OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 8, 2022

 पुतिनेन सह चर्चायै मक्रोणः मोस्को प्राप्तः।

मोस्को> यूक्रेन रूस् राष्ट्रयोः मिथः विप्रतिपत्तिं लघूकर्तुमुद्यमाय फ्रान्स् राष्ट्रपतिः मक्रोणः मोस्कोनगरं प्राप्तः। रूसस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन सह सः चर्चां करिष्यति। यूक्रेनराष्ट्रमपि तेन संद्रक्ष्यति।

कोविड् वैराणुं नाशयितुं नैट्रिक् ओक्सैड् वातकः फलप्रदः इति अध्ययनम्।

नैट्रिक् ओक्सैड् वातकस्य श्वसनेन सार्क् कोविड् वैराणुं नाशयितुं शक्यमिति अध्ययनं सूचयति। कोच्चि देशे अमृत आतुरालयीयभिषग्वराः तथा अमृत विश्वविद्यापीठस्य च अधीने वर्तमानस्य अमृत स्कूल् ओफ् बयोटेक्नोलजि संस्थायाः वैज्ञानिकाः च समेत्य कृताध्ययने एव अवगतज्ञानमिदं दृढीकृतम्।

आतुरालये कृते प्रायोगिकाध्ययने नैट्रिक् ओक्सैड् चिकित्सां स्वीकृताः कोविड् 19 रोगिणः , सामान्य कोविड्चिकित्सा लब्धवतां रोगिणाम् अपेक्षया शीघ्रं रोगात् मोचनं प्राप्तवन्तः इति दृढीकृतः। तेषु मरणमानमपि शून्यमिति स्थिरीकृतम्।

Monday, February 7, 2022

अन्ताराष्ट्र-बाह्याकाशनिलयः २०३१ तमे संवत्सरे शान्तसमुद्रे निपतिष्यति।

अन्ताराष्ट्र-बाह्याकाशनिलयस्य प्रवर्तनं २०३० पर्यन्तम् अनुवर्तिष्यते।। तदनन्तरं २०१३ तमे संवत्सरे एतं शान्तसमुद्रे पातयिष्यति। नासया एव वार्तेयं सूचिता। १९९८ तमे संवत्सरे विक्षिप्तः बाह्याकाशनिलयः जनुवरि मासस्य ३१ तमे दिनाङ्के भ्रमणपथात् निष्कासयितुं नासया प्रक्रमाः समायोजिताः। भ्रमणपथात् विचलितः बाह्याकाशनिलयः क्रमेण भूमौ उप्लुत्य पसफिक् समुद्रे पोयन्ट् नेमो इति ख्याते स्थाने निपतिष्यति। तीरात् २७०० । कि. मि . दूरपरिधौ बाह्याकाशनिलय-श्मशानम् इति ख्याते अस्मिन् स्थाने एव उपग्रहाः, अन्ये मानवनिर्मितावशिष्टानि च आपातयिष्यन्ति।

रूस् राष्ट्रे प्रतिदिनकोविड्प्रकरणानि १.८ लक्षम्। 

मोस्को> रूस् राष्ट्रे कोविड्रोगिणः संख्या अनुदिनं वर्धते। गतदिनद्वये प्रतिदिनसंख्या १.८ लक्षम् अतीता। गतदिने ६६१ मरणानि चाभवन्। आराष्ट्रम् ओमिक्रोण् प्रभेद एव व्याप्यते इति अधिकृतैः निगदितम्। 

  गतमासमपेक्ष्य कोविड्बाधितानां संख्या दशगुणितमभवत्। सम्पूर्णपिधानं वा किमपि नियन्त्रणं वा सर्वकारेण न विधत्तम्। ओमिक्रोणः बालकानपि अबाधत इत्यतः सामान्यस्थानेषु ऊनाष्टादशवयस्कानां प्रवेशाय नियन्त्रणं विधत्तम्। 

  अद्यावधि राष्ट्रे १.८ कोटिजनाः कोविड्बाधिताः अभवन्। आहत्य मरणानि ३,३५,४१४ अभवन्।

अष्टसंवत्सरानन्तरं गूगिल् क्रोमस्य नूतनम् अभिज्ञानचित्रम् आगच्छति।

अष्टसंवत्सरकालावधौ गूगिल् क्रोमस्य नूतनम् अभिज्ञानचित्रम् (Logo) आगच्छति। पुरातनचित्रात् कैश्चित् परिवर्तनैः सह केचन ललितपरिष्काराः समायोज्य अभिज्ञानचित्रम् सज्जीकृतम्। विलम्बं विना सर्वेषु उपकरणेषु चित्रम् उपलभ्येत।

Sunday, February 6, 2022

भारतस्य प्रियगीतिका लता मङ्केष्करः दिवंगता। 

मुम्बई> जवाहरलालनेह्रूमहोदयेन भारतस्य प्रियगीतिका इति विशिष्टनामधेया गानसरस्वती लतामङ्केष्करः [९२] अद्य प्रभाते मुम्बय्यां ब्रीच् कान्टी आतुरालये मृत्युमुपगता। कोविड्बाधिता सा सप्ताहं यावत् परिचर्यायामासीत्। अन्त्येष्टिक्रियाः अद्य सायं मुम्बय्यां शिवजीउद्याने विधास्यन्ति। 

  भारतीयसंगीतस्य महाराज्ञिपदमलङ्कृता सा ३६ अधिकासु भाषासु उप ४०,००० चलच्चित्रगानानाम् आलपनेन आराष्ट्रं जनानां मनसि चिरप्रतिष्ठामवाप्तवती। लतायाः वियोगे राष्ट्रपतिः प्रधानमन्त्री उपराष्ट्रपतिः इत्यादयः अनेके अन्यराष्ट्रियनेतारश्च अनुशोचनं प्रकाशितवन्तः। दिनद्वयात्मकं देशीयदुःखाचरणं च प्रख्यापितम्।

 ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता

- पुरुषोत्तम शर्मा -

भारत-इङ्ग्लैण्डयोः मध्ये क्रीडिता ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता। निर्णायकस्पर्धायां भारतेन चतुः क्रीडकाणां सुरक्षापूर्वकम् इङ्ग्लैण्डदलं पराजितम्। अयं पञ्चमः अवसरः यदा भारतेन इयं स्पर्धा विजिता। पणकं विजित्य इङ्ग्लैण्डदलेन आदौ धावनाङ्कनिर्माणं स्वीकृतम्। भारतेन नवत्यधिकैकशतं धावनाङ्कानां लक्ष्यम् अष्टचत्वारिंशे कन्दुकक्षेपचक्रे सम्प्राप्तम्। भारतस्य राजबावाय श्रेष्ठप्रदर्शनात् स्पर्धापुरुषः इति प्रदतः च।

 २१६ पादोन्नता रामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता।

हैदराबाद्> एकादशशतके सामूहिकपरिष्कर्ता तथा भक्तसन्यासी इति प्रख्यातस्य श्रीरामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। प्रतिमा एषा ज्ञानस्य प्रतिरूपं भवति। श्रीरामानुजेन यत् उद्घोषितं तत् विश्वाय मार्गदर्शकं भूयात् इति प्रार्थये इति उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। वसन्तपञ्चमीदिने एव प्रतिमा समर्पिता। भारतस्य पौराणिकसंस्कृतिं परिपोषयति एषा प्रतिमा। २१६ पादोन्नता प्रतिमा पञ्चलोहेन निर्मिता भवति। हैदराबाददेशे षंषाबादे ४५ एक्कर् विस्तृते भवनसमुच्चये एव प्रतिमा स्थापिता। विश्वस्मिन् उपविश्यमानरूपेण वर्तमानासु प्रतिमासु बृहत्तमा लोहप्रतिमा भवति एषा।

'भद्रवेदी' नाम ५४ पादोन्नते भवने एव प्रतिमा स्थापिता। भवने एका अङ्कीयग्रन्थशाला, अनुसन्धानकेन्द्रं, श्रीरामानुजाचार्यस्य कृतयः तथा तत्त्वचिन्ताप्रतिपादकः शैक्षिकमंचः (gallery),  एका रङ्गभूमिः (theatre) च सज्जीकृता अस्ति।

 कोविड् - केरलम् आश्वासतीरमायाति। 

अनन्तपुरी> केरलराज्ये डिसम्बरमासस्य अन्तिमदिनेषु आरब्धस्य कोविड्तृतीयतरङ्गस्य तीव्रता गतेन दिनत्रयेण आकुञ्चमाना दृश्यते। प्रतिदिनरोगस्थिरीकरणमानं [TPR%] प्रतिदिनरोगिणां संख्या च अधोमुखेन आक्ञ्चतीति आश्वासस्य विषयः। फेब्रुवरि द्वितीयवारे प्रतिदिनसंख्या दशसहस्राधः भविष्यतीति स्वास्थ्यनिपुणैः गण्यते। अतः राज्ये कोविड्नियन्त्रणेषु लाघवं विधत्तम्। 

  डिसम्बर् २७तमे दिनाङ्के राज्ये १६३६ कोविड्प्रकरणानि प्रस्तुतानि। तृतीयतरङ्गस्य प्रारम्भदिनमिति मन्यमाने २८ तमे दिनाङ्के २४७४ नूतनाः रोगिणः अभवन्। ततः प्रतिदिनरोगिणां संख्या लम्बतया वर्धमाना आसीत्। जनुवरि १२तमे नूतनरोगिणः १२७४२ अभवन्। ततः पञ्चमे दिने २२,९४६ अभवत् रोगिसंख्या। २५तमे दिनाङ्के ५५,४७५ जनाः रोगबाधिताः अभवन्। तृतीयतरङ्गस्य अत्युच्चस्था संख्या एषा आसीत्। ततः रोगिणां प्रतिदिनसंख्या क्रमेण आकुञ्चिता अभवत्। 

  ह्यः ३३,५३८ नूतनरोगिणः जाताः। टिपिआर् मानं तु ३२.६३ आसीत्। रविवासरेषु विधत्तं पिधानसमानं नियन्त्रणं अद्यापि अस्ति।

Saturday, February 5, 2022

 संस्कृतेः समार्जने कलायाः अतीव प्राधान्यमस्ति।

फुजैरा> संस्कृतेः समार्जने सर्गात्मककलानाम् अतीव प्रधान्यमस्ति इति फुजैरादेशस्य उत्तराधिकारिणा शैख् मोहम्मद् बिन् हमद् बिन् मोहम्मद् अल् शर्खिणा प्रोक्तम्। फुजैरा अल् हनिया मरुप्रदेशे इट्टलीदेशस्य शिल्पिना जागो नामकेन निर्मितम् 'अत्र पश्यतु' इति कलारूपं सन्द्रष्टुम् आगतः आसीत् मोहम्मद् अल् शर्खि। फुजैरा सर्वकारस्य सहकारतया इट्टलीदेशात् फुजैरादेशं प्रति नीत्वा स्थापितम् आसीत् एतत् शिल्पम्। शिशोः आकारसदृशं शिल्पमिदम् इदानीं सन्दर्शकान् कलास्वादकान् च हठादाकर्षत् विराजते।

Friday, February 4, 2022

 बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्।

नवदिल्ली> २०२२ बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्। भारतस्य चीनस्य च मध्ये गाल्वान्देशे जाते प्रतिद्वन्दे व्रणितः चीनस्य लिबरेषन् सेनाध्यक्षः क्वि फबावो दीपशिखां समुद्वहति इति कारणेनैव कार्यक्रमः  तिरस्कर्तुं भारतेन निश्चितम्। केन्द्रविदेशकार्यमन्त्रालयस्य वक्त्रा अरिन्दं बग्जिना  वार्तामेलने वार्तेयं आवेदिता।

ऐ एस् मुख्यः निहतः इति अमेरिक्का। आक्रमणे स्त्रियः बालिकाबालकौ च  निहताः।

वाषिङ्टण्> ऐ एस् मुख्यः अबु इब्राहिं अल्- हाष्मि अल् - खुरैषिः सेनया व्यापादितः इति अमेरिक्का। उत्तरपश्चिमसिरियादेशे यु एस् सेनया कृते आक्रमणे एव अल् - खुरैषि मृतः इति यु एस् राष्ट्रपतिना जो बैडनेन प्रोक्तम्। ' सायुधसेनायाः निपुणतायै धीरतायै च धन्यवादान् अर्पयामहे इति बैडनेन स्वप्रस्तावे अवदत्। दौत्ये भागं स्वीकृताः सर्वे अमेरिक्कादेशीयाः सुरक्षिताः सन्तः प्रत्यागताः इत्यपि तेन सूचितम्।

Thursday, February 3, 2022

 ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे ४३९ भीकराः हताः इति केन्द्रसर्वकारः।

नवदिल्ली> ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे अद्यावधि ४३९ भीकराः निहताः तथा केन्द्रप्रशासनप्रदेशे भीकरप्रवर्तनसम्बन्धिनः ५४१ घटनाः पञ्चीकृताः इत्यपि आभ्यन्तरसहमन्त्रिणा नित्यानन्दरायेन राष्ट्रसभायां आवेदितम्। ३७० अनुच्छेदस्य निरासानन्तरं९८ सामान्यजनानां जीवनाशः अभवत्।१०९ सैनिकाः वीरमृत्युं प्राप्ताः इति आभ्यन्तरसहमन्त्रिणा प्रोक्तम्।

 कोविड् चिकित्सामालिन्यानि परिस्थितिभीषां जनयति इति विश्वस्थास्थ्यसंस्था।

कोविड् चिकित्सालयात् बहिः व्यापृतानि चिकित्सामालिन्यानि मानवाय परिस्थितेः च भीषाः भविष्यन्ति इति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना । मालिन्यसंस्करणसुविधायाः पुनःशोधनमधिकृत्य विश्वस्वास्थ्यसंस्थायाः नूतनावेदने इयं पूर्वसूचना प्रकाशिता। अयुताधिकं टण् मितानि चिकित्सकीयमालिन्यानि एव कोविड् महामारिकारणेन जातानि। एतानि आविश्वं स्वास्थ्यसुविधायै भीषां जनयन्ति।

Wednesday, February 2, 2022

 तमिल्नाटे शैक्षिकसंस्थाः उद्घाटिताः। 

चेन्नई> तमिल्नाटुराज्ये कोविड्व्यापनेन पिहिताः विद्यालयाः कलालयाश्च पुनरुद्घाटिताः। पिधाने लाघवानि प्रख्यापितानि इत्यतः प्रथमकक्ष्यायाः आरभ्य +२ पर्यन्तासु कक्ष्यासु ह्यः आरभ्य सम्मुखाध्ययनमारब्धम्। १००% छात्रेभ्यः विद्यालयान् प्रति आगमनाय अनुज्ञा दत्ता। 

  कोविडमाधारीकृत्य अनुशासनानि पालनीयानीति राज्यस्य स्वास्थ्यमन्त्रिणा एम् सुब्रह्मण्येन निगदितम्। आराज्यं १.१० कोटि छात्राः अध्ययनं कुर्वन्ति।

 विश्वक्रीडापुरस्कारः श्रीजेषाय। 

लोसान्> गतवर्षस्य श्रेष्ठः विश्वक्रीडक‌ः [World games athlete of the year] इति पुरस्काराय भारतस्य यष्टिक्रीडादलस्य लक्ष्यस्थानपालक‌ः आर् श्रीजेषः चितः। विविधराष्ट्रेभ्यः चितेभ्यः २४ क्रीडकान् मतदानप्रक्रियया पृष्ठतः अपसृत्य एव केरलीयोऽयम् अनेन अन्ताराष्ट्रपुरस्कारेण समादृतः। 

  अनेन पुरस्कारेण समाद्रियमाणः द्वितीयः भारतीयक्रीडको भवति श्रीजेषः। टोक्यो ओलिम्पिक्स् मध्ये भारताय कांस्यपतकं प्राप्तवान्। भारतस्य ध्यान्चन्द् खेल्रत्नपुरस्कारोऽपि अनेन लब्धः आसीत्।

 ई- पारपंत्रं, ५ जि, अङ्कीयरूप्यकं च अस्मिन् संवत्सरे- आयव्ययसंकल्पप्रख्यापनम्।


राष्ट्रे ई - पारपत्रसौविध्यं विलम्बं विना प्रवृत्तिपथमानेष्यति इति वित्तमन्त्रिण्या निर्मलासीतारामेण प्रोक्तम्। २०२२-२३ आर्थिकसंवत्सरे ई पारपत्रसौविध्यं पौरजनेभ्यः लप्स्यते। पारपत्रस्य बाह्यपुटे ई-शकलं, सुरक्षासंबन्धिविवरणानि च आलेखयिष्यन्ति। अधिकसुरक्षासुविधया सम्पन्नं भविष्यति ई- पारपत्रम्।

५जि (पञ्चम-जनरेषन्) इत्यस्य शीघ्रवार्ताविनिमयोपाधेः उपयोगार्थं अनुमतिः अस्मिन् संवत्सरे एव चालयिष्यति इति मन्त्रिण्या आयव्ययसंकल्पभाषणे आवेदितम्।२०२२-२३ आर्थिकसंवत्सरे एव ५जि सेवाः राष्ट्रे लप्स्यते।


 अङ्कीयरूप्यकम्।

नवदिल्ली> २०२२-२३ संवत्सरे अङ्कीयरूप्यकं प्रकाशयिष्यति इति आयव्ययसंकल्पे ख्यापितम्। गुप्तव्यवस्थाशृङ्खला (block chain), अन्यानि प्रौद्योगिकविज्ञानानि च उपयुज्य अङ्कीयरूप्यकाणि भारतीय रिज़र्व वित्तकोशः प्रकाशयिष्यन्ति। एतानि आर्थिकक्षेत्रे प्रचोदकानि भविष्यन्ति इति वित्तमन्त्रिण्या प्रोक्तम्।

Tuesday, February 1, 2022

राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणम्

नवदिल्ली> आगामिनि आर्थिकसंवत्सरे राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणफलं सूचयति। आयव्यय-सङ्कल्पं पुरस्कृत्य वित्तमन्त्रिण्या निर्मला सीतारामेण संसदे समर्पिते आर्थिकसर्वेक्षणे एव अभिवृद्धिः भविष्यति इति सूचना। भूरिजनैः कोविड्प्रतिरोधवाक्सिनं स्वीकृतम् इत्यतः आर्थिकस्वरूपस्य प्रत्यागमने शीघ्रता भविष्यति इत्यपि सर्वेक्षणं ज्ञापयति।