OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 9, 2021

 आर्थिकसमावेशने भारतं चीनादग्रे। 

मुम्बई> आर्थिकसमावेशनमिति प्रक्रियायां ‌(Financial Inclusion) भारतं चीनराष्ट्रात् अग्रे वर्तते इति एस् बि ऐ वित्तकोशसंस्थायाः गवेषणावेदनम्। प्रधानमन्त्री जनधनयोजना, वित्तकोशशाखानां पुनर्विन्यासः, 'डिजिटल्' व्यवहारेभ्यः कृतः आधारसुविधाविकासः, वित्तकोशीयसंवादकानां (Banking Correspondents) नियुक्तिः इत्यादिभिः आयोजनाभिः राष्ट्रस्य आर्थिकसमावेशनप्रवर्तनानि शीघ्रमायातानीति आवेदने सूचितमस्ति। 

  देशकालभेदं विना आर्थिकसेवाः लघुव्ययेन समावसरेण च सर्वेभ्यः लभ्याः भवेयुः इत्येतदेव आर्थिकसमावेशनमित्युच्यते।

 न्यूसिलान्टे प्रतिदिनकोविड्रोगिणः अधिकायन्ते। 

ओक्लान्ट्> विश्वस्य प्रथमं कोविड्मुक्तराष्ट्रमिति प्रसिद्धीभूते न्यूसिलान्टे कोविड्रोगिणः प्रतिदिनं वर्धन्ते। मासत्रयात्पूर्वं  डेल्टा प्रभेदे दृष्टे कर्कशनियन्त्रणानि राष्ट्रे विहितान्यासन्। किन्तुओक्लान्ट् नगरे एव २०० प्रकरणानि आवेदितानि। राष्ट्रे समग्रं गतदिने २०६ जनाः रोगबाधिताः जाताः। 

   राष्ट्रे १२ उपरि वयस्केषु ७८% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः। ८९ % जनाः प्रथममात्रां स्वीकृतवन्तः वर्तन्ते। वाक्सिनवितरणे प्रगतिरस्ति चेदपि रोगव्यापनं वर्धते इत्यस्मिन् सर्वकारः आशङ्काकुलः अस्ति।

   उल्कायाः सञ्चारपथं परिवर्तयितुं सक्षमा प्रतिरोधसुविधा नासया सज्जीकृता। 

बहिराकाशस्थः उल्काश्मानः भूमये भीषां जनयितुं समर्थाः भवन्ति। शून्याकाशात् भूमिम् अभिमुखीकृत्य  आगतानां बहूनाम् उल्काश्मनां भग्नोपग्रहांशानां सञ्चारपथं  गगननिरीक्षकाः गवेषकाः ससूक्ष्मं निरीक्षयन्तः सन्ति। अन्तरिक्षम् अतिक्रम्य भूमिं प्रति शरवेगेन आगतानाम् उल्काशिलानां सहस्राणां परमाणुविस्फोटकैः समा शक्तिः अस्ति इति गण्यते। विश्वविनाशाय पर्याप्ता भवन्ति एते। एवं भूमिं आलक्ष्य आगतानां लघुग्रहाणां सञ्चारपथं परिवर्तयितुं मार्गमन्वेषयन्नस्ति वैज्ञानिकलोकः। अस्य साक्षात्काराय नासया संस्फुटीकृता प्रतिरोधसुविधा प्रथमपरीक्षणाय सुसज्जा।

लघुग्रहे पेटकं बलात्कारेण आविश्य तस्य सञ्चारपथस्य परिवर्तनं करिष्यति एषा प्रतिरोध सुविधा। नवम्बर् मासस्य २३ तमे दिनाङ्के 'डबिल् आस्ट्रोयिड् रीडयरक्षन् टेस्ट्' नाम सुविधायाः परीक्षणं भविष्यति।

Monday, November 8, 2021

 ग्रीन्लान्ड् मध्ये न्यूयोर्क् नगरं प्लावयितुं सक्षमा हिमसंहतिः (Glacier) द्रवीभूता।

न्यूयोर्क्> अन्टार्ट्टिक्कां विहाय विश्वस्मिन् आकारे द्वितीयं स्थानम् आवहतां ग्रीन्लान्ड् मध्ये स्थितां हिमसंहत्यां गतदशाब्दाभ्यन्तरे हिमद्रवणं पूर्वाधिकं शक्तमभवत् इति पठनानि सूचयन्ति। अतिद्रवणहेतुना विश्वमिन् सर्वत्र समुद्रजलसमता (sea level) एकसेन्टीमीट्टर् मितम् अवर्धत। एवम् अनुवर्तते चेत् अस्मिन् शतकस्य अन्ते समुद्रजलसमता एकपादमितं विवर्धितुम् अवकाशः अस्ति इति अध्ययनानि सूचयन्ति। नाच्वरल् कम्युणिक्केषन्स् जेणल् मध्ये प्रकाशिते प्रतिवेदने एव घटनेयं संसूचिता ।

 पाक्किस्थानस्य नाविकसेनया भारतीयधीवरं गोलिकाप्रहरेण व्यापादितः। षट् धीवराः बलात् अपाहृताश्च।

नवदिल्ली> पाकिस्थानस्य नाविकसेनया भारतस्य धीवरं गोलिकाप्रहरेण व्यापादितः इति प्रतिवेदनम्। षट् धीवराः पाकिस्थानेन बन्धिताः। भुशुण्डिप्रयोगे एकः व्रणितः इत्यपि गुजरात्तस्य प्रादेशिकवार्तामाध्यमैः प्रतिवेदितमस्ति। गुजरात्ते द्वारकायाः तीरे अन्ताराष्ट्रियसीमायामेव पाकिस्थानस्य नाविकसेनया घीवराणाम् उपरि भुशुण्डिप्रयोगः कृतः। मृतः धीवरः श्रीधरः इत्याख्यः इति ऊह्यते।

 जम्मुकाश्मीरस्थे श्रीनगरे भीकराक्रमणम् - आरक्षकः वीरमृत्युं प्राप्तवान्।

भीकराक्रमणेन जम्मुकाश्मीरस्थे श्रीनगरे  अरक्षकः मृतः। तौफीख् अहम्मद् (२९) एव मृतः। घटनेयं श्रीनगरस्य बट्टमालू मण्डले एव प्रवृत्ता। आरक्षकैः अन्वेषणं शक्तमकरोत्। रविवासरे रात्रौ अष्टवादने एस् डि कोलनि प्रदेशस्य गृहसमीपे भीकराः निरायुधस्य आरक्षकस्योपरि गोलिकाप्रहरम् अकुर्वन्। आरक्षकम् आतुरालयं प्राविशत् चेदपि ततः पूर्वं मृत्युं प्राप्तवान्। 

Sunday, November 7, 2021

 युवगायिका मरीलिया मेन्तोन्सा विमानापघाते मृतिमुपगता।


रियोडि जनीरा> ब्रसीलस्य युवगायिका मरीलिया मेन्तोन्सा विमानापघाते दिवङ्गता। षड्विंशति वयस्कायाः मरीलियायाः विश्वस्मिन् सर्वत्र आराधकाः सन्ति। लाट्टिन् ग्रामी पुरस्कारजेत्री भवति एषा। शुक्रवासरे आसीत् अपघातः इति मरीलियायाः मरणवार्तां दृढीकृत्य अधिकृतैः निगदितम्। लघुविमाने मरीलियायाः साकं यात्रां कृतवन्तः कार्यक्रमस्य निर्माता तस्याः मातुलः, तथा द्वौ वैमानिकौ च अपघाते मृताः इति प्राथमिकसूचना अस्ति।

 पलायनसन्दर्भे शिशुः संरक्षणाय सैनिकानां पार्श्वे  दत्तः। किन्तु पश्चात् शिशुः न प्रतिलब्धः।


न्यूयोर्क्> काबूल् विमानपत्तनद्वारा प्राणरक्षार्थं पलायनावसरे सैनिकस्य हस्ते प्रदत्तवन्तौ।  स्वशिशुं प्रतिलब्धुं शिशुमन्विष्य अफगानिस्थानीयौ दम्पत्यौ विचरन्तौ। आगस्त् मासे१९ तमे दिने काबूल् विमानपत्तने जनसम्मर्दाभ्यन्तरे 'मिर्सा अलि'  तस्य पत्नी सुरय्या च द्विमासीयं सोहेल् नामकं स्वपुत्रं भित्तेरुपरिस्थात् अमेरिक्कस्य सैनिकस्य हस्ते प्रदत्तौ। अस्य घटनायाः चित्राणि वीडियोचित्राणि च अन्ताराष्ट्रियेषु वार्तामाध्यमेषु  सामाजिकमाध्यमेषु च प्रसारितानि आसन्। विमानेषु प्रवेशनव्यग्रतया एव दम्पतिः शिशुं भित्ते उपरिस्थात् सैनिकं प्रति दत्तवन्तौ। प्रधान कवाटमागत्य प्रतिगृहीतुं शक्नोति इति चिन्तया एव एवं कृतवन्तौ। किन्तु त्रिमासानन्तरमपि शिशुः कुत्र अस्ति इति विषये कापि सूचना न लब्धा।

 महाराष्ट्रस्थे आतुरालये अग्निबाधा- ११ कोविड्रोगिण‌ः मृताः। 

मुम्बई> महाराष्ट्रे अहम्मदनगरस्थे सर्वकारातुरालये दुरापन्नया अग्निबाधया ११ कोविड्रोगिणः मृताः।  तीव्रपरिचर्याविभागे प्रभाते ११ वादने  अग्निबाधा जाता।  

  कोविड्बाधया १७ आतुराः तीव्रपरिचर्यायामासन्। शिष्टानामवस्था तृप्तिकरीति अहम्मदनगरजनपदाधिकारिणा राजेन्द्र भोसले इत्यनेन निगदितम्। 'ऐ सि यू' विभागस्थेषु इलक्ट्रोणिक् उपकरणेषु अन्यतमे जाते 'षोर्ट् सर्क्यूट्' कारणेनैव इयं दुर्घटनेति प्राथमिकं निगमनम्। उन्नतस्तरान्वेषणाय आदिष्टमिति मुख्यमन्त्री उद्धवताक्करे निगदितवान्। प्रधानमन्त्रिप्रभृतयः प्रमुखाः दुरन्ते अनुशोचनानि प्रकटितवन्तः।

Saturday, November 6, 2021

 हिमालये चीनया मृणालमयूखतन्तुश्रृङ्खला (optic fibre ) स्थापिता इति प्रतिवेदनम्।

वाषिङ्टण्>२०२० संवत्सरे भारतेन सह सीमाविषये संघर्षे अनुवर्तमाने सन्दर्भे पश्चिमहिमालयस्य केचन प्रदेशेषु चीनया मृणालमयूखतन्तुशृङ्खला स्थापिता इति पेन्टगण् प्रतिवेदयति। अतिशीघ्र  -lआशयविनिमयाय तथा विदेशशक्तीनां हस्तक्षेपात् सुरक्षितत्वं दृढीकर्तुं पीपिल्स् लिबरेषन् आर्मी एव मृणालमयूखतन्तुश्रृङ्गला स्थापिता इति प्रतिवेदनं सूचयति।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना केदारनाथे शङ्करप्रतिमा अनाच्छादिता। १५० कोटि रूप्यकाणां अभियोजनाः प्रख्यापिताः।

केदारनाथः> भारतस्प अध्यात्मिकं पारम्पर्यं महत्तमं भवति। तदेव केदारनाथे दृश्यते इति प्रधानमन्त्री नरेन्द्रमोदी न्यवेदयत्। केदारनाथस्थां द्वादशपादमितोन्नतां शङ्कराचार्यप्रतिमाम् उद्घाटयन् भाषमाणः आसीत् सः। केदारनाथमन्दिरदर्शनानन्तरमेव प्रधानमन्त्रिणा कृष्णशिलानिर्मिता प्रतिमा अनाच्छादिता। प्रतिकूलवातावरणानि अतिजेतुं पर्याप्ता निर्माणरीतिरेव अत्र अवलम्बिता। प्रलयं तथा भूकम्पादयः न बाधते। मैसूरे एव प्रतिमा निर्मिता।

Friday, November 5, 2021

 "वाचाटोपं प्रशमयन्तु , प्रयत्नं कुर्वन्तु" - विश्वनेतॄः प्रति चतुर्दशवयस्कायाः आवेदनम्। 

ग्लास्गो > सारशून्यानि वाग्दानानि वाग्धोरणिं च समाप्य कार्यारम्भं कुर्वन्तु इति विश्वनेतृजनान् समुद्बोधयन्ती भारतीयछात्रा काचन चकुर्दशवयस्का। परिस्थिति ओस्कार्  इत्याख्यातस्य 'एर्त् षोट्' पुरस्कारस्य अन्तिमपट्टिकायामन्तर्भूता तमिल्नाट् निवासिनी विनिषा उमाशङ्करः भवति ग्लास्को शिखरमेलने कृतेन  उज्वलप्रभाषणेन सर्वेषामभिमानभाजनं सम्पन्नम्। 

  प्रधानमन्त्री नरेन्द्रमोदी, ब्रिट्टनस्य प्रधानमन्त्री बोरिस् येत्सनः, यू एस् राष्ट्रपतिः जो बैडनः इत्यादीनां प्रमुखानां सान्निध्ये आसीत् विनिषायाः प्रभाषणम्। भूमिं संरक्षितुं  प्रयत्न एव कार्यः न प्रभाषणमिति सा स्पष्टीकृतवती।

 कोविड् औषधगोलिका ब्रिट्टणेन अङ्गीकृता 

विश्वस्मिन् प्रथमतया कोविड् चिकित्सायै औषधगोलिकायाः उपयोगः। 'मोल्नुपिराविर्' इत्यस्ति गोलिकायाः नाम। ब्रिट्टणस्य औषधायोगेन गोलिका अङ्गीकृता। कोविडेन गुरुतरावस्थां प्राप्तवतां महते उपकाराय भवति इयं गोलिका। इदम् औषधं परीक्षण-निरीक्षणेन क्षमतायुक्तम् इति प्रमाणीकृतमस्ति। धनिकराष्ट्राणि औषध गोलिका लब्ध्यर्थं प्रयत्नं कुर्वन्तः सन्ति।

Thursday, November 4, 2021

 चीनः अण्वस्त्रसन्धानाय भूगर्भकेन्द्राणि सज्जीकरोति इति प्रतिवेदनम्।

वाषिङ्टण्> अण्वस्त्राणि अनुसन्धातुं क्षमतायुक्ते सैलोस् अग्निबाणसुविधासज्जीकरणे चीनः अतिशीघ्रप्रगतिं प्राप्नोति इति प्रतिवेदनम्। एफ्  ए एस् (Federation of American scientists) एव प्रतिवेदनम् प्रकाशितम्। बालिस्टिक् अग्निबाणानां सञ्चयनाय अनुसन्धानाय च भूमेः अन्तर्भागे लम्बायमानः नलिकारूपेण निर्मितः अनिबाणप्रेषणाय निर्मिता सुविधा भवति सैलोस्। षिन्जियाङ् मण्डलस्य पूर्वभागस्थे हामिदेशात् सैलोकेन्द्राणां निर्माणस्य उपग्रहचित्राणि बहिरागतानि।  युमेन्, ओर्डोस् इत्यत्रापि सैलो केन्द्राणि निर्माति इति प्रतिवेदनमस्ति। युमने१२० सैलोकेन्द्राणि निर्मान्ति इत्येव ज्ञातुं शक्यते।

 आधारपत्रदुरुपयोगाय एककोटिपर्यन्तं धनदण्डः। विज्ञापनं प्रकाशितम्।

नवदिल्ली> आधारपत्रस्य दुरुपयोगः क्रियते चेत् एककोटिपर्यन्तं धनदण्डं दापयितुम् आधारपत्र निगमाय अधिकारं प्रदाय केन्द्रसर्वकारेण विज्ञापनं प्रकाशितम्। आधारसूचनाविज्ञानानां भञ्जनाय तथा अपरस्य बयोमेट्रिक् सूचनानां चोरणाय च त्रिवत्सरीयं कारागारबन्धम्, अयुतं रूप्यकाणां धनदण्डः च दापयिष्यति। दण्डधनं न दास्यति चेत् तेषां परिसम्पत्तिं (property) प्रतिबन्धयितुम् आधारनिगमाय अधिकारः च प्रदत्तः।

Wednesday, November 3, 2021

 उपनिर्वाचनानि - कोण्ग्रस तृणमूलदलाभ्यां लाभः। 

नवदिल्ली> १४ राज्येषु सम्पन्नानामुपनिर्वाचनानां मतगणनाफलं बहिरागतम्। त्रिषु लोकसभामण्डलेषु २९ विधानसभामण्डलेषु च संवृत्तस्य उपनिर्वाचनस्य फले विज्ञापिते कोण्ग्रस् - ८, भा ज पा- ७, तृणमूल कोण्ग्रस् - ४, जे डि यू - २, एन् पि पि - २, वै आर् एस् कोण्ग्रस् इत्यादयः प्रादेशिकदलाः आहत्य - ६ इति क्रमेण स्थानानि लब्धवन्तः। लोकसभाफलेषु एकैकं स्थानं कोण्ग्रस्, भाजपा, शिवसेनादलेभ्यः लब्धम्। 

   बहुषु मण्डलेषु भाजपादलेन अलङ्क्रियमाणानि स्थानानि कोण्ग्रसदलेन निगृहीतानि। किन्तु राष्ट्रस्य उत्तरपूर्वराज्येषु भाजपादलस्य आधिपत्यं दृश्यते।

 अवश्यवस्तुसञ्चयनाय जनेभ्यः निरदिशत्। चीनः तीव्रनियन्त्रणेषु इति सूचना।

बेय्जिङ्> अवश्यवस्तुसञ्चयनाय चीनस्य सर्वकारेण जनेभ्यः निर्देशः दत्तः। अवश्यवस्तूनां वितरणं दृढीकर्तुमपि अधिकारिभ्यः अपि निर्देशो दत्तः। राष्ट्रे पुनः कोविडस्य व्यापनं विवर्धमाने अवसरे एव अवश्यवस्तुसञ्चयनाय निर्देशः दत्तः। सर्वकारस्य वाणिज्यविभागस्य जालपुटे एतत्संबन्धि विज्ञापनं प्रकाशितमस्ति। नित्यजीवने आपत्कालीनोपयोगाय च अवश्यवस्तूनां सञ्चयनाय भवति निर्देशः। चीनेषु पुनः कोविडस्य अतिव्यापन-सन्दर्भे अस्मिन् सर्वकारः तीव्रनियन्त्रणेषु गच्छन्ति इति एतत् विषयसंबन्धीनि वृत्तानि वदन्ति।

Tuesday, November 2, 2021

 पर्यावरणमण्डलसहकारिता - मोदी बोरिस् जोण्सणयोः चर्चा सम्पन्ना।

ग्लासगो> पर्यावरणव्यत्ययं नियन्त्रयितुमुद्दिश्य उभयपक्षसहयोगितां दृढीकर्तुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणश्च गतदिने चर्चां कृतवन्तौ। स्कोट्लान्टस्थे ग्लासगोनगरे  सम्पद्यमाने आगोलपर्यावरणशिखरसम्मेनस्य मध्ये आसीत् एतयोः मेलनं संवृत्तम्। उभयोरपि नेत्रोः प्रथमं मुखामुखं मेलनं आसीत् इदम्। 

  'फोसिल्' इन्धनादतिरिक्तम् उद्पाद्यमानानि हरितहैड्रजनं पुनरुपयोज्यमानमूर्जम्, कार्बणरहिता ऊर्जसाङ्केतिकविद्या, आर्थिक- देशसुरक्षामण्डलेषु सहकारित्वमित्यादिविषयाः चर्चायामभवन्।