OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 3, 2021

 उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः छात्रस्योपरि आक्रमणं कृतवान्।

लख्नौ> उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः (Leopard) छात्रस्योपरि आक्रमणं कृतवान्। अलिगढस्थे चौधरि निहाल सिंह कलालये एव घटना एषा आपन्ना। लक्कि राजसिंहः नाम विद्यार्थी एव चित्रकस्य आक्रमणेन व्रणितः। पश्चात् कक्ष्यायाः द्वारं जवेन पिधानीकृत्य चित्रकं कक्ष्यायां बन्धितम्। 

  छात्रः कक्ष्यायां प्रविष्टे चित्रकम् अपश्यत्। यदा झटिति सः बहिः गन्तुम् उद्युक्तः तदा चित्रकः आक्रमणम् अकरोत्। इति प्राध्यापकेन प्रोक्तम्। व्रणितः छात्रः आतुरालये प्रविष्टः वर्तते।

 भारते ओमिक्राण् वैराणुः स्थिरीकृतः। 

बाङ्गूर्> राष्ट्रे प्रथमतया ओमिक्रोण् विभेदः दृढीकृतः। विदेशात् कर्णाटकाराज्यं प्रति आगतः दक्षिणाफ्रिक्कानागरिकस्य तथा तस्य सम्पर्केण एकस्य वैद्यस्य च कोविडस्य नूतनविभेदः स्थिरिकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। 

नवम्बर् ११ तमे दिने १२ तमे दिने च बाङ्गूर् देशं प्रति आगतस्य ६६ वयस्कस्य एव रोगः स्थिरीकृतः इति स्वास्थ्यमन्त्रालयस्य उपकार्यदर्शिना लव् अगर्वालेन वार्ता सम्मेलने निगदितम्।

Thursday, December 2, 2021

 विवादकार्षिकविधेयकम् अस्तं गतम्। 

नवदिल्ली> राष्ट्रपतेः हस्ताक्षरेण विवादकार्षिकविधेयकम् अस्तं गतम्। संसदा   अङ्गीकृते निरस्तविधेयके रामनाथ कोविन्दः हस्ताक्षरं कृतवान्। नवंबर् मासस्य नवदश (१९) दिनाङ्के गुरुनानाक जयन्ति दिने कार्षिकनियमानां प्रतिनिवर्तनं भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्। अनन्तरं समारब्धे शैत्यकालोपवेशने प्रथमदिने एव संसद् द्वयेन नियमनिरासाय विधेयकम् अङ्गीकृतम्। अनन्तरं विलम्बं विना राष्ट्रपतेः हस्ताक्षराय समर्पितं च।

Wednesday, December 1, 2021

 एलिसबत् राज्ञ्याः शासनं निरस्य बारबडोस् स्वतन्त्रम् अभवत् 

   


ब्रिजडौण्>  ब्रिट्टणस्य अधीशत्वशासनं परिसमाप्य बारबडोस् इति करीबिय द्वीपराष्ट्रं स्वयं प्रशासनं समारब्धम्।  राष्ट्रस्य प्रथमा परमाध्यक्षपदे सान्द्रामेसण् नामिका वनिता आरूढा। एवं शतशतं वर्षाणि दीर्घितानि ब्रिट्टणस्य प्रशासनस्य अन्त्यमभवत्। ब्रिट्टणस्य राजकीयध्वजस्य अवरोहणं कृत्वा स्वराष्ट्रध्वजं आरोहितम्। राजधान्यां 'ब्रिड्ज् टौण्' मध्ये अर्धरात्रौ आसीत् कार्यक्रमाः।

 ओमिक्रोण् आशङ्काः । वाक्सिनस्य तृतीयमात्रा परिगणनायाम्।

नवदिल्ली> ओमिक्रोण् वैराणुबाधा आशाङ्क्य वयोजनेभ्यः प्रतिरोधक्षमता रहितेभ्यः च वाक्सिनस्य तृतीयमात्रादानं परिगण्यते। प्रतिरोधसूच्यौषधमनुबन्ध्य राष्ट्रिय-प्रौद्योगिकसमितिः अस्मिन् विषये सद्यैव अनुज्ञां दास्यति। कोविड् वैराणु बाधया मृतेषु अधिके वाक्सिनीकरण-रहिताः भवन्ति। कोविड्वैराणोः विभेदं प्रतिरोद्धुं तृतीयमात्रा पर्याप्ता भविष्यति इति प्रतीक्ष्यते। रोगतीव्रतां मरणं च प्रतिरोद्धुं तृतीय मात्रा सहायकरी भविष्यति।

Tuesday, November 30, 2021

 राष्ट्रे अद्यावधि ओमिक्रोण् वैराणुः न दृढीकृतः। परिशोधनां वर्धयितुं भारतसर्वकारस्य निर्देशः ।

नवदिल्ली> कोविड्वैराणोः ओमिक्रोण् विभेदः भारते अद्यावधि न दृढीकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन प्रोक्तम्। राज्यस्तरीय स्वास्थ्यविभागस्य प्रतिनिधिमेलने केन्द्रस्वास्थ्य-कार्य दर्शिना एव कार्यमिदं स्पष्टीकृतम्। राज्यसभायां स्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येनापि कार्यमिदम् आवेदितम्। एतदभ्यन्तरे वाक्सिनीकरणं त्वरणीयम् इत्यपि स्वास्थ्यमन्त्रालयेन राज्यानि प्रति अवोचत्। आन्टिजन् तथा आर् टि पि सि आर् द्वारा ओमिक्रोणस्य सान्निध्यं ज्ञातुं शक्यते इति मन्त्रालयेन प्रोक्तम्। विमानपत्तनेषु निरीक्षणं सुशक्तं कर्तुं तथा स्वास्थ्य मन्त्रालयस्य निर्देशं पालयितुं च केन्द्रसर्वकारेण अनुज्ञा दत्ता ।

 कार्षिकविधेयकं निरस्तम्। 

नवदिल्ली> विवादभूतं कार्षिकविधेयकं निरस्तीकर्तुमुद्दिश्य केन्द्रकृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण अवतारितं नूतनं विधेयकं चर्चां विना संसदद्वयेन अङ्गीकृतम्। नूतनविधेयकस्य उपरि चर्चा न कृता इत्यस्मिन् प्रकरणे विपक्षदलैः प्रतिषेधः कृतः। 

  आकर्षकक्षेममुद्दिश्य आसीत् संवत्सरात्पूर्वं केन्द्रसर्वकारेण विधेयकमानीतम्। किन्तु दिल्लीं केन्द्रीकृत्य प्रवृत्ते कर्षकप्रक्षोभस्य आधारेण विधेयकं निराकर्तुं सर्वकारः निर्बन्धितः अभवत्।

 कुजग्रहात् एकम् समपत्रकम्। मनोहरचित्राणि सम्प्रेष्य क्यूरियोसिट्टि।


कुजग्रहात् नासायाः क्यूरियोसिट्टि रोवरेण मनोहरं चित्रद्वयं सम्प्रेषितम्। कुजग्रहस्थे मौण्ड् षार्प नाम स्थानस्थानि चित्राणि एव प्रेषितानि। लब्धानि चित्राणि एकीकृत्य वर्णानि लिम्पयित्वा एव कुजग्रहस्थं समपत्रं (post card) क्यूरियोसिट्टि संघाङ्गैः सज्जीकृतम्।२०२१ नवंबर् मासे षोडशे दिने कुजग्रहसमये ८.३० वादनतः४.१० वादनाभ्यन्तरे एव क्यूरियोसिट्टिना ३६०° विद्यमानानि परिसरदृश्यानि संगृहीतानि।

Monday, November 29, 2021

 कोविडस्य नूतनप्रभेदः - राष्ट्रे अतिजाग्रता ; अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम्। 

नवदिल्ली> दक्षिणाफ्रिक्कायां प्रत्यभिज्ञातः 'ओमिक्रोण्' नामकः कोविड्प्रभेदः डेल्टा  इत्यस्मात् तीव्रः दुर्घटनाकारकः इति विश्वस्वास्थ्यसंघटनेन पूर्वसूचना दत्ता। भारते एतदनुसृत्य अतिजाग्रता प्रख्यापिता। अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम् विहितम्। 

  प्रधानमन्त्रिणा नरेन्द्रमोदिना समायोजिते अधिकारिप्रमुखाणां समुपवेशने राष्ट्रान्तरविमानानि कोविडनुशासनानि अनुसृत्य परिशोधनां कर्तुं निर्देशः कृतः। विमानयात्रिकाणां कृते यात्रानुशासनानि परिष्कृतानि। डिसम्बर् प्रथमदिनाङ्कादारभ्य नूतनानुशासनानि प्राबल्ये भविष्यन्ति।  

   सर्वेभ्यः राज्येभ्यः एतदुपलक्ष्य आदेशान् प्रदातुं निर्णयः कृतः।

 वेदकालमपि समायोज्य पाठ्य शैक्षिकयोजना परिष्करणीया इति भारतीयविचारमन्त्रणसभा।

वेदकालीनं सामाजिकजीवनं विज्ञानं च शैक्षिकयोजनायां समायोजनीयमिति शैक्षिककार्यमन्त्रणसमित्याः अनुशासनाl चरित्राध्ययनेषु स्वतन्त्रतासंग्रामसेना, तासां योगदानं, विविधदेशात् तासां भागभागित्वम् इत्यादीनां पुनरवलोकनं करणीयमित्येव पाठपुस्तकपरिष्करणचर्चानन्तरं समित्या आयोजितस्य प्रतिवेदनस्य निर्देशः। षष्ठकक्ष्यायाः पाठपुस्तके हारप्पा संस्कृतिमधिकृत्य सूचिते भागे केचन परिष्काराः समित्या निर्दिष्टाः। चतुर्थे अध्याये ऋग्वेदेन सह सामवेदः, यजुर्वेदः, अथर्ववेदः इत्यादीन् ग्रन्थान् अधिकृत्य ज्ञानमपि समायोजनीम्। पुराणानि, जैनधर्मेण बौद्धधर्मेण च साकं सिख् विशुद्धग्रन्थस्य गुरुग्रन्थसाहिबस्य परामर्शोऽपि समायोजितव्यः।तत्वशास्त्रं, गणितशास्त्रं, वैद्यशास्त्रं, आयुर्वेदं, प्रकृतिशास्त्रं, राजनैतिकशास्त्रं, आर्थिकव्यवस्था, भाषा, कला इत्यादिषु मण्डलेषु पौराणिकभारतस्य योगदानं च पाठ्य प्रणाल्यां समायोजनीयम्। परम्परया आगतां भारतीयविज्ञानशाखाम् आधुनिकशास्त्रेण सह संयुज्य समकालिकवातावरणे प्रतिपादनीयम्। एन् सि इ आर् टि, तथा एस् सि इ आर् टि पाठपुस्तकानां कृते मन्त्रणसभया समायोजिता भवति एषा प्रशासना।

नलन्दा तथा तक्षशिला विश्वविद्यालयानां शैक्षिकसम्प्रदायं विशदरीत्या अवगम्य अधुनातनरीत्या परिष्कृत्य अध्यापकानां कृते आदर्शः सज्जीकृत्य दातव्यमित्येव समितेः निर्देशः।

Sunday, November 28, 2021

 केरलेषु संस्कृताध्यापकाः संस्कृत-घिषणावृत्तये संग्रामं करिष्ये।


अनन्तपुरी> केरल-संस्कृताध्यापकसंघस्य (KSTF) नेतृत्वे संग्रामप्रख्यापनसभा श्वः अनन्तपुर्यां प्रस् क्लब् मध्ये भविष्यति। योगस्य उद्घाटनकर्म विपक्षनेता माननीयः वि डि सतीशः करिष्यति। संस्कृताध्ययनस्य प्रोत्साहनार्थं संवत्सराणि यावत् राज्ये आविष्कृतां संस्कृत-घिषणावृत्ति-योजनां उद्ध्वंसयितुं सर्वकारेण प्रयत्नाः। तानि विरुध्य अध्यापकाः संग्रामप्रख्यापनार्थं सम्मिलिष्यन्ति । अयुताधिकानां छात्राणाम् अस्मिन् संवत्सरादारभ्य संस्कृत-धिषणावृत्तिः विनष्टः भविष्यति। विधानसभाङ्गः टि वि इब्राहिं महोदयः मुख्यभाषणं करिष्यति। भा ज दलस्य राज्यस्तरीय उपाध्यक्षः शिवन् कुट्टी, के एस् टि एफ् राज्यस्तरीय अध्यक्षः टि के सन्तोष् कुमारः, के डि एस् टि एफ् अध्यक्षः टि पद्मनाभः, राज्यस्तरीय- सामान्यकार्यदर्शिनौ सि पि सनल् चन्द्रः, अजयकुमारः निर्वाहकसमित्यङ्गः श्रीजू प्रभृतयः भागं स्वीकरिष्यन्ति।

 संसदः शीतकालसम्मेलनं श्वः आरभते। 

नवदिल्ली> भारतसंसदः शैत्यकालसम्मेलनं सोमवासरे आरभते। कार्षिकनियमप्रतिनिवर्तनं समेत्य २६ विधेयकानि सभायाः परिगणनाय अवतारयिष्यन्ते। 

  रविवासरे प्रातः लोकसभाध्यक्षस्य ओं बिर्लामहोदयस्य संसद्कार्यमन्त्रिणः प्रह्लाजोषेः च नेतृत्वे सर्वेषां राजनैतिकदलानां प्रतिनिधीनां उपवेशनं भवति। विपक्षनेतुः मल्लिकार्जुन खार्गेवर्यस्य नेतृत्वे विपक्षदलनेतॄणां मेलनं सोमवासरे भविष्यति।

Saturday, November 27, 2021

 दक्षिणाफ्रिक्कासु कोविड्वैराणोः नूतनविभेदः दृढीकृतः।

विविधराष्ट्रैः यात्रानिरोधनाय निर्देशः दत्तः।

जोहन्नस्बर्गः> आफ्रिक्कासु कोविड् रोगवर्धनाय कारणभूतस्य नूतनवैराणुविभेदस्य स्थिरीकरणस्य पश्चात् दक्षिणाफ्रिक्कातः स्वस्वराष्ट्रं प्रति आगमननिरोधनाय यूयेप्यन् यूनियन् , जर्मनि, इट्टलि, ब्रिट्टन् इत्यादिभिः राष्ट्रैः निर्देशाः दत्ताः। बहुवारं जनितकपरिवर्तनविधेयः नूतनप्रभेदः दक्षिणाफ्रिक्कस्य वैज्ञानिकैः गतदिने दृढीकृतः आसीत्। समीपकाले राष्ट्रे रोगिणां संख्या अधिकतया रेखाङ्किता आसीत्। अस्य हेतुः नूतनवैराणुविभेदः भवेत् इति वैज्ञानिकाः अभिप्रयन्ति।

 बहुस्तरदुर्भिक्षसूचिका प्रकाशिता - ददौर्भिक्ष्यमधिकतमं बिहारे; न्यूनतमं केरले। 

नवदिल्ली> भारते दुर्भिक्षकाणां संख्या अधिकतमा बिहारराज्ये, न्यूनतमा केरले च। नीति आयोगेन प्रकाशितायां बहुस्तरदौर्भिक्ष्यसूचिकायां [Multi dimensional Poverty Index] एव ईदृशं मूल्यनिर्णयं विद्यते। स्वास्थ्य-शैक्षिक-जीवनस्तरः इत्यादीनामाधारे भारतस्य सर्वेषु राज्येषु नीति आयोगसंस्थया एवं समीक्षणं कृतम्। 

  सूचिकामनुसृत्य केरले दरिद्राणां प्रतिशतता 0.71 भवति। १०,०० जनेषु ७१जनाः दरिद्राः भवन्ति।  किन्तु बिहारे जनसंख्यायाः 51.91% जनाः दारिद्र्यमनुभवन्ति। झार्खण्डे 42.16%, उत्तरप्रदेशे 37.79% च. जनाः दारिद्र्यमनुभवन्ति इति सूचिकायां दृश्यते।

  केरलमपेक्ष्य निष्किञ्चनाः गोवायां न्यूनतराः भवन्ति। तत्रत्यः दारिद्र्यः 3.76% अस्ति। तमिल् नाट्मध्ये 4.89%, कर्णाटके 13.16% च दरिद्राः अङ्किता सन्ति। ऐक्यराष्ट्रसंघटनस्य दारिद्र्यनिर्माजनप्रमेयमनुसृत्य एव एतादृशी सूचिका कृता।

 भारतीयसेनायाः रहस्यविज्ञानानि चोरयित्वा पाकिस्थानाय प्रदत्तः पुरुषः आरक्षकेण संगृहीतः।

पाकिस्थानस्य कृते सेनारहस्यमि प्रदत्वा गूढकर्म कृतः इति कारणेन जय्साल्मर् देशात् एकस्य आपणस्य स्वामी राजस्थानस्य आरक्षकैः संगृहीतः। जङ्गमदूरवाण्याः सिं पत्राणां विक्रयणापणस्य स्वामी निदाब् खान् नामकः एव संगृहीतः। एषः संवत्सराणि यावत् पाकिस्थानस्य रहस्यान्वेषणसंस्थायाः ऐ एस् ऐ कृते गूढकर्म कुर्वन् आसीत् इति गुप्तान्वेषण विभागस्य निदेशकेन उमेष् मिश्रेण प्रोक्तम्।२०१५ तमे संवत्सरे सः पाकिस्थानराष्ट्रं सन्दर्शितवान्। ऐ एस् ऐ संघस्य नेतृत्वे परिशीलनं लब्धस्यै तस्मै१०००० रुप्यकाण्यपि तैः अदात्। भारतीयसेनासम्बन्धि ज्ञानानि एव तेन पाकिस्थानाय दत्तानि। सामाजिक-माध्यमलेखद्वारा एव सेनारहस्यानां विनिमयः कृतः इत्यपि मिश्रेण सूचितम्।

Friday, November 26, 2021

 जेवार् विमानपत्तनाय ३५००० कोटिरूप्यकाणां निक्षेपः। 

एकलक्षम् उद्योगार्थिनाम् अवसरोऽपि लप्स्यते

नवदिल्ली> सहस्रशः जनानां आह्लादारवाणां मध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना जोवार् विमानपत्तनस्य शिलान्यासः कृतः। राष्ट्रस्य स्वप्नयोजनायाः विकासमेव प्रधानतया अनेन लक्ष्यीक्रियते। उत्तरप्रदेशराज्यस्य पश्चिमभागात् ऋते  आराष्ट्रं च बृहत् विकासाय मार्गदर्शकं भविष्यति अन्ताराष्ट्रविमानपत्तनम् । पत्तननिर्माणपूर्त्यनन्तरं भारते तथा एष्याभूखण्डे अतिबृहत्तमं विमानपत्तनम् इति ख्यातिःभविष्यति जोवार् अन्ताराष्ट्रविमानपत्तनस्य।

 कैरलीयगानरचयिता बिच्चु तिरुमला दिवङ्गतः।

अनन्तपुरी> कविः गानरचयिता इति प्रथितः बिच्चु तिरुमला(८०) दिवङ्गतः। अद्य प्रभाते अनन्तपुर्यां निजीय आतुरालये आसीत् देहवियोगः। आतुरालये हृद्रोगचिकित्सायां आसीत् । ४०० संख्याधिकेषु चलनचित्रेषु गानानि तथा भक्तिगीतानि च आहत्य ५००० गानानि अनेन विरचितानि। महानुभावोऽयं१९८१ तमे संवत्सरे१९८५ तमे संवत्सरे च उत्तमगानरचनायाः कृते राज्यपुरस्कारेण समादृतः आसीत् च।

 अन्टार्टिक्कायां हिमपटलेषु  बृहत् वाणिज्यविमानं भूस्पर्शमकरोत्।


विश्वचरित्रे इदंप्रथमतया अन्टार्टिक्कायां बृहत् वाणिज्य विमानं अवरोहितम्। ए ३४० वाणिज्यविमानमेव अन्टार्टिक्कायां हिमतलस्योपरि भूस्पर्शं कृतम्। चरित्रनिमेषस्य सप्तनिमेषदीर्घितं चलनचित्रखण्डम् अन्तर्जाले त्वरितप्रसरमभवत्। दक्षिणाफ्रिक्कासु केप्टौण् देशात् पञ्चहोरादीर्घायितयात्रानन्तरम् एव वैमानिकः कार्लोस् मिर्पुरिः संघः च अन्टार्टिक्कायां प्राप्ताः। अपघातसाध्यतां पुरतः दृष्ट्वा सर्वसज्जीकरणानि सज्जयित्वा आसीत् भूस्पर्शः। विमानस्प उड्डयनपथात् (Runway) अपभ्रंशनिवारणार्थं १०,००० पादमितम् आकारयुक्तम् उड्डयनपथम् अपि सज्जीकृतमासीत्।