OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 28, 2022

 युक्रैनात् ६७० भारतीयाः प्रतिनिवृत्ताः। 

नवदिल्ली> आकाङ्क्षायाः आशङ्कायाश्च होराः अतीत्य युक्रैनात् ६७० भारतीयाः स्वदेशम् आनीतवन्तः। हंगरी, रुमानिया देशाभ्यां त्रीणि विमानानि रविवासरे दिल्लीं प्राप्तानि। सर्वे यात्रिकाः युक्रैने चिकित्साशास्त्रछात्राः सन्ति। उत्तरप्रदेश‌ः, हरियानं, केरलं, तेलुङ्कानम् इत्यादिभ्यः विविधेभ्यः राज्येभ्यः अध्येतारः एव ह्यः आगतवन्तः।

उत्तरप्रदेशे ५३. ९३% मतदानम्। 

लख्नौ> उत्तरप्रदेशे ६१ विधानसभामण्डलेषु ह्यः सम्पन्ने पञ्चमचरणविधानसभानिर्वाचने ५३. ९३% मतदानम् अङ्कितम्। मतदानप्रक्रिया सामान्यतया शान्तिपूर्णमासीत्। 

  निर्वाचनस्य अन्तिमं चरणद्वयं मार्च् ३, ४ दिनाङ्कयोः भविष्यति। फलप्रख्यापनं दशमदिनाङ्के भविष्यति।

Sunday, February 27, 2022

 युक्रैने युद्धः तीव्रः - आत्मसमर्पणविमुखतया राजधानी । 

कीव्> दिनत्रयं यावत् युक्रैने रूसेन अनुवर्तमानः युद्धः तीव्रः अभवत्। रूससेनया कृते अग्निक्षेपण्याक्रमणे बहूनि भवनयूथानि विशीर्णानि। १९८ नागरिकाः हता‌ः। ३३ बालकान् समेत्य १,११५ जनाः व्रणिताः। 

   कीव् नामिकां राजनगरीम् अभिभावयितुं रष्येण यावच्छक्यं प्रायतत तथापि स्वयं र ष्याधिपत्यम् अङ्गीकर्तुं युक्रैनः इतः एतावत्पर्यन्तं न सन्नद्धः भवति। ते यावच्छक्यं प्रतिरोधं कुर्वन्ति। 

  जनाः गुप्तिषु ('बङ्कर्')  अन्तर्भौमस्थानेषु अभयं प्राप्ताः सन्ति। किन्तु कीव् नगरात् सपादलक्षं जनाः पलायिताः इति वार्ताहरैः सूचितम्।

 उत्तरप्रदेशे अद्य पञ्चमचरणं निर्वाचनम्।

लख्नौ> उत्तरप्रदेशे विधानसभानिर्वाचनस्य पञ्चमसोपानम् आरब्धम्। १२ जनपदानां ६१ विधानसभा स्थानेभ्यः ६९२ स्थानाशिनः स्पर्धन्ते। २. २४ मतदायकाः सन्ति। 

  कौशाम्बी जनपदस्थे सिरात्तुमण्डले उपमुख्यमन्त्री केशवप्रसादमौर्यः, अलहबादे सिद्धार्थनाथसिंहः, प्रतापगढे राजेन्द्रसिंहः, मङ्कापुरे रमापतिशास्त्री इत्येते चरणेSस्मिन् जनहिताकांक्षिणः प्रमुखाः भवन्ति। 

  परं सोपानद्वयमवशिष्यते। तत् मार्च् ३, ७ दिनाङ्कयोः विधास्यति।

Saturday, February 26, 2022

 युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान्  अपलपितुं प्रकाशितं यु एन् अभिमतपत्रं रष्येण निरोधाधिकारेण निराकृतम्। भारतं चीनः च अभिमतपत्रस्य प्रकाशनात् निस्सङ्गतया प्रतिनिवृत्तौ।

युनैट्टड् नेषन्स्> युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं तथा युद्धस्थगनं प्रवर्तयितुं यु एन् रक्षासमित्यां प्रकाशितम् अभिमतपत्रं रष्येण निरोधाधिकारेण (veto) निराकृतम्। भारतेन चीनेन च निसङ्गता अवलम्बिता। युक्रैन् राष्ट्रस्य आक्रमणान् शक्तियुक्तम् अपलपितुं तथा रष्यस्य सेनाम् आपत्कालीनतया प्रतिनिवर्तयितुं च आह्वानमेव अभिमतपत्रे उद्घोषितम्।

वर्षासमेतं करकवर्षः। नवदिल्ल्यां जनमनासु कौतुकमावहत् मनोहरदृश्यम्।

नवदिल्ली> दिल्लीनगरे सर्वत्र वर्षासमेतं  करकपातः कौतुकमजनयत्। शुक्रवासरे रात्रौ एव नगरे सर्वत्र अतिवृष्ट्या सह बृहद्रूपेण करकपातः अपि सञ्जातः। वातावरणमन्त्रालयस्य प्रतिवेदनमनुसृत्य नवदिल्ल्यां शुक्रवासरे उन्नततापमानम्२७.९°c आसीत्। न्यूनतापमानं१२.५°c इति रेखाङ्कितम्।

संयुक्तराष्ट्रसभायां भारतस्य आश्रयं प्रतीक्षते इति रष्यः। सैनिकप्रक्रमाः चीनेन अनुकूलिताः।

युक्रैन्> रष्यस्य सैनिकप्रक्रमेषु संयुक्तराष्ट्रसभायां निर्णायकम् अभिमतपत्रम् अवतारयितुम् भारतेन सन्नद्धे सति रक्षासमित्यां भारतस्य सहकारित्वं प्रतिक्षते इति रष्येण निगदितम्। युक्रैने अधुनातनासु अवस्थासु नीतान् कारणान् अधिकृत्य भारतस्य अतिदृढा धारणा अस्ति तथा राष्ट्रद्वयोः मध्ये प्रत्येकं नयतन्त्रपरं बन्धं पुरस्कृत्य भारतस्य पूर्णसहकारित्वं प्रतीक्षते इति रष्यस्य प्रतिनिधिस्थाने वर्तमानेन रोमन् बाबुष्कीनेन प्रोक्तम्।

Thursday, February 24, 2022

 युक्रैने रूसस्य आक्रमणमारब्धम्; शताधिकाः हता‌ः। 


मोस्को> युक्रैन-रूससंघर्षः तस्य परमकाष्ठां प्राप्तवान्। युक्रेनस्योपरि रूसराष्ट्रेण व्योमाक्रमणमारब्धम्। सैनिकाः स्थलमार्गेण चेर्णोबिल् नगरमुपयाति। युद्धापनयनाय अमेरिका, ब्रिट्टनादिभिः राष्ट्रैः कृताः सर्वे प्रयत्नाः विफलाः जाताः। 

  गुरुवासरस्य प्रभाते एव युद्धः आरब्धः। इतःपर्यन्तं शताधिकाः जनाः हताः। तेषु ४० युक्रेनसैनिकाः उपविंशति नागरिकाश्च अन्तर्भवन्ति। ५० रूस् सैनिकाः अपि व्यापादिताः इति युक्रनेन च निगदितम्। २०३ आक्रमणानि स्वेन कृतानीति रूसेन निगदितम्।

Tuesday, February 22, 2022

 के पि ए सी ललिता दिवंगता। 

कोच्चि> विख्याता मलयालचलच्चित्राभिनेत्री के पि ए सी ललिता ह्यः रात्रौ तृप्पूणित्तुरायां दिवंगता। ७४ वयस्का केरल संगीतनाटक अक्कादमी संस्थायाः अध्यक्षपदं अलङ्कुवर्वन्ती आसीत्। 

  १९६९ तमे संवत्सरे मलयालचलनचित्रमण्डलं प्रविष्टा सा ५२ संवत्सरान्तरेषु विविधासु भाषासु ५०० अधिकेषु चलच्चित्रेषु स्वाभिनयपाटवं प्रदर्शितवती। ततः पूर्वं केरलेषु विविधासु नाटकसमितिषु प्रवर्तितवती सा तत्रापि नाट्यप्रतिभां प्रदर्शितवती।  द्विवारं राष्ट्रियपुरस्कारेण समादृता। कैरल्याः निदेशकवरिष्ठः भरतः आसीत् तस्याः भर्ता। चलच्चित्रनिदेशकः नटश्च सिद्धार्थभरतः पुत्रः भवति। श्रीक्कुट्टी नामिका पुत्री अपि विद्यते।

 केरलेषु विद्यालयाः पूर्णतया उद्घाटिताः। 

कोच्ची> केरले विद्यालयेषु प्रथमकक्ष्यातः आरभ्य सर्वासु कक्ष्यासु सायं यावत् सोमवासरादारभ्य पूर्णोपस्थितित्वेन अध्ययनं विहितम्। पूर्वं १०,११,१२ इत्येताभ्यः कयक्ष्याभ्यः मात्रम आसीत् अपराह्णीयम् अध्ययनम्। १ आरभ्य ९ पर्यन्तं कक्ष्यासु मध्याह्नं यावत् विभागशः कक्ष्याः संवृत्ताः आसन्। 

  ह्यः ८२. ७७% छात्राणामुपस्थिति आसीदिति शिक्षामन्त्रालयेनोक्तम्। राज्यसर्वकारस्य कोविडनुशासनं परिपाल्य एव कक्ष्याः अनुवर्तन्ते।

 उत्तरप्रदेशे चतुर्थचरणनिर्वाचनं श्वः। 

नवदिल्ली> उत्तरप्रदेशे विधानसभानिर्वाचनस्य चतुर्थचरणं बुधवासरे सम्पत्स्यति। सघोषप्रचारणं सोमवासरे समाप्तम्। 

  ९ जनपदेषु ५९ स्थानेभ्यः ६२४ स्थानाशिनः स्पर्धावेदिकायां सन्ति। कृषकाणां प्रक्षोभवेलायां केन्द्रमन्त्रिणः अजय मिश्रस्य पुत्रस्य कार् यानघट्टनेन चत्वारः कृषकाः हताः इत्यनेन प्रकरणेन  सर्वदेशश्रद्धां प्राप्तं लखिंपुरमण्डलम् अपि श्वस्तनीये निर्वाचनमण्डले अन्तर्भवति।

Monday, February 21, 2022

 विधानसभानिर्वाचनं - उत्तरप्रदेशे ६१. ०२%, पञ्चाबे ७०% ।

नवदिल्ली> राष्ट्रे अनुवर्तमानायाः विधानसभानिर्वाचनपरम्परायाः तृतीयचरणे ह्यः उत्तरप्रदेशे ६१. ०२% मतदायकाः स्वाभिमतमङ्कितवन्तः। उत्तरप्रदेशनिर्वाचनस्य तृतीयचरणत्वेन १६ जनपदेषु ५९ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। २. १६ कोटि जनैः मतदानं विनियुक्तम्। 

  पञ्चाबराज्ये आहत्य विद्यमानेषु ११७ मण्डलेषु एकेनैव चरणेन सम्पन्ने निर्वाचने ७०% जनाः स्वाभिमतमङ्कितवन्तः।

Sunday, February 20, 2022

 युक्रैने रष्यस्यआक्रमणं यस्यकस्यापि क्षणे भवेत् इति जो बैडनः। विश्वं सर्वं आशङ्कायाम्।

मोस्को> युक्रैनम् आलक्ष्य रष्यस्य सैनिकपदक्षेपः यस्मिन् कस्मिन् वापि क्षणे  भवेत् इति प्रतिवेदनानि एव बहिरागच्छन्ति। शनिवासरे रविवासरे च राष्ट्रपतेः व्लाडिमिर् पुटिनस्य नेतृत्वे रष्यस्य सैन्यानि सैनिकाभ्यासान् कृतवन्तः। आगामिनि दिनेषु सैनिकाभ्यासाः अनुवर्तिष्यन्ते इति पूर्वसूचना अपि दत्ता अस्ति। बलारसदेशे रष्यस्य ३० सेनायूथानि आक्रमणाय सुसज्जानि भूत्वा समवेतानि इति नाट्टोसंस्थया रविवासरे निगदितम् आसीत्।

Saturday, February 19, 2022

 युक्रैन् सीमनि रष्येण युद्धविमानानि विन्यस्थानि। 

यु


क्रेन् देशस्य सोमनि रष्येण आधुनिकयुद्ध विमानानि विन्यस्थानि इति उपग्रहचित्राणि सूचयन्ति । मक्सार् संस्थया प्रकाशितात् चित्रात् पञ्चप्रदेशेषु विमानानां सान्निद्ध्यमस्ति इति सूचना उपलभ्यते । सीमनि कदाचित् युद्धं भविष्यति इति अमेरिकेन उक्तम् ।

Friday, February 18, 2022

 रूस् सेना न निवर्तितेति यू एस् ; ७००० सैनिकाः अपि युक्रेन सीम्नि। 

वाषिङ्टण्> युक्रेनसीमाप्रदेशात् कञ्चन सैन्यविभागं व्यनिवर्तत इति रूसस्य वादः अमेरिक्कया निरस्तः। किञ्च सप्तसहस्रं सैनिकाः रूसेन अधिकतया विन्यस्ताः इति यू एस् राष्ट्रेण निगदितम्। 

  रूस् सैनिकानां विनिवर्तनविषयः न दृढीकृतः इति युक्रेनेणापि उक्तम्। परन्तु निवर्तनमनुवर्तते, पूर्तीकर्तुं काल‌ः अपेक्षित इति रूसेन पुनरुक्तम्। सीमायां १. ३लक्षं रूसीय सैनिकाः वर्तन्ते। युक्रेनसीमायाः ६ कि मी दूरे बलारसनद्यां सेतुनिर्माणस्य उपग्रहचित्राणि बहिरागतानि।

उत्तरप्रदेशे विवाहकार्यक्रमान्तरे कूपं पतित्वा १३ मरणानि। 

कुशिनगरम्> उत्तरप्रदेशस्थे कुशिनगरे विवाहकार्यक्रमे सम्पद्यमाने महिलाः बालिकाः समेत्य १३ जनाः कूपं पतित्वा मृत्युवशं गताः। नौरांगिया टोला नामके ग्रामे इयं दुर्घटना जाता। १५ तः अरभ्य- ३५ वयस्कानां मध्ये एव प्रायः मृताः वर्तन्ते। 

  बुधवासरे 'हल्दी'नामक विवाहपूर्वोत्सवे सम्पन्ने कूपस्य उपरि स्थापितं संरक्षणजालं प्रभञ्ज्य तदुपरि स्थिताः जनाः कूपान्तरं पतिताः इति जनपदन्यायाधिपः एस् राजलिङ्गम् उक्तवान्। मृतानां परिवारेभ्यः ४ लक्षं रूप्यकक्रमेण दास्यतीति अधिकारिभिरुक्तम्।

Thursday, February 17, 2022

 केरले विधानसभामेलनं श्वः आरभ्य। 

अनन्तपुरी> १५ तमकेरलविधानसभायाः चतुर्थं सम्मेलनं राज्यपालस्य आरिफ् मुहम्मद खानस्य नयप्रख्यापनेन शुक्रवासरे आरभते। चरणद्वयात्मकमिदं मेलनं मार्च् २३तमे दिनाङ्के समाप्तिं प्राप्स्यति। मार्च् ११तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्री बालगोपालः अवतारयिष्यति। 

  सम्मेलनस्य प्रथमचरणं १८ दिनाङ्कादारभ्य २४ पर्यन्तमस्ति। २५ - मार्च् १० पर्यन्तं विरामः विधत्तः। ११ तमे आयव्ययपत्रावतरणेन द्वितीयसोपानमारप्स्यते। 

   सम्मेलनकालः विधानसभायां बहुभिः  तर्कवितर्कैः विपक्षदलप्रक्षोभैश्च प्रक्षुब्धः भविष्यतीति राजनैतिकनिरीक्षकै‌ः प्रकल्प्यते।

 युक्रैन् सीमायाः स्वसेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्।

मोस्को> युक्रेन् सीमानिकटे क्रैमियादेशात् सैनिकशक्तिप्रदर्शनानां विरामं कृत्वा सेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्। युक्रैन् सीमायाः सैनिकान् स्वशिबिरं प्रत्यानेतुमारब्धम् इति गतदिने रष्येण ख्यापितमासीत्। तत्पश्चात् एव नूतनपदक्षेपः। दक्षिणसेनायाः जनपदविभागाः तेषां तन्त्रपराणि सैनिकशक्तिप्रदर्शनानि पूर्तीकृत्य पूर्वविन्यस्तशिबिरेषु प्रतिनिवर्तमानाः सन्ति इति रष्यस्य प्रतिरोधमन्त्रालयेन तेषां प्रतिवेदने सूचितम् अस्ति।