OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 9, 2022

केरले वृष्टिः १२ तमपर्यन्तमनुवर्तिष्यते। 

अनन्तपुरी> केरले एप्रिल् १२तमदिनाङ्कपर्यन्तं मेघगर्जनैः सह तीव्रवृष्टिः भविष्यतीति केन्द्र-पर्यावरणविभागेन निगदितम्। द्वित्राणि दिनानि यावत् राज्यस्य विविधस्थानेषु वृष्टिः अनुवर्तमाना वर्तते। 

  अद्य सप्तसु दक्षिणजनपदेषु पीतजाग्रता उद्घुष्टा। वंगान्तरालसमुद्रे जातस्य न्यूनमर्दस्य प्रभावेणैव केरले वृष्टिः जाता।

 पाकिस्थाने अद्य अविश्वासप्रस्तावोपरि मतदानप्रक्रिया। 

इस्लामबादः> पाकिस्थानस्य राष्ट्रियसंसदि प्रधानमन्त्रिणम् इम्रानखानं विरुध्य अवतारितस्य अविश्वासप्रस्तावस्योपरि मतदानप्रक्रिया भविष्यति। देशी राष्ट्रियसभां शिथिलयितुं राष्ट्रपतिना आरिफ् आर्विना कृतं प्रक्रमं सर्वोच्चन्यायालयेन निरस्तमासीत्। मतदानप्रक्रिया आवश्यकीति नीतिपीठेन निर्दिष्टमासीत्। 

  मार्च् ८ तमे दिनाङ्गात् आरब्धस्य राजनैतिकानिश्चितत्वस्य अद्य विरामो भविष्यतीति प्रतीक्षते।

 प्रमुखपादकन्दुकक्रीडकः चिबुसोर् दिवङ्गतः।

अब> (नैजीरिया) १९८० संवत्सरकाले कोल्कत्तायाः क्रीडाङ्कणेषु पादकन्दुकप्रेमिणां मनांसि हठात् आकर्षन् विराजमानः नैजीरियायाः पूर्वतन - पादकन्दुकक्रीडकः चिबुसोर् न्वकन्म(५७) दिवङ्गतः। हृदयस्तम्भनमेव मरणकारणम् । अबायां स्वगृहे एव देहवियोगः अभवत् । चिबुसोरस्य सहक्रीडकः एमेक्का एसयुगो इत्याख्येन मरणवर्ता प्रतिवेदिता।

Friday, April 8, 2022

दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्।

-वार्ताहरः वत्स देशराज शर्मा


>संस्कृतभारती,उत्कलप्रान्तस्य बलाङ्गीरजनपदपक्षतः गतदिने सर्वकारीय-महिला-महाविद्यालये दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्। तत्र मुख्यातिथिरूपेण राजेन्द्रविश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः मा.अमरेश्वरनाएकः ,मुख्यवक्तारूपेण संस्कृतभारतीउत्कलप्रान्तस्य प्रान्तसभापतिः मा.आयुष्मन्तषडङ्गी, सारस्वतातिथिरूपेण विद्याभूषणसंस्कृतमहाविद्यालयस्य संस्कृतवि

 केरलेषु कोविड् नियन्त्रणानि प्रत्याहृतानि। मुखावरणधारणं अनुवर्तनीयम्।

तिरुवनन्तपुरम्> केरलराज्ये कोविडस्य अतिव्यापनसन्दर्भे दुरन्त-निवारणनियमानुसारं दापितानि कोविड्नियन्त्रणानि प्रत्याहृतानि। गतद्विसंवत्सराःयावत् दापितानि नियन्त्रणानि प्रत्याहृत्य राज्यसर्वकारेण विज्ञापनं प्रकाशितम्। दुरन्तनिवारण नियमानुसारम् इतःपर्यन्तं दापितानि नियन्त्रणानि प्रत्याहृतानि । किन्तु केन्द्रस्वास्थ्यमन्त्रालयेन दापितान् नियमान् अनुसृत्य मुखावरणधारणं शुचित्वपालनं च अनुवर्तनीयौ।

मूल्यातिवर्धनं - सभाद्वयेऽपि कोलाहलः, सभास्थगनम्। 

नवदिल्ली> इन्धन-उर्वरक-अवश्यवस्तूनां मूल्यातिवर्धनं प्रतिषिध्य संसद्द्वये अपि विपक्षदलानां कोलाहले सभा स्थगिता। मूल्यवर्धनमधिकृत्य चर्चा करणीया इति विपक्षदलीयानामपेक्षा सभाध्यक्षाभ्यां निरस्ता। अतःविपक्षसदस्याः सभाकार्यक्रमान् बहिष्कृतवन्तः।

Thursday, April 7, 2022

 ९९% जनाः मलिनीकृतं वायुं श्वसिति - विश्वस्वास्थ्यसङ्घटनम् । 


>>विश्वस्मिन् प्रतिशतं ९९ जनाः मलिनीकृतं वायुं श्वसिति इति विश्व-स्वास्थ्य-सङ्घटनेन (WHO) उच्चते। अनेन कारणेन सहस्रशः जनाः मृतिवशं गच्छन्ति। आविश्वं मलिनवायुना निभृतं वर्तते इति गणनाम् उद्घाट्य उच्यते। दरिद्रराष्ट्रेषु भवति अधिकं मलिनीकृतमानम् । संवत्सरे 7000000 जनाः मलिनीकरणेन हताः मलिनीकरणाधिक्येन संसूचितेषु ५० नगरेषु ३५ नगराणि भारते एव वर्तन्ते इति २०२० संवत्सरस्य प्रतिवेदने सं सूचितम् अस्ति।

ऐ ऐ टि काण्पूराय १०० कोटिरूप्यकाणि इन्डिगो सहस्थापकेन प्रदत्तानि।

नवदिल्ली> राष्ट्रे काण्पूर् इन्ड्यन् इन्स्टिट्यूट् ओफ् टेक्नोलजि इति विख्याताय प्रमुखशिक्षासंस्थायै १०० कोटि रूप्यकाणि दानं कृत्वा विस्मयपात्रम् अभवत् इन्डिगो वायुमार्गस्य सह स्थापकः राकेष् गाङ्वालः। ऐ ऐ टि काण्पूरस्य पूर्वविद्यार्थी आसीत् गाङ्वालः। ऐ ऐ टि काण्पूरस्य निदेशकेन अभय् करण्डिकरेण विषयमिदं ट्वीट् कृतम् । ऐ ऐ टि स्कूल् ओफ् मेडिक्कल् सयन्स् आन्ट् टेक्नोलजि संस्थायाः विकासाय प्रदान मिदम् उपयोत्स्यति।

 वंगान्तरालसमुद्रे तापः वर्धते। 

कोच्ची> वंगान्तरालसमुद्रे तापः अधिकतया संवर्धते इत्यतः एव चक्रवातावर्तस्य अतिवृष्टेः च कारणमिति गवेषणफलम्। कोच्चीस्थे 'कुसाट् रडार् गवेषणकेन्द्र'स्य  शास्त्रज्ञः डो एम् जि मनोजकुमारः अमुं वृत्तान्तं व्यजिज्ञपत्। 

    मासद्वयाभ्यन्तरे त्रयः चक्रवातावर्ताः जाताः। पर्यावरणव्यतियानेनैव समुद्रे इदमतितापनम्। वंगान्तस्समुद्रे कतिचित्स्थानेषु  २९ - ३० डिग्रीपरिमितमेव तापः। साधारणतापात् ०.५ आरभ्य १डिग्रीपर्यन्तमधिकः भवति। हरितगृहवातकानाम् अमितसान्निध्यमेव भूतलतापवर्धनस्य कारणम्। अस्य वर्धिततापस्य ९३% समुद्रः एव स्वीकरोति। तस्यानन्तरफलमेव चक्रवातावर्ताः मेघगर्जनेन  सह वृष्टिः।

Wednesday, April 6, 2022

 श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति। 

कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात्  ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः। 

  २२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।

Tuesday, April 5, 2022

 श्रीलङ्कायां राजपक्सेप्रशासनेन त्यागपत्रं समर्पितम्। 

कोलम्बो> आर्थिकसंकटेन श्रीलङ्कादेशे जनकीयप्रक्षोभे तीव्रे जाते प्रधानमन्त्री महिन्द राजपक्से इतरे मन्त्रिणश्च त्यागपत्रं समार्पयन्। राजपक्से सर्वकारं विरुध्य जनाः आपत्कालीनव्यवस्थां कर्फ्यूनामकं निरोधं च तृणवत्कृत्य वीथिं सम्प्राप्य प्रतिषेधं प्रकटितवन्तः आसन्। 

   अल्पकालिकरूपेण सर्वदलीयप्रशासनरूपीकरणाय प्रयत्नः आरब्ध इति सूच्यते।

भारते कोविड्रोगिणः अधोसहस्रं प्राप्ताः। 

नवदिल्ली> राष्ट्रे वर्षद्वयानन्तरं प्रथमतया प्रतिदिनकोविड्रोगिणां संख्या सहस्रादधः जाता। गतदिने केवलं ९१३ जनाः रोगबाधिताः अभवन्। 

  १३ रोगिणः ह्यः मृत्युवशं गताः। आहत्य मृत्युसंख्या ५,२१,३५८ अभवत्। १२,५९७ रोगिणः परिचर्यायां वर्तन्ते। 

   रोगिणां संख्या आकुञ्चति इत्यतः मुखावरक-शारीरिकदूरं विहाय सर्वाणि नियन्त्रणानि सर्वकारेण अपाकृतानि आसन्। दिल्ली, महाराष्ट्रं, पश्चिमवंगराज्यैः मुखावरकम् अनपेक्षणीयं कृतमस्ति।

Sunday, April 3, 2022

 ब्रिट्टणे ओमिक्रोण् वि भेदापेक्षया अतिव्यापनक्षमतायुक्तः एक्स् ई नाम नूतनः कोविड्रोगाणुविभेदः दृढीकृतः।

लण्डन्> ब्रिट्टणे नूतनः कोविड्रोगाणुविभेदः दृढीकृतः इति विश्वस्वास्थ्यसंस्था। एक्स् ई इति नाम्ना ख्यातस्य रोगाणुविभेदस्यास्य ओमिक्रोण् नाम विभेदापेक्षया अतिव्यापनक्षमता अस्ति इति विश्वस् वास्थसंस्थया प्रकाशिते प्रतिवेदने सूचितमस्ति। प्राथमिकतलनिरीक्षणे ओमिक्रोणस्य बि ए 2 विभेदापेक्षया दशगुणिता व्यापनक्षमता भवितुं साध्यता अस्ति इति विश्वस्वास्थ्यसंस्था अभिप्रैति।

 श्रीलङ्कायाम् आपत्कालीनशासनव्यवस्था। 

कोलम्बो> तीव्रेणार्थिकप्रतिसन्धिना क्लेशमनुभवत्यां श्रीलङ्कायां जनानां प्रक्षोभं प्रतिरोद्धुं शुक्रवासरस्य अर्धरात्रादारभ्य आराष्ट्रम् आपत्कालीनशासनव्यवस्था विधत्ता। शनिवासरस्य सायं षड्वादनतः ३६ होरात्मकं 'कर्फ्यू'नामकं प्रवर्तननिरोधनं च विहितम्। राष्ट्रपतेः गोताबय राजपक्सेवर्यस्य गृहस्य पुरतः गतदिने संवृत्तः प्रतिषेधः अक्रमासक्तः अभवदित्यनेन हेतुना एव आपत्कालिका व्यवस्था विहिता। 

   प्रत्युत अद्य राष्ट्रे सर्वत्र 'अरबवसन्त' प्रक्षोभसदृशानि प्रतिषेधप्रवर्तनानि आयोजयितुं आह्वानं कृतम्। अनेनैव कारणेनैव सोमवासरे प्रभातपर्यन्तं  कर्फ्यू विहितम्। 

  कोलम्बोमध्ये राष्ट्रस्य विविधस्थानेषु च सैनिकबलं विन्यस्तम्। तन्त्रप्रधानानि स्थानानि  सुरक्षया प्रबलीकृतानि।

बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च

नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं

Saturday, April 2, 2022

 शतदिनाभ्यन्तरे अयुतं जनानां सर्वकारोद्योगं दातुम् उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशः। 


लक्नौ> आगामिनि शतदिनाभ्यन्तरे राज्ये अयुताघिकान् युवकान् सर्वकार सेवायै नियोक्तुम् उतरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन निर्देशो दत्तः। युवकेभ्यः सर्वकारोद्योगः दातुं सर्वकारः प्रतिज्ञाबद्धः इति सः अवोचत्। तदर्थं सर्वाभ्यः सेवनचयनसमितिभ्यः सर्वकारेण निर्देशो दत्तः इति योगी आदित्यनाथेन ट्वीट् कृतम्।

Friday, April 1, 2022

 महाराष्ट्रे मुखावरकं निवार्यते।

मुम्बई> महाराष्ट्रे मुखावरणधारणमभिव्याप्य सर्वाणि कोविड् नियन्त्रणानि दूरीकृतानि। गतदिने मन्त्रिमण्डलस्य उपवेशानन्तरं मुख्यमन्त्रिणा उद्धव ताक्करे वर्येणैव निर्णयाः प्रख्यापिताः। 

  मरात्तीयानां नववत्सरदिनात् एप्रिल् द्वितीयदिनाङ्कतः एतानि लाघवानि प्रवृत्तिपथमागमिष्यन्ति। वर्षद्वयानन्तरमेव राज्ये कोविड् नियन्त्रणानि अपनीयन्ते।

Wednesday, March 30, 2022

 युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।

कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्। 

  'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।