OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 27, 2022

फ्रान्से राष्ट्रपतिनिर्वाचनम् - मक्रोणस्य उज्वलविजयः। 

पारीस्> फ्रान्सराष्ट्रस्य  राष्ट्रपतिनिर्वाचने एम्मानुवल् मक्रोणः उज्वलविजयं प्राप्तवान्। प्रतियोगिनं मारिन् ले पेन् नामकं विरुध्य ५८.५४% मतदानानि समाहृत्य एव ४४ वयस्कः मक्रोणः द्वितीयवारमपि राष्ट्रपतिपदं प्राप्तवान्। विंशतिसंवत्सरस्यानन्तरं प्रथमतया एव वर्तमानः राष्ट्रपतिः पुनरपि चिन्वते।

 जि - २०  शिखरसम्मेलनाय कोच्ची । 

कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २०  शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते। 

  आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।

Tuesday, April 26, 2022

 ट्विट्टर् संस्था इलोण् मस्कस्य  हस्ते भवेत् ।

कालिफोर्णिय>विश्वप्रिया सन्देशसुविधा इति सुज्ञाता "ट्विट्टर्" धनाढ्येन इलोण् मस्केन स्वीक्रियेत। संस्थायाः सहकारिणां सम्मर्देन विक्रेतुं सन्दर्भः अजायत इत्यस्ति भाषितम्। ४३०० कोटिडोलर् धनम् इलेण् मस्केन वाग्दत्तमासीत्। अतः एव टिट्वर् इत्यस्य सहकारिणः विक्रयणाय सम्मर्दम् आरब्धवन्तः। इलोणस्य वाग्दानं ट्विट्टर् स्वामिनः स्वीकुर्युः।

Monday, April 25, 2022

 ग्रामसभानां बले एव नवभारतस्य समृद्धिः - नरेन्द्रमोदी।

नवदिल्ली> राष्ट्रस्य 'पञ्चायती'सभानां शक्तावेव नवभारतस्य सर्वतोमुखविकासः समृद्धिश्च सन्तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी अभिप्रैतवान्। राष्ट्रिय पञ्चायतीराजदिनोत्सवमनुबन्ध्य ट्विटर माध्यमेनैव प्रधानमन्त्रिणः प्रतिकरणम्। 

  स्वाश्रयभारतं संरचयितुं राष्ट्रेषु ग्रामसभानां प्रबलीकरणाय शपथं कर्तुं सः उद्बोधितवान्।

 भारते कोविड् वर्धते - मुख्यमन्त्रिणां मेलनमायोज्यते। 

नवदिल्ली> राष्ट्रे साप्ताहिकं यावत् कोविड्प्रकरणानि वर्धमानानि दृश्यन्ते इत्यतः साहचर्यावलोकनार्थं प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणां मेलनमायोक्ष्यते। दृश्यश्रव्यमाध्यमद्वारा बुधवासरे मेलनं भविष्यति। 

   केन्द्रस्वास्थ्यसचिवः राजेशभूषणः महामार्या‌ः अधुनातनस्थितिमधिकृत्य आवेदनपत्रम् अवतारयिष्यति। कोविड्नियन्त्रणानां विषये मेलने निर्णयो भविष्यति।

Sunday, April 24, 2022

 प्रधानमन्त्री अद्य जम्मूकाश्मीरं सन्द्रक्ष्यति। 

जम्मू> प्रधानमन्त्री नरेन्द्रमोदी रविवासरे जम्मूकाश्मीरं प्राप्नोति। जम्मूकाश्मीरस्य सविशेषपदं दत्तमानं राजनीतेः ३७० तमानुच्छेदस्य निरासानन्तरं मोदिनः प्रथमं सन्दर्शनं भवत्येतत्। अत एव शक्तः सुरक्षासन्नाहः विधत्तः। 

  राष्ट्रिय पञ्चायत्तीराजदिनमनुबन्ध्य रविवासरे सान्तजनपदस्थे पालिग्रामे आयोज्यमाने सम्मेलने नूतनतया चितान् उपत्रिंशत्सहस्रं ग्रमसभासदस्यान् प्रधानमन्त्री अभिसम्बोधयिष्यति। तथा च पालिग्रामे आयोज्यमानानां २०,०००कोटिरूप्यकाणां परियोजनानामुद्घाटनमपि प्रधानमन्त्री करिष्यति।

 केरले नवम्यां कक्ष्यायां 'SAY' परीक्षा।

अनन्तपुरी> केरलराज्ये अस्मिन् संवत्सरे ये छात्राः वार्षिकपरीक्षां न लिखितवन्तः इत्यतः नवमकक्ष्यातः स्थानोत्तीर्णतां न लब्धवन्तः तेषां कृते 'Save A Year' नामिकां पाठ्यवर्षसंरक्षणपरीक्षाम् आयोजयितुं राज्यस्थेन सामान्यशैक्षिकविभागेन निश्चितम्। मेय् दशमदिनाभ्यन्तरे विद्यालयस्तरे प्रश्नपत्रं सज्जीकृत्य मूल्यनिर्णयं कर्तुं निर्देशः कृतः। 

  कोविड् महामार्याः दुष्प्रभावेण पाद-अर्ध वार्षिक परीक्षाः न सम्पन्नाः। वार्षिक परीक्षामाश्रित्य आसीत् स्थानोत्तीर्णता निश्चिता। कोविड्बाधया ये परीक्षायां न भागं कृतवन्तः तेषामपि सुविधेयं प्रयोजकी भविष्यति। अष्टमकक्ष्यापर्यन्तं सर्वे छात्राः शैक्षिकाधिकारनियमस्य आधारे स्थानोत्तीर्णतामर्हन्ति।

Saturday, April 23, 2022

 भारतेऽपि कोविड् घटना वर्धते। पुनरपि मुखावरणधारणं निर्बन्धितम्।


नवदिल्ली> भारतस्य विभिन्नराज्येषु कोविड् रोगाणुव्यापनं वर्धते इत्यतः भारतसर्वकारेण पुनरपि मुखावणधारणं निर्बन्धितम् अभवत्। नवदिल्याम् मुखावरणधारणे विमुखेभ्यः ५०० रूप्यकाणि दण्डः लभते । रोगप्रतिरोध-प्रक्रमानुसारेण दुरन्तनिवारणायोगेन आयोजिते उपवेशने एव निर्णयः स्वीकृतः। विद्यालयेषु अध्ययनम् अनुवर्तिष्यते।

स्वदेशीयरूपेण निर्मिता ऐ एन् एस् वाग्षीर् नामिका अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत् ।

मुम्बै> भारतेन निर्मिता षष्ठी स्वदेशीया स्कोर्पीन् कक्ष्या अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत्।दक्षिणमुम्बय्यां मसगावे सम्पन्ने कार्यक्रमे प्रतिरोधकार्यदर्शी अजयकुमारः अन्तर्वाहिन्याः प्रथमजलस्यर्शं कृतवान् ।

Friday, April 22, 2022

ओमिक्रोणस्य नूतनविभेदाः स्युः - स्वास्थ्यविशारदाः।

नवदिल्ली> भारते इदानीं वर्धमानस्य कोविड् रोगाणु व्यापनस्य कारणम् , ओमिक्रोणस्य नूतनविभेदाः स्युः इति स्वास्थ्यविशारदाः अभिप्रयन्ति। इतःपर्यन्तम् ओमिक्रोणस्य अष्ट (८) विभेदाः उद्भूताः सन्ति। तेषु अन्यतमः भवति प्रैम् (Prime) । ऐ एल् बि एस् मध्ये ओमिक्रोणस्य विविध-प्रतिरूपाणि अवलोक्यन्ते इति आवेदितम् अस्ति ।

BA.2.12.1 इति विभेदः भवति नवदिल्ल्यां हेतुः। किन्तु चतुर्थेन रोगाणुव्यापनतरङ्गत्वेन घटनेयं न परिणमिष्यति इति एम् सि एम् आर् संस्थायाः पूर्ववैज्ञानिकेन डॉ आर् गङ्गा खेद्खरेण उक्तम्। ओमिक्रोणस्य विभेदाः भारते सन्त्यपि नूतनविभेदाः इतः पर्यन्तं न प्रतिवेदिताः इत्यपि तेनोक्तम्।

Thursday, April 21, 2022

ब्रिट्टनस्य प्रधानमन्त्री अद्य भारतम् आगच्छति। भारत-ब्रिट्टननयतन्त्रचर्चा श्वः।

 नवदिल्ली> रूस् - युक्रैनयोः युद्धे अनुवर्तमाने भारत-ब्रिट्टनीय नयतन्त्रचर्चा ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः अद्य भारतं प्राप्नोति। प्रभाते अहम्मदाबादं प्राप्नुवन् सः सबर्मती आश्रमं सन्द्रक्ष्यति। ततः हालोल् प्रदेशे वर्तमानायाः ब्रिट्टनीयसंस्था जे सि बि इत्यस्याः नूतनसंस्थायाः उद्घाटनं करिष्यति। सायं सः दिल्लीं प्राप्स्यति। 

  श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्पत्स्यमानायां नयतन्त्रचर्चायां रूस् - युक्रैनयुद्धं, रूसतः भारतस्य तैलेन्धनस्य क्रयः, भारत-यू के स्वतन्त्रव्यापारसन्धिः इत्यादीनि प्रकरणानि अन्तर्भवन्ति। प्रधानमन्त्रिरूपेण बोरिस जोण्सणस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।

Wednesday, April 20, 2022

 पाकिस्थाने ३४ अङ्गयुक्तं मन्त्रिमण्डलं शपथमकरोत्। 

इस्लामबादः> पाकिस्थाने आकाङ्क्षायाः विरामं कृत्वा प्रधानमन्त्रिणः षहबास् षरीफस्य नेतृत्वे ३४ अङ्गयुक्ता मन्त्रिसभा कुजवासरे शपथवाचनमकरोत्। ३१ पूर्णाधिकारमन्त्रिणः त्रयः सहमन्त्रिणश्च सन्ति। किन्तु सर्वेभ्यः मन्त्रिभ्यः विभागाः न निर्णीताः। 

   नूतने मन्त्रिमण्डले ५ महिलाः सन्ति। राष्ट्रपतेः अभावे सभानाथः सादिख् सञ्जरानी नूतनमन्त्रिणः शपथवाचनमकारयत्।

Tuesday, April 19, 2022

 नेप्पाले अपि आर्थिकसमस्या ।

काठ्मण्डुः> श्रीलङ्कां पाकिस्थानं चानुगम्य भारतस्य इतरं प्रातिवेशिकराष्ट्रं नेप्पालमपि आर्थिकसमस्याम् अभिमुखीकरोति। राष्ट्रस्य विदेशद्रव्यस्य संरक्षितसञ्चयः सप्तभिर्मासैः १६ प्रतिशतं न्यूनीभूतः। १. १७ लक्षं कोटि नेप्पालरूप्यकाणि अवशिष्टानीति आर्थिकविचक्षणैः परिकल्प्यते। 

  इन्धनमभिव्याप्य प्रायेण सर्वाण्यवश्यवस्तूनि भारतादेव आनयनं कुरुते नेप्पालाय माससप्तकस्य व्ययमेव साध्यते। कोविड्महामारिकारणतः  एव   नेप्पालस्य आर्थिकक्लेशः आरब्धः। विनोदसञ्चारेण लभ्यमानं धनं प्रवासिभिः प्रेषितद्रव्याणि च राष्ट्रस्य मुख्यः आयमार्गः।

लफ्. जनरल् मनोज् पाण्डे भारतस्थलसेनायाः नूतनाध्यक्षः।


नवदिल्ली> भारतस्थलसेनायाः नूतनाध्यक्षः लफ्. जनरल् मनोज् पाण्डे भविष्यति। जनरल् नरवने महोदयः एप्रिल्मासस्य ३० दिनाङ्के निवृत्तः भविष्यति। तस्मिन् स्थाने मनोज् पाण्डे महोदयस्य नियुक्तिः भविष्यति। इदानीं स्थलसेनायाः उपाध्यक्षः भवति पाण्डे महोदयः।

Monday, April 18, 2022

पाक्किस्थानेन कृते व्योमाक्रमणे३६ जनाः हताः। प्रत्याक्रमणं भविष्यति इति अफ्गानिस्थानः।

काबूल्> अफ्गानिस्थानं प्रति पाकिस्थानेन कृते व्योमाक्रमणे शिशुभिः सह ३६ अफ्गानिस्थानीयाः जनाः मृताः इति प्रतिवेदनम्। अफ्गानिस्थाने खोस्त्, कुमार् मण्डलेषु एव पाकिस्थानेन आक्रमणं कृतमिति अन्ताराष्ट्रिय-वार्ताहरैः आवेदितम्। आक्रमणस्य पश्चात् काबूलस्थं पाकिस्थानस्य नयतन्त्रप्रतिनिधिं मन्सूर् अहम्मद् खानम् आहूय तालिबानस्य नेतृभिः प्रतिषेधः प्रकटितः।

Sunday, April 17, 2022

 संस्कृतसंस्कृतिवैभवाख्यान्ताराष्ट्रियं सम्मेनलं समनुष्ठितम्

विश्वप्रसिद्धाया: अक्षरधामसंस्थया: प्रवर्तकस्य प्रमुखस्वामिमहाराजस्य शताब्दिमहोत्सवावसरे स्वस्तिवाचनसंस्थाया: च एकादशवर्षपूर्त्यवसरे दिल्ल्याम् अक्षरधाममन्दिरस्थे प्रमुखस्वामिसभागरे एकं भव्यं संस्कृतसंस्कृतिवैभवाख्यम् अन्ताराष्ट्रियं सारस्वतसम्मेलनं समनुष्ठितम्। यत्र देशविदेशेभ्य: समागतै: संस्कृतमनीषिभिः विद्वद्भिः शोधार्थिभि: साहित्यकारै: संस्कृतानुरागिभि: च संस्कृतसंस्कृत्यो: संवर्धनार्थं परिचर्चापूर्वकं संस्कृतसंरक्षणसंवर्धनं प्रति नैज-नैज-सद्भावना: प्रकटिता:। सारस्वतसम्मेलनं बी. ए. पी. एस्. स्वामिनारायणानुसन्धा

स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।


अहम्मदाबाद्> जनैः आगामिनि पञ्चविंशतिसंवत्सरं यावत् स्वदेशीयोत्पन्नानि उपयुज्यन्ते चेत् राष्ट्रे कर्मराहित्यं न भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना न्यगादीत्। हनूमद्जयन्ति दिने गुजरात्ते मोर्ब्यां १०८ पादमितोन्नतायाः हनूमद्प्रतिमायाः अनाच्छादनं कुर्वन् भाषमाणः आसीत् सः। अस्माकं गृहेषु अस्माकं जनैः निर्मितानि वस्तूनि उपयोक्तव्यानि। विदेशनिर्मितवस्तूनि उपयुज्यते चेत् एतादृश कठिननिर्मणप्रयत्नस्य का आवश्यकता इति वयं न जानीमः। अतः स्वदेशीयोत्पन्नानि क्रेतुं जनान् प्रेरयन्तु इति प्रधानमन्त्रिणा अभ्यर्थितम् ।

भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।

नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।