद्वारा राष्ट्रे विविध निजीयसंस्थायाः ऐ एस् आर् ओ संस्थया सह मिलित्वा प्रवर्तयितुं अवसरो लभते। बहिराकाशानुसन्धानदौत्येषु तथा नूतनसूचनप्रौद्योगिकविद्याविकसन प्रवर्तनेषु च ऐ एस् आर् ओ संस्थायाः सौकर्याणि अपि उपयोक्तुं इन्स्पेस् साहाय्यं प्रदास्यति। बहिराकाशमण्डले निजीयनिक्षेपाणां तथा नूतनाशयानां च प्रोत्साहनार्थं भारतसर्वकारेण गुजरात् राज्ये स्थापितं भवति इन्स्पेस्।

Friday, June 10, 2022

 'ट्रोलिंग्' निरोधः आरब्धः। 

अनन्तपुरी> केरलराज्ये समुद्रस्य गभीरतायां सयन्त्रनौकाद्वारा बृहज्जालानि उपयुज्य मत्स्यबन्धनं गतरात्रावारभ्य निरुद्धम्। जूलाय्मासस्य ३१ दिनाङ्कपर्यन्तमेव निरोधः। किन्तु परम्परागतमत्स्यबन्धनाय निरोधः नास्ति।

 मिताली राजः निवृत्ता। 


नवदिल्ली>  महिलाक्रिक्कट्दलाय भासमानं मुखं सङ्केतं च दत्तवती भारतस्य महिलाक्रिक्कट्दलस्य नायिका मिताली राजः क्रीडायाः सर्वेभ्यः प्रकारेभ्यः निवर्तते इति ट्विट्टर् द्वारा प्रख्यापितवती। 

    १९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।

Thursday, June 9, 2022

 राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।

नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि अनुदिनं वर्धन्ते इत्यतः विमान-यात्रिकेभ्यः मुखावरणम् अनिवार्यम् अकरोत्। निर्देशं दत्वा अपि मुखावरणं धर्तुं विमुखेभ्यः यात्रिकेभ्यः निश्चितकालपर्यन्तं  मार्गे स्थगनं विमानप्रवेशरोधनं च कर्तव्यम् इति व्योमयाननिर्देशकालयेन विमानसंस्थाधिकारिणः आदिष्टाः। एतेभ्यः यात्रिकेभ्यः दण्डशुल्कः दापनीयः इत्यपि निर्देशकालयेन आदिष्टः। मुखावरणधारणे विमुखान् प्रति कठिनप्रक्रमाः स्वीकरणीयाः इति नवदिल्ली उच्च-न्यायालयस्य आदेशानुसारेण भवति व्योमयानमन्त्रालयस्य अयं निर्देशः ।

 भारते प्रतिदिनकोविड्बाधा ७००० अतीता। 

नवदिल्ली> राष्ट्रे ९३ दिनानामनन्तरं प्रतिदिनकोविड्व्यापनं ह्यः ७००० अतीतम्। बुधवासरे प्रभाते समाप्ते २४ होराकाले ५२३३ जनाः नूतनतया कोविड्बाधिताः अभवन्। १. ६७ प्रतिशतमेव प्रतिदिनरोगस्थिरीकरणमानम्। 

    अनेन राष्ट्रे सम्पूर्णे आहत्य कोविड्बाधिताः ४,३१,९०,२८२ जाताः। इदानीं २८,८५७ रोगिणः परिचर्यायां वर्तन्ते।गतदिने सप्त जनाः मृताः। आहत्य ५,२४,१५ जनाः मृत्युवशं प्राप्ताः। आराष्ट्रं १९४. ४३ कोटि प्रत्यौषधमात्राः वितरीताः।

Wednesday, June 8, 2022

 केरले कोविड्प्रकरणानि वर्धन्ते।

अनन्तपुरी> केरलराज्ये कोविड्प्रकरणानि अनुदिनं वर्धन्ते। ह्यः २२३१ जनाः रोगबाधिताः अभवन्। गतसाप्ताहिके प्रतिदिनसंख्या  सहस्रातीता अनुवर्तमाना आसीत्। एरणाकुलं, तिरुवनन्तपुरं, कोट्टयं, तृश्शिवपेरूर् जनपदेषु एव नूतनाः कोविड्बाधिताः अधिकतया दृश्यन्ते। 

  रोगः तीव्रस्वभावरूपः नास्तीति स्वास्थ्यविभागेन निगदितम्। किन्तु मुखावरक-हस्तप्रक्षालनादिकानि कोविडनुशीलनानि पालनीयानीति निर्दिष्टमस्ति।