OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 20, 2022

 युक्रैने रष्यस्यआक्रमणं यस्यकस्यापि क्षणे भवेत् इति जो बैडनः। विश्वं सर्वं आशङ्कायाम्।

मोस्को> युक्रैनम् आलक्ष्य रष्यस्य सैनिकपदक्षेपः यस्मिन् कस्मिन् वापि क्षणे  भवेत् इति प्रतिवेदनानि एव बहिरागच्छन्ति। शनिवासरे रविवासरे च राष्ट्रपतेः व्लाडिमिर् पुटिनस्य नेतृत्वे रष्यस्य सैन्यानि सैनिकाभ्यासान् कृतवन्तः। आगामिनि दिनेषु सैनिकाभ्यासाः अनुवर्तिष्यन्ते इति पूर्वसूचना अपि दत्ता अस्ति। बलारसदेशे रष्यस्य ३० सेनायूथानि आक्रमणाय सुसज्जानि भूत्वा समवेतानि इति नाट्टोसंस्थया रविवासरे निगदितम् आसीत्।

Saturday, February 19, 2022

 युक्रैन् सीमनि रष्येण युद्धविमानानि विन्यस्थानि। 

यु


क्रेन् देशस्य सोमनि रष्येण आधुनिकयुद्ध विमानानि विन्यस्थानि इति उपग्रहचित्राणि सूचयन्ति । मक्सार् संस्थया प्रकाशितात् चित्रात् पञ्चप्रदेशेषु विमानानां सान्निद्ध्यमस्ति इति सूचना उपलभ्यते । सीमनि कदाचित् युद्धं भविष्यति इति अमेरिकेन उक्तम् ।

Friday, February 18, 2022

 रूस् सेना न निवर्तितेति यू एस् ; ७००० सैनिकाः अपि युक्रेन सीम्नि। 

वाषिङ्टण्> युक्रेनसीमाप्रदेशात् कञ्चन सैन्यविभागं व्यनिवर्तत इति रूसस्य वादः अमेरिक्कया निरस्तः। किञ्च सप्तसहस्रं सैनिकाः रूसेन अधिकतया विन्यस्ताः इति यू एस् राष्ट्रेण निगदितम्। 

  रूस् सैनिकानां विनिवर्तनविषयः न दृढीकृतः इति युक्रेनेणापि उक्तम्। परन्तु निवर्तनमनुवर्तते, पूर्तीकर्तुं काल‌ः अपेक्षित इति रूसेन पुनरुक्तम्। सीमायां १. ३लक्षं रूसीय सैनिकाः वर्तन्ते। युक्रेनसीमायाः ६ कि मी दूरे बलारसनद्यां सेतुनिर्माणस्य उपग्रहचित्राणि बहिरागतानि।

उत्तरप्रदेशे विवाहकार्यक्रमान्तरे कूपं पतित्वा १३ मरणानि। 

कुशिनगरम्> उत्तरप्रदेशस्थे कुशिनगरे विवाहकार्यक्रमे सम्पद्यमाने महिलाः बालिकाः समेत्य १३ जनाः कूपं पतित्वा मृत्युवशं गताः। नौरांगिया टोला नामके ग्रामे इयं दुर्घटना जाता। १५ तः अरभ्य- ३५ वयस्कानां मध्ये एव प्रायः मृताः वर्तन्ते। 

  बुधवासरे 'हल्दी'नामक विवाहपूर्वोत्सवे सम्पन्ने कूपस्य उपरि स्थापितं संरक्षणजालं प्रभञ्ज्य तदुपरि स्थिताः जनाः कूपान्तरं पतिताः इति जनपदन्यायाधिपः एस् राजलिङ्गम् उक्तवान्। मृतानां परिवारेभ्यः ४ लक्षं रूप्यकक्रमेण दास्यतीति अधिकारिभिरुक्तम्।

Thursday, February 17, 2022

 केरले विधानसभामेलनं श्वः आरभ्य। 

अनन्तपुरी> १५ तमकेरलविधानसभायाः चतुर्थं सम्मेलनं राज्यपालस्य आरिफ् मुहम्मद खानस्य नयप्रख्यापनेन शुक्रवासरे आरभते। चरणद्वयात्मकमिदं मेलनं मार्च् २३तमे दिनाङ्के समाप्तिं प्राप्स्यति। मार्च् ११तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्री बालगोपालः अवतारयिष्यति। 

  सम्मेलनस्य प्रथमचरणं १८ दिनाङ्कादारभ्य २४ पर्यन्तमस्ति। २५ - मार्च् १० पर्यन्तं विरामः विधत्तः। ११ तमे आयव्ययपत्रावतरणेन द्वितीयसोपानमारप्स्यते। 

   सम्मेलनकालः विधानसभायां बहुभिः  तर्कवितर्कैः विपक्षदलप्रक्षोभैश्च प्रक्षुब्धः भविष्यतीति राजनैतिकनिरीक्षकै‌ः प्रकल्प्यते।

 युक्रैन् सीमायाः स्वसेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्।

मोस्को> युक्रेन् सीमानिकटे क्रैमियादेशात् सैनिकशक्तिप्रदर्शनानां विरामं कृत्वा सेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्। युक्रैन् सीमायाः सैनिकान् स्वशिबिरं प्रत्यानेतुमारब्धम् इति गतदिने रष्येण ख्यापितमासीत्। तत्पश्चात् एव नूतनपदक्षेपः। दक्षिणसेनायाः जनपदविभागाः तेषां तन्त्रपराणि सैनिकशक्तिप्रदर्शनानि पूर्तीकृत्य पूर्वविन्यस्तशिबिरेषु प्रतिनिवर्तमानाः सन्ति इति रष्यस्य प्रतिरोधमन्त्रालयेन तेषां प्रतिवेदने सूचितम् अस्ति।

Wednesday, February 16, 2022

 युद्धभीषा - भारतीयाः तात्कालिकतया युक्रैन् देशात् स्वदेशं प्रत्यागच्छेयुः इति निर्देशः।

किव्> युद्धभीषा अनुवर्तमाने सन्दर्भे अस्मात् युक्रैन्देशात् तात्कालिकतया स्वराष्ट्रं प्रत्यागन्तुं युक्रैन् देशस्थेन भारतीयदूतावासेन निर्देशो दत्तः। युक्रैने अधिनिवेशनं कर्तुं रष्यः पूर्वसज्जीकरणं करोति इति यु एस् राष्ट्रस्य निरन्तरपूर्वसूचनायाः पश्चात् एव अयं प्रक्रमः। तत्रत्याम् अनिश्चितावस्थां परिगणय्य भारतीयेम्यः विशिष्य छात्रेभ्यः वासाय अनिवार्या आवश्यकता नास्ति चेत् युक्रैन् देशं परित्यज्य तात्कालिकतया स्वदेशं प्रत्यागन्तुं निर्देशो दत्तः।

 भारते कोविड्रोगिणाः प्रतिदिनसंख्या ३०,००० तः अधो जाता। 

नवदिल्ली> मङ्गलवासरस्य प्रभाते समाप्ते अहोरात्रे भारते २७,४०९ जनाः नूतनतया कोविड्बाधिताः अभवन्। ४४ दिनानामनन्तरं प्रथममेव रोगिसंख्या ३०,००० तः अधो प्राप्नोति। रोगस्थिरीकरणमानं २. २३% अस्ति। 

   ४,२३,१२७ जनाः परिचर्यायां वर्तन्ते। गतदिने ८२,८१७ जनाः  स्वस्थीभूताः जाताः। ३४७ मरणानि अभवन्। आहत्य मरणानि ५,०९,३५८। राष्ट्रे अशेषे १७३. ४२ कोटि प्रत्यौषधमात्राः वितरीताः।

Tuesday, February 15, 2022

 युक्रैन् - नयतन्त्रपरिहारः साध्यः इति रूस्।

मोस्को> युक्रैनप्रकरणे नयतन्त्ररूपेण परिहारस्य साध्यता पुनः अवशिष्यते इति रूस् राष्ट्रेण निगदितम्। सैनिकपरिशीलनेषु कानिचन स्थगयितुमुद्दिश्यते इति विदेशकार्यमन्त्रिणा सेर्जि लव् रोव इत्यनेनोक्तम्। 

  'नाटो' मध्ये अङ्गत्वं स्वकीयसुरक्षार्थं मुख्यमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलनस्कि इत्येषः उक्तवान्। जर्मनी राष्ट्रस्य चान्सलर् पदस्थेन ओलाफ् षोल्स् इत्यनेन सह कृते पत्रकारमेलने भाषमाणः आसीदयम्।

 निर्वाचनं शान्तिपूर्णम्। 

गोवा - ७५.२९%, यू पि- ६०. ४४%, उत्तरखण्डः - ६२.०५%। 

गोवा, उत्तरप्रदेशः, उत्तरखण्डः इत्येतेषु राज्येषु गतदिनस्य मतदानप्रक्रिया शान्तिपूर्णेन सम्पन्ना। उत्तरप्रदेशे ५५ मण्डलेषु द्वितीयचरणरूपेण, गोवा उत्तरखण्डराज्ययोः सर्वेषु मण्डलेषु च निर्वाचनं सम्पन्नम्। 

  किन्तु गोवा उत्तराखण्ड मण्डलद्वयेऽपि मतदानप्रतिशतता गतनिर्वाचनमपेक्ष्य न्यूना अभवत् इति दृश्यते।

Monday, February 14, 2022

विधानसभानिर्वाचनं - अद्य  गोवा, उत्तराखण्डः, उत्तरप्रदेशः। 

नवदिल्ली> गोवा, उत्तरखण्डः, उत्तरप्रदेशः इत्येतेषु राज्येषु सम्मतिदायकाः अद्य तेषां मतं प्रकाशयन्ति। उत्तरप्रदेशे जनहितस्य द्वितीयसोपानमेव अद्य प्रचलति। ९ जनपदेषु ५५ सभीयस्थानानां प्रत्याशिनां कृते मतदानं भविष्यति। 

   गोवायां ४० आसनेषु ३०१ स्थानाशिनः जनहितं कांक्षन्ते। आहत्य मण्डलेषु अद्यैव मतदानं भविष्यति। 

  उत्तरखण्डस्य आहत्य ७० मण्डलेषु अद्य निर्वाचनं प्रचलति। तत्र ६३६ स्थानाशिनः जनविधिकांक्षिणः वर्तन्ते। ८१. ७२लक्षं मतदायकाः सन्ति।

 भारतं चीनात् भीषामभिमुखीकरोतीति अमेरिक्का।

वाषिङ्टण्> भारतचीनयोः सीमामण्डले पूर्वलडाक् नामके स्थाने भारतं चीनात् भीषाम् अभिमुखीकरोतीति अमेरिक्कया बहिर्नीते 'इन्डो पसफिक्'आवेदनपत्रे परामृशति। जो बैडनस्य राष्ट्पतिपदप्राप्त्यनन्तरं प्रथमतया बहिर्नीतं 'इन्डो पसफिक्'आवेदनपत्रमेतत्। 

  चीनस्य कृत्यानि भारताय शक्तमभिग्रहं प्रददति। लडाक् मण्डले चीनेन क्रियमाणेन आर्थिक - सैनिक- नयतन्त्रशक्तिसम्पादनेन विश्वस्मिन् अतिशक्तं भवितुमुद्यममेव चीनेन  क्रियते इति आवेदनपत्रे सूचितम्।

Sunday, February 13, 2022

 तमिलनाटे कोविडस्य तृतीयं व्यापनं समाप्तमिति सर्वकारः। 

चेन्नै> तमिलनाट्राज्ये कोविड्रोगस्य तृतीयं व्यापनं समाप्तमिति सर्वकारस्य मूल्यनिर्णयः। ओमिक्रोणप्रभेदस्य व्यापनस्य शमनमभवदिति स्वास्थ्यमन्त्रिणा एं सुब्रह्मण्येनोक्तम्। परन्तु जाग्रत्ताप्रक्षेपाः अनुवर्तिष्यन्ते। वाक्सिनप्रदानकार्यक्रमाः अपि पूर्वाधिकमुत्तमरीत्या एव अनुवर्तिष्यन्ते। 

  कोविड्रोगिणां प्रतिदिनसंख्या ३०,००० इत्यस्मिन् स्थाने ३,००० अभवत्। टि पि आर् मानं तु इदानीं त्रि प्रतिशतं वर्तते। पूर्वं २० आसीदेषा संख्या।

 राहुल बजाजः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा 'बजाज्' इति उद्योगसंस्थायाः भूतपूर्व अध्यक्षः राहुलबजाजः [८३] दिवंगतः। शनिवासरे अपराह्ने २. ३० वादने पूणैस्थे रूबि हाल् क्लिनिक् आतुरालये आसीत् तस्यान्त्यः। 

  १९६५ तमे वर्षे बजाज् संरम्भकसंघस्य अध्यक्ष्यपदं प्राप्तवान् राहुलः १९६८ तमे 'बजाज् ओटो' इत्यस्य सि ई ओ पदं , १९७२ तमे निदेशकमुख्यस्थानं च स्वीकृतवान्। तदनन्तरं चेतक् इति कृतनामधेयायाः द्विचक्रिकायाः निर्माणविपणनेन राष्ट्रस्य सामान्यजनेभ्यः सः प्रियोद्योग प्रदायी अभवत् 

  बजाज् ओटो संघस्य निदेशमुख्यः राजीव बजाजः, बजाज् फिन्सेर्व् इत्यस्य निदेशकप्रमुखः सञ्जीव बजाज, सुनैना केज्रिवाल् इत्येते तस्य अपत्यानि भवन्ति।

अचिरादेव युक्रैनं रूस् आक्रमिष्यतीति अमेरिक्का; वृथा भीतिं न जनयेदिति रूस्।

वाषिङ्टण्> अविलम्बेनैव रूस् राष्ट्रं युक्रैनं आक्रमिष्यतीति अमेरिक्कायाः पुनरुक्तिः। विमानेन बोम्बवर्षं कुर्वन्नेव रूसस्य आक्रमणमिति अमेरिक्कायाः पूर्वसूचना। किन्तु वृथा जनेषु भीतिं मा जनयेदिति रूस् राष्ट्रेण प्रत्युक्तम्। 

  युक्रैनस्य सीमासु रूसेन लक्षाधिकाः सैनिकाः विन्यस्ताः अपि अधिनिवेशमधिकृत्य आरोपणानि प्रारम्भे एव निरस्यते रूसेन। युद्धभीतेः आधारे रूस् राष्ट्रपतिना व्लादिमिर पुतिनेन सह यू एस् राष्ट्रपतिः जो बैडनः गतदिने ५० मिनिट्समयं यावत् दूरवाण्या संभाषणं कृतवान्।

Saturday, February 12, 2022

उदग्रयन्त्रस्य देशान्तरादानयनं भारतेन निरुद्धम्। केचन समाश्वासाः च प्रख्यापिताः।


उदग्रयन्त्रस्य देशान्तरादानयने भारतेन नियन्त्रणमानीतम्। युगपत् स्वदेशीयानाम् उदग्रयन्त्राणां निर्माणं प्रोत्साहयितुं केचन समाश्वासाः च सर्वकारेण ख्यापिताः। विकासः, प्रतिरोधः, सुरक्षा आवश्यानि इत्यादिभ्यः उदग्रयन्त्राणां देशान्तरादानयनं न निषिद्धम्। किन्तु एवं देशान्तरादानयनाय अनुमतिः आवश्यकी। उदग्रयन्त्रस्य भागाः विदेशादानयनाय विशेषानुमतिः न आवश्यकी इति मन्त्रालयेन विशदीचकार। विदेशीयोदग्रयन्त्रस्य निरोधनं संबन्ध्य ख्यापनं व्यवसाय -वाणिज्यमन्त्रालयस्य अधीने वर्तमानया सामान्य- विदेशवाणिज्यसंस्थया प्रकाशितम्। निरोधः सम्पूर्णतया विदेशे निर्मितानाम् उदग्रयन्त्राणामेव दापितः।

 नवीनं पाकिस्थानराष्ट्रं रूपीकर्तुं स्वयं पराजितः इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः।

इस्लामाबाद्> नवीनं पाकिस्थानराष्ट्रं रूपीकरिष्यामि इति निर्वाचनवाग्दानपालने पराजितः इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन प्रोक्तम्। विप्लवात्मकेन प्रक्रमेण राष्ट्रे अतिशीघ्र-परिवर्तनानि आनेतुं शक्यं इति पूर्वं सः चिन्तितवान्। किन्तु राष्ट्रे इदानीन्तनसुविधाः तदर्थं पर्याप्तं न भवन्ति इति तेन प्रत्यभिज्ञातम् इत्यपि सःउक्तवान्। पण्यानि वर्धितरूपेण विदेशविक्रयणं कृत्वा राष्ट्रं सुस्थिरं कर्तुं, जनानां जीवनसाहचर्यं सुखपूर्णं कर्तुं, दारिद्र्यनिर्माजनं कर्तुं च मन्त्रिणः प्रवर्तन्ते वा ? इति सः अपृच्छत्। राष्ट्रतात्पर्यस्य तथा प्रशासनसभायाः प्रवर्तनस्य च मध्ये महान् अन्तरः अस्ति इत्येषा एव अधुना प्रधानसमस्या इति तेन सूचितम्।

Friday, February 11, 2022

भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति केन्द्रमन्त्री।


भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति सर्वकारः राज्यसभायां न्यवेदयत्। भारतीय - अणु निलयानां रूपकल्पना, विकासाः, प्रवर्तनम् इत्यादीन् संबन्ध्य कठिनप्रक्रमाः स्वीकृताः सन्ति। स्वदेशे संस्फुटीकृताः यन्त्रांशाः तथा तन्त्रांशाः एव एतदर्थम् उपयुक्ताः। तत् अधिकारिणां परिशोधनाविधेयम् अनुमतिविधेयं च भवति। तत्कारणेनैव ते अन्तर्जालिकाक्रमणात् सुरक्षिताः च भवन्ति। आणवोर्ज -बाह्याकाश-सहमन्त्रिणा डो. जितेन्द्र सिंहेनैव राज्यसभायाम् एवं आवेदितम्।