OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 16, 2022

 युद्धभीषा - भारतीयाः तात्कालिकतया युक्रैन् देशात् स्वदेशं प्रत्यागच्छेयुः इति निर्देशः।

किव्> युद्धभीषा अनुवर्तमाने सन्दर्भे अस्मात् युक्रैन्देशात् तात्कालिकतया स्वराष्ट्रं प्रत्यागन्तुं युक्रैन् देशस्थेन भारतीयदूतावासेन निर्देशो दत्तः। युक्रैने अधिनिवेशनं कर्तुं रष्यः पूर्वसज्जीकरणं करोति इति यु एस् राष्ट्रस्य निरन्तरपूर्वसूचनायाः पश्चात् एव अयं प्रक्रमः। तत्रत्याम् अनिश्चितावस्थां परिगणय्य भारतीयेम्यः विशिष्य छात्रेभ्यः वासाय अनिवार्या आवश्यकता नास्ति चेत् युक्रैन् देशं परित्यज्य तात्कालिकतया स्वदेशं प्रत्यागन्तुं निर्देशो दत्तः।

 भारते कोविड्रोगिणाः प्रतिदिनसंख्या ३०,००० तः अधो जाता। 

नवदिल्ली> मङ्गलवासरस्य प्रभाते समाप्ते अहोरात्रे भारते २७,४०९ जनाः नूतनतया कोविड्बाधिताः अभवन्। ४४ दिनानामनन्तरं प्रथममेव रोगिसंख्या ३०,००० तः अधो प्राप्नोति। रोगस्थिरीकरणमानं २. २३% अस्ति। 

   ४,२३,१२७ जनाः परिचर्यायां वर्तन्ते। गतदिने ८२,८१७ जनाः  स्वस्थीभूताः जाताः। ३४७ मरणानि अभवन्। आहत्य मरणानि ५,०९,३५८। राष्ट्रे अशेषे १७३. ४२ कोटि प्रत्यौषधमात्राः वितरीताः।

Tuesday, February 15, 2022

 युक्रैन् - नयतन्त्रपरिहारः साध्यः इति रूस्।

मोस्को> युक्रैनप्रकरणे नयतन्त्ररूपेण परिहारस्य साध्यता पुनः अवशिष्यते इति रूस् राष्ट्रेण निगदितम्। सैनिकपरिशीलनेषु कानिचन स्थगयितुमुद्दिश्यते इति विदेशकार्यमन्त्रिणा सेर्जि लव् रोव इत्यनेनोक्तम्। 

  'नाटो' मध्ये अङ्गत्वं स्वकीयसुरक्षार्थं मुख्यमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलनस्कि इत्येषः उक्तवान्। जर्मनी राष्ट्रस्य चान्सलर् पदस्थेन ओलाफ् षोल्स् इत्यनेन सह कृते पत्रकारमेलने भाषमाणः आसीदयम्।

 निर्वाचनं शान्तिपूर्णम्। 

गोवा - ७५.२९%, यू पि- ६०. ४४%, उत्तरखण्डः - ६२.०५%। 

गोवा, उत्तरप्रदेशः, उत्तरखण्डः इत्येतेषु राज्येषु गतदिनस्य मतदानप्रक्रिया शान्तिपूर्णेन सम्पन्ना। उत्तरप्रदेशे ५५ मण्डलेषु द्वितीयचरणरूपेण, गोवा उत्तरखण्डराज्ययोः सर्वेषु मण्डलेषु च निर्वाचनं सम्पन्नम्। 

  किन्तु गोवा उत्तराखण्ड मण्डलद्वयेऽपि मतदानप्रतिशतता गतनिर्वाचनमपेक्ष्य न्यूना अभवत् इति दृश्यते।

Monday, February 14, 2022

विधानसभानिर्वाचनं - अद्य  गोवा, उत्तराखण्डः, उत्तरप्रदेशः। 

नवदिल्ली> गोवा, उत्तरखण्डः, उत्तरप्रदेशः इत्येतेषु राज्येषु सम्मतिदायकाः अद्य तेषां मतं प्रकाशयन्ति। उत्तरप्रदेशे जनहितस्य द्वितीयसोपानमेव अद्य प्रचलति। ९ जनपदेषु ५५ सभीयस्थानानां प्रत्याशिनां कृते मतदानं भविष्यति। 

   गोवायां ४० आसनेषु ३०१ स्थानाशिनः जनहितं कांक्षन्ते। आहत्य मण्डलेषु अद्यैव मतदानं भविष्यति। 

  उत्तरखण्डस्य आहत्य ७० मण्डलेषु अद्य निर्वाचनं प्रचलति। तत्र ६३६ स्थानाशिनः जनविधिकांक्षिणः वर्तन्ते। ८१. ७२लक्षं मतदायकाः सन्ति।

 भारतं चीनात् भीषामभिमुखीकरोतीति अमेरिक्का।

वाषिङ्टण्> भारतचीनयोः सीमामण्डले पूर्वलडाक् नामके स्थाने भारतं चीनात् भीषाम् अभिमुखीकरोतीति अमेरिक्कया बहिर्नीते 'इन्डो पसफिक्'आवेदनपत्रे परामृशति। जो बैडनस्य राष्ट्पतिपदप्राप्त्यनन्तरं प्रथमतया बहिर्नीतं 'इन्डो पसफिक्'आवेदनपत्रमेतत्। 

  चीनस्य कृत्यानि भारताय शक्तमभिग्रहं प्रददति। लडाक् मण्डले चीनेन क्रियमाणेन आर्थिक - सैनिक- नयतन्त्रशक्तिसम्पादनेन विश्वस्मिन् अतिशक्तं भवितुमुद्यममेव चीनेन  क्रियते इति आवेदनपत्रे सूचितम्।

Sunday, February 13, 2022

 तमिलनाटे कोविडस्य तृतीयं व्यापनं समाप्तमिति सर्वकारः। 

चेन्नै> तमिलनाट्राज्ये कोविड्रोगस्य तृतीयं व्यापनं समाप्तमिति सर्वकारस्य मूल्यनिर्णयः। ओमिक्रोणप्रभेदस्य व्यापनस्य शमनमभवदिति स्वास्थ्यमन्त्रिणा एं सुब्रह्मण्येनोक्तम्। परन्तु जाग्रत्ताप्रक्षेपाः अनुवर्तिष्यन्ते। वाक्सिनप्रदानकार्यक्रमाः अपि पूर्वाधिकमुत्तमरीत्या एव अनुवर्तिष्यन्ते। 

  कोविड्रोगिणां प्रतिदिनसंख्या ३०,००० इत्यस्मिन् स्थाने ३,००० अभवत्। टि पि आर् मानं तु इदानीं त्रि प्रतिशतं वर्तते। पूर्वं २० आसीदेषा संख्या।

 राहुल बजाजः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा 'बजाज्' इति उद्योगसंस्थायाः भूतपूर्व अध्यक्षः राहुलबजाजः [८३] दिवंगतः। शनिवासरे अपराह्ने २. ३० वादने पूणैस्थे रूबि हाल् क्लिनिक् आतुरालये आसीत् तस्यान्त्यः। 

  १९६५ तमे वर्षे बजाज् संरम्भकसंघस्य अध्यक्ष्यपदं प्राप्तवान् राहुलः १९६८ तमे 'बजाज् ओटो' इत्यस्य सि ई ओ पदं , १९७२ तमे निदेशकमुख्यस्थानं च स्वीकृतवान्। तदनन्तरं चेतक् इति कृतनामधेयायाः द्विचक्रिकायाः निर्माणविपणनेन राष्ट्रस्य सामान्यजनेभ्यः सः प्रियोद्योग प्रदायी अभवत् 

  बजाज् ओटो संघस्य निदेशमुख्यः राजीव बजाजः, बजाज् फिन्सेर्व् इत्यस्य निदेशकप्रमुखः सञ्जीव बजाज, सुनैना केज्रिवाल् इत्येते तस्य अपत्यानि भवन्ति।

अचिरादेव युक्रैनं रूस् आक्रमिष्यतीति अमेरिक्का; वृथा भीतिं न जनयेदिति रूस्।

वाषिङ्टण्> अविलम्बेनैव रूस् राष्ट्रं युक्रैनं आक्रमिष्यतीति अमेरिक्कायाः पुनरुक्तिः। विमानेन बोम्बवर्षं कुर्वन्नेव रूसस्य आक्रमणमिति अमेरिक्कायाः पूर्वसूचना। किन्तु वृथा जनेषु भीतिं मा जनयेदिति रूस् राष्ट्रेण प्रत्युक्तम्। 

  युक्रैनस्य सीमासु रूसेन लक्षाधिकाः सैनिकाः विन्यस्ताः अपि अधिनिवेशमधिकृत्य आरोपणानि प्रारम्भे एव निरस्यते रूसेन। युद्धभीतेः आधारे रूस् राष्ट्रपतिना व्लादिमिर पुतिनेन सह यू एस् राष्ट्रपतिः जो बैडनः गतदिने ५० मिनिट्समयं यावत् दूरवाण्या संभाषणं कृतवान्।

Saturday, February 12, 2022

उदग्रयन्त्रस्य देशान्तरादानयनं भारतेन निरुद्धम्। केचन समाश्वासाः च प्रख्यापिताः।


उदग्रयन्त्रस्य देशान्तरादानयने भारतेन नियन्त्रणमानीतम्। युगपत् स्वदेशीयानाम् उदग्रयन्त्राणां निर्माणं प्रोत्साहयितुं केचन समाश्वासाः च सर्वकारेण ख्यापिताः। विकासः, प्रतिरोधः, सुरक्षा आवश्यानि इत्यादिभ्यः उदग्रयन्त्राणां देशान्तरादानयनं न निषिद्धम्। किन्तु एवं देशान्तरादानयनाय अनुमतिः आवश्यकी। उदग्रयन्त्रस्य भागाः विदेशादानयनाय विशेषानुमतिः न आवश्यकी इति मन्त्रालयेन विशदीचकार। विदेशीयोदग्रयन्त्रस्य निरोधनं संबन्ध्य ख्यापनं व्यवसाय -वाणिज्यमन्त्रालयस्य अधीने वर्तमानया सामान्य- विदेशवाणिज्यसंस्थया प्रकाशितम्। निरोधः सम्पूर्णतया विदेशे निर्मितानाम् उदग्रयन्त्राणामेव दापितः।

 नवीनं पाकिस्थानराष्ट्रं रूपीकर्तुं स्वयं पराजितः इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः।

इस्लामाबाद्> नवीनं पाकिस्थानराष्ट्रं रूपीकरिष्यामि इति निर्वाचनवाग्दानपालने पराजितः इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन प्रोक्तम्। विप्लवात्मकेन प्रक्रमेण राष्ट्रे अतिशीघ्र-परिवर्तनानि आनेतुं शक्यं इति पूर्वं सः चिन्तितवान्। किन्तु राष्ट्रे इदानीन्तनसुविधाः तदर्थं पर्याप्तं न भवन्ति इति तेन प्रत्यभिज्ञातम् इत्यपि सःउक्तवान्। पण्यानि वर्धितरूपेण विदेशविक्रयणं कृत्वा राष्ट्रं सुस्थिरं कर्तुं, जनानां जीवनसाहचर्यं सुखपूर्णं कर्तुं, दारिद्र्यनिर्माजनं कर्तुं च मन्त्रिणः प्रवर्तन्ते वा ? इति सः अपृच्छत्। राष्ट्रतात्पर्यस्य तथा प्रशासनसभायाः प्रवर्तनस्य च मध्ये महान् अन्तरः अस्ति इत्येषा एव अधुना प्रधानसमस्या इति तेन सूचितम्।

Friday, February 11, 2022

भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति केन्द्रमन्त्री।


भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति सर्वकारः राज्यसभायां न्यवेदयत्। भारतीय - अणु निलयानां रूपकल्पना, विकासाः, प्रवर्तनम् इत्यादीन् संबन्ध्य कठिनप्रक्रमाः स्वीकृताः सन्ति। स्वदेशे संस्फुटीकृताः यन्त्रांशाः तथा तन्त्रांशाः एव एतदर्थम् उपयुक्ताः। तत् अधिकारिणां परिशोधनाविधेयम् अनुमतिविधेयं च भवति। तत्कारणेनैव ते अन्तर्जालिकाक्रमणात् सुरक्षिताः च भवन्ति। आणवोर्ज -बाह्याकाश-सहमन्त्रिणा डो. जितेन्द्र सिंहेनैव राज्यसभायाम् एवं आवेदितम्।

Thursday, February 10, 2022

भौमकान्तिकचण्डवाते स्पेस् एक्स् इत्यस्य ४० स्टार्लिङ्क् उपग्रहाः विनष्टाः।

न्यूयोर्क्> सूर्यात् समुत्पन्ने भौमकान्तिक-चण्डवाते स्पेस् एक्स् ४० स्टार्लिङ्क् उपग्रहाः नष्टाः। लो एर्त् ओर्बिट्ट् मध्ये ४९ स्टार्लिङ्क् उपग्रहाणां नूतनप्रकरस्य विक्षेपानन्तरं कानिचन दिनाभ्यन्तरे भौम-कान्ति-कचण्डवाते उपग्रहेषु ४० संख्याकाः विनष्टाः इति स्पेस् एक्सेन विशदीकृतम्। फेब्रुवरि तृतीये दिने उपग्रहाणां विक्षेपानन्तरमेव भौमकान्तिकचण्डवातः जातः। चण्डवातः तु होराचतुष्टयं दीर्घितम् आसीत्।

अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः युवकः सेनया रक्षितः। 

 अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः बाबु नामकः केरलीययुवकः सेनया रक्षितः। पाशबद्धो भूत्वा युवकस्य निकटमागतः सैनिकः प्रथमं तस्मै जलमदात्। अनन्तरं २०० मीट्टर् अधस्तात् रज्जुमुपयुज्य बाबुं उपरि उत्थापितवान्। ४६ होरानन्तरमेव बाबुः रक्षितः। तं सेनायाः उदग्रयाने  पालक्काट् जनपदस्य आतुरालयं नीतः च। विशदस्वास्थ्यावलोकनानन्तरं तस्य स्वास्थ्यं समीचीनं चेत् बाबू बन्धुजनैः साकं गृहं प्रतिनिवर्तिष्यते।

Wednesday, February 9, 2022

 महर्षि-नारदपुरस्कारेण बलदेवानन्द -सागरः समादृतः।


उत्तरप्रदेश-संस्कृत-संस्थानं २०१९-वर्षे मार्चमासीये १८-दिनाङ्के संस्कृत-पत्रकारितायै प्रदीयमानं ‘महर्षि-नारदपुरस्कारम्’सुख्याताय संस्कृतकवि-लेखकाय, मीडिया-कर्मिणे पत्रकाराय च डॉ. बलदेवानन्द-सागर-वर्याय प्रदातुम् उदघोषयत्, यो हि कोरोनाकालस्य प्रभावेण, नातिचिरमेव तस्मै संचार-प्रैष (कोरियर)-माध्यमेन उपायनीकृतः। पुरस्कारोऽयं प्रशस्ति-पत्रेण, अङ्गवस्त्रेण, स्मारिकया सहस्रोत्तरलक्षरूप्यकाणां धनादेशपत्रेण च सहकृतः सागर-महोदयस्य आवासं प्रापितः।    

             १९५२-तमे वर्षे जून-मासे चतुर्दश-दिनाङ्के गुजरातस्य भावनगर-जनपदे चमारडी-ग्रामे, शांकर-गुरुपरम्परायां समुत्पन्नः डॉ. बलदेवानन्द-सागरः सद्गुरोः तपोमूर्तेः स्वामिनः शिवोऽहं-सागरवर्यस्य आशीर्वादानुग्रहैः विश्वनाथ-नगर्यां काश्यां विद्यार्जनस्य शुभावसरम् अवाप्नोत्। नवदिल्ल्याम् आकाशवाणीतः संस्कृत-वार्तानां सम्पादनानुवाद-प्रसारणस्य ४५-वर्षात्मकेन, दूरदर्शने च २२-वर्षात्मकेन अनुभवेन साकं डॉ.सागरः विश्वस्मिन्  दृश्य-माध्यमेषु प्रप्रथमस्य संस्कृत-वार्ताप्रसारकस्य यशस्तिलकम् अध्यगच्छत्। साम्प्रतमपि, असौ एतन्-माध्यम-द्वयात् अनारतं, भारतस्य माननीय-प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः ‘मन की बात’- कार्यक्रमस्य संस्कृत-भाषान्तरस्य प्रसारणस्य च दायित्वं निभालयति। ‘संस्कृत-पत्रकारिताम्’ अधिकृत्य, ‘संस्कृतपत्रकारिता : इतिवृत्तम् अधुनातन-स्वरूपञ्च’- नाम्नः, प्रप्रथमं संस्कृतभाषया विरचित-पुस्तकस्य लेखन-सम्पादनाभ्यां सहैव सागरवर्यस्य एतद्-विषयकाः अनेके शोधलेखाः विभिन्नासु पत्र-पत्रिकासु सततं प्रकाश्यन्ते। एतदतिरिच्य, लेखक-कविः डॉ.सागरः, आधुनिकसंस्कृत-साहित्ये, संस्कृत-रंगकर्मणि अध्यापने च स्वीयं विशिष्टं योगदानं विदधाति। विविधैः पुरस्कारैः सम्मानितः डॉ.बलदेवानन्द-सागरः २०१८-तमे वर्षे संस्कृतभाषायाः पत्रकारितायाः च क्षेत्रे विशिष्ट-योगदानार्थं महामहिम्नः राष्ट्रपतेः “सम्मान-प्रमाणपत्र-प्रदानेन” सम्मानितः।

 विद्यालयाः महाविद्यालयाः च फेब्रुवरिमासस्य अन्तिमपादे पूर्णतया प्रवर्तनसज्जाः भविष्यन्ति। जनपदेषु नियन्त्रणानि अनुवर्तन्ते।

तिरुवनन्तपुरम्> केरलेषु विद्यालयेषु महाविद्यालयेषु च फेब्रुवरि मासस्य अन्तिमे पादे सर्वान् छात्रान् समाविश्य प्रातः आरभ्य सायाह्नपर्यन्तं प्रवर्तनाय सज्जीकर्तुं कोविडस्य अवलोकनयोगे निश्चितः। तदर्थं विद्यालयेषु सज्जीकरणानि समारब्धुं मुख्यमन्त्रिणा पिणरायी विजयेन निर्देशो दत्तः। ततः पर्यन्तं केवलं समार्धछात्रान् समाविश्य कक्ष्याः चालयिष्यन्ति।

 अरुणाचले हिमपातः - सप्त सैनिकाः अप्रत्यक्षाः।

इटानगरम्> अरुणाचलप्रदेशे कमेङ् नामकमण्डलस्य उच्चस्थानेषु क्रियमाणायां  निशापरिक्रमवेलायां जातेन महता हिमपातेन सप्त सैनिकाः अप्रत्यक्षाः अभवन्। चीनेन भूट्टानेन सह सीमांशं गृह्यमाणं १४,०००पादोन्नतपरिमितं जनवासरहितं वनप्रदेशमण्डलं भवति केमाङ्। 

  शैत्यकाले निशापरिक्रमणमत्र बहुदुष्करं भवति। कतिपयदिनेषु महान् हिमपातः अत्र वर्तते। किन्तु सर्वसन्नाहमुपयुज्य रक्षाप्रवर्तनमनुवर्तते इति सेनाधिकारिभिः उक्तम्।

विधानसभानिर्वाचनानि - प्रथमचरणं श्वः उत्तरप्रदेशे आरभ्यते। 

नवदिल्ली> पञ्चसु राज्येषु प्रचाल्यामानानां विधानसभानिर्वाचनानां प्रथमचरणं श्वः आरभ्यते। उत्तरप्रदेशस्य ११ जनपदेषु ५८ विधानसभामण्डलेषु च श्वः मतदानं भविष्यति। २. २७ कोटिजनाः प्रथमचरणे मतदानाधिकारं विनियोक्ष्यन्ते।

  ५८ मण्डलेषु सघोषप्रचारणं ह्यः समाप्तम्। ७ चरणैः उत्तरप्रदेशे निर्वाचनं विधातव्यमस्ति।