OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 16, 2021

 प्राणवायोः परिमाणं न्यूनं भविष्यति। भूमौ जीवनाशः भविष्यति।

भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्ष्यते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिं करिष्ये - नरेन्द्रमोदी।

  नवदिल्ली> भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिः करणीया इत्येव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। सर्वकारनियन्त्रणेषु वर्तमानान् सप्त निगमितप्रतिरोधयन्त्रागारः (corporate defence companies)  भारताय समर्प्य भाषमाणः आसीत् सः। स्वातन्त्र्यानन्तरं प्रथमतया प्रतिरोधस्तरेषु बहवः सुप्रधानाः परिष्काराः समभवन्। इदंप्रथमतया सुतार्यतया विश्वास्यतया च परिष्काराः संभूताः इत्यपि सः व्यजिज्ञपत्। प्रतिरोधसामग्रीणां प्रधानोत्पादकरूपेण भारतं परिवर्तयितुम् एकजालक विधानमपि सज्जीकृतमिति तेन निगदितम्।

Friday, October 15, 2021

 अद्य विश्वविद्यार्थिदिनम्। ए पि जे अब्दुल् कलामस्य नवतितमं जन्मवार्षिकदिनम्

नवदिल्ली> ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरन्ति। भारतस्य पूर्वतनराष्ट्रपतेः उन्नतकल्पनेक्षणाय प्रेरितस्य डो. ए पि जे अब्दुल्कलामस्य जन्मदिनमेव विश्वविद्यार्थिदिनत्वेन आचरति। ऐक्यराष्ट्रसभया एव ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरितुं निश्चितः। २०१० आरभ्य विश्वे विद्यार्थिदिनंम् आचरितुम् आरब्धम्। अब्दुल् कलामस्य छात्रेषु  स्नेहवात्सल्यं तथा शिक्षां प्रोत्साहयितुं तेन कृतं परिश्रमं च अस्मिन् दिने स्मरणीयमेव। राष्ट्रपतिपदे नियुक्तः अपि  देशिकस्य स्थानं एव आसीत् तस्य इष्टतमं कर्म। अध्यापककर्मणा सः विश्वे स्मर्तव्यः इत्येवमासीत् तस्य अभिलाषः।

 प्राणवायोः परिमाणं न्यूनी भविष्यति। भूमौ जीवनाशः भविष्यति।

भूनाशाय अल्पं बिल्यण् संवत्सराणि एव अवशिष्यते इति वदन्ति। भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्षते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 सीमालङ्घनम् अनुवर्तते चेत् अतिजवेनाक्रमणं करिष्ये -अमित् शाह।

नवदिल्ली> अवश्यं चेत् पुनरपि आकस्मिकाक्रमणं करिष्ये इति भारतस्य आभ्यन्तरमन्त्रिणा अमित् शाह महोदयेन पूर्वसूचना दत्ता। आक्रमणानि वयं न सहामहे। जम्मूकश्मीरे सामान्यजनान् लक्ष्यीकृत्य समीपकाले जातस्य आक्रमणस्य पश्चात् एव आसीत् अमित् शाहस्य पूर्वसूचना।

Thursday, October 14, 2021

 द्विवयस्केभ्यः कोवाक्सिनं - निर्देशः दत्तः। 

नवदिल्ली> वर्षद्वयादारभ्य १८ वयोपर्यन्तेभ्यः बालकेभ्यः भारतबयोटेक् इत्यस्य कोविड्प्रतिरोधवाक्सिनं कोवाक्सिन् नामकम् आपत्कालीनोपयोगाय दातुं शास्त्रनैपुण्यसमित्या (Subject Expert Committee) निर्देशः कृतः। समित्याः निर्देशः अन्तिमानुज्ञायै भारतीय औषधनियन्त्रकमुख्याय [D C G I] समर्पितः। 

  यदा डि सि जि ऐ इत्यस्मात् अङ्गीकारः लप्स्यते ततः आरभ्य राष्ट्रे द्विवयस्कानां कृते दातुमनुज्ञां लभ्यमानं प्रथमं वाक्सिनं भविष्यति कोवाक्सिनम्।

 उपराष्ट्रपतेः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपः। सुदृढं प्रतिरोध्य भारतम्।

 नवदिल्ली> उपराष्ट्रपतेः वेङ्कय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपाय भारतेन सुदृढं प्रतिवचनं दत्तम्। सीमाविषये विलम्बं विना चीनस्य सकाशात् निर्णयम् आवश्यकमिति भारतेन प्रोक्तम्। सीमाविषयेषु अनैक्यानि वर्तमाने अस्मिन् सन्दर्भे भारतस्य उपराष्ट्रपतेः वेङकय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनम् अनुचितम् इति चीनस्य विदेशकार्यवक्त्रा साहो लिजियानेन प्रोक्तमासीत्। 

भारतं प्रतिरोध्य चीनस्य औद्योगिकवक्तुः सकाशात् जाताः परामर्शाः भारतेन शक्तियुक्तं प्रतिरुध्यते। अरुणाचलः भारतस्य भागः भवति। तत् अन्याधीनं कर्तुं न शक्यते। राष्ट्रे यथा अन्येषु राज्येषु उपराष्ट्रपतिः गच्छति तद्वत् अरुणाचले अपि गच्छति। अस्मिन् विषये चीना किमर्थं विरुध्यते इति न ज्ञातुं शक्यते इति भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना निगदितम्।

 नेप्पाले बस् यानदुर्घटना - ३२ अपमृत्यवः। 

काठ्मण्डुः > नेप्पालदेशे मुगु जनपदे बस् यानं नदीं निपत्य ३२ यात्रिकाणाम् अपमृत्युः अभूत्। आहतेषु दशानामवस्था आशङ्काजनका वर्तते। 

  गङ्गाधितः नेप्पाल् गञ्च् इति स्थानं गतं यानमासीत् नदीं निपतितम्। विजयदशम्युत्सवेषु भागं कर्तुं स्वगृहाणि ये गतवन्तः आसन्, ते एव दुर्घटनायां  दुर्घटनायां पतिताः। नेप्पालसैन्यस्य रक्षाप्रवर्तनं प्रचलदस्ति।

Wednesday, October 13, 2021

 भारतसेनायाः प्रतिक्रिया - काश्मीरे पञ्चभीकराः व्यापादिताः। 

श्रीनगरम्> जम्मु काश्मीरे पञ्च भीकराः भारतसेनया व्यापादिताः। सोमवासरे पूञ्च् प्रदेशे भीकरैः सह प्रतिद्वन्द्वे ५ भारतीयसैनिकाः वीरमृत्युं प्राप्ताः आसन्। तस्य प्रत्युत्तररूपेण आसीत् सेनायाः प्रत्याक्रमणम्। 

   काश्मीरस्य तुलरानं, इमां साहबप्रदेशेषु सोमवासरस्य रात्रौ सेनया अन्वेषणमारब्धम्। तदा 'लश्कर ई तोय्बा'याः उपसंघटनस्य 'टि आर् एफ्'नामकस्य त्रयः भीकराः हताः। कुजवासरे फिरीपोरप्रदेशे कृते अन्वेषणे अपरौ द्वौ निहतौ।

 सैनिकस्तरचर्चासु निर्णयः न जातः। युद्धं संवृत्तं चेत् भारतं पराभवं प्राप्नोति इत्येवं प्रकोपयित्वा चीनस्य वार्तामाध्यमाः।

बीजिङ्> युद्धम् आरभते चेत् भारतं पराजयं प्राप्स्यति इति ग्लोबल् टैम्स् नाम चीनस्य कम्युणिस्ट् मुखपत्रे सूचयति। सीमाविषये चर्चा: पराजिताः। पराजयस्य कारणं चीनः इति भारतस्य विमर्शनानन्तरमेव चीनस्य प्रकोपनम्। त्रयोदशतम उभयचर्चानन्तरं चीनस्योपरि दोषारोपं कृत्वा भारतेन प्रस्तावना प्रकाशिता आसीत्। भारतेन दत्तानि निर्देशानि अङ्गीकर्तुं चीनः सन्नद्धः न आसीत्। चर्चायाः पराजयकारणं चीनः एव इति भारतेन आरोपितम् आसीत्।

 वृष्टिः क्रमरहिता वर्तते। प्रतिशतं ७५ जनान् वातावणपरिवर्तनं बाधते।

  विश्वस्मिन् प्रतिशतं ८५ जनाः वातावरणव्यत्ययस्य प्रभावान् अनुभवन्ति इति अध्ययनफलमेतत् सूचयन्ति। विषये अस्मिन्  अयुताधिकानि वैज्ञानिक-अध्ययनानि निरूप्य कृतं प्रतिवेदनमेव आशङ्कां जनयति।   inter govern panel on climate change इति  समितेः  अध्ययनफलमेतत्। १९५१ तः आरभ्य २०१८ पर्यन्त-संवत्सरेषु  प्रकाशितानि लक्षशः अध्ययनानि निरूप्य एव एतादृशनिगमनेषु प्राप्ताः। वातावरण परिवर्तनानि सर्वान् भूखण्डान्   बाधन्ते इत्यस्मिन् कार्ये प्रमाणानि सन्ति इति अध्ययनरचयित्रा  माक्स् कल्लगेन AFP प्रति प्रोक्तम्।

Monday, October 11, 2021

 रष्येषु लघु विमानस्य भञ्जनेन षोडशजनाः मृताः।


मोस्को> रष्येषु परिष्यूताभ्यासीन् (parachut) वहन् गतस्य लघुविमानस्य भञ्जनेन षोडशजनाः मृताः। एल् ४१० विमानः एव प्रादेशिक समये प्रातःकाले ९.२३ वादने भग्नः। त्रयोविंशति जनाः विमाने आसन्। भग्नस्य विमानस्य अवशिष्टात् सप्त जनान् अत्रायत। अपरे घटनास्थले मारिताः। अपघाते पतितं विमानं द्विधा विदारितम्। ह्रस्वदूरयात्रायां उपयुज्यमानं यमल-यन्त्रसहितं भवति एतत् विमानम् ।

 ऊर्जसमस्या नास्ति। परिभ्रान्तिं प्रसारयति चेत् प्रक्रमः स्वीकरिष्यति। अङ्गारइन्धनस्य दौर्लभ्यं परिहरिष्यति इति केन्द्र सर्वकारः।

  नवदिल्ली> राष्ट्रे अङ्गारदौर्लभ्येन ऊर्जसमस्या भविष्यति इति प्रतिवेदनं केन्द्रसर्वकारेण निषेध्यते। अस्मिन् विषये अनावश्यकीं परिभ्रान्तिं न सृजेत् इति भारतस्य ऊर्जमन्त्रिणा आर् के सिंहेन अभ्यर्थितः। तापनिलयेषु पर्याप्तपरिमाणः अङ्कारः लभते। सञ्चयः चतुर्दिनेषु यावत् उपयोक्तुं पर्याप्तम् अस्ति इति तेन निगदितम्। अङ्गारखनिमन्त्रिणा प्रह्लाद् जोषिणा साकं निरन्तरं एतत् विषये चर्चां करिष्यन् अस्ति इत्यपि सः व्यजिज्ञपत्।

Sunday, October 10, 2021

 चेर्णोबिल् अणुदुरन्तम् - जर्मनी राष्ट्रे छत्रकेषु अणुविकिरणस्य सान्निध्यं प्रत्यभिज्ञातम्।

गतषड्वर्षाभ्यन्तरे जर्मनिराष्ट्रात् सञ्चितेषु प्रतिशतं ९५ वनछत्रकेषु १९८६ तमे वर्षे जातस्य चेर्णोबिल् अणुदुरन्तकारणेन जातानि रेडियो आक्टीव् मूलकानि (Radio active matter) सन्ति इति प्रत्यभिज्ञातानि। तथापि नियमानुसृतपरिधिं न अतिक्रान्तः इति जर्मनेः भक्ष्यसुरक्षाधिकारिणः वदन्ति। ७६ छत्रकमातृकाः गवेषकैः परिशोधितवन्तः।

अर्णोबिल् विस्फोटस्य स्वभावविशेषयुक्तं सीसियं - १३७, सीसियं १३४ समप्रोटानः (isotops) जर्मनि राष्ट्रे प्रत्यभिज्ञातः।

 लखिंपुरनरहत्या - मन्त्रिसुतः निगृहीतः। 

नवदिल्ली> उत्तरप्रदेशे लखिंपुरे पंरतिषेधान्दोलनं कुर्वन्तः कृषकाः यानघट्टनेन हताः इत्यस्मिन् प्रकरणे केन्द्र गृहसहमन्त्रिणः अजयमिश्रस्य पुत्रः आशिष्मिश्रः आरक्षकैः निगृहीतः। गतदिने आरक्षकसमक्षम् आत्मसमर्पणं कृतं आशिषं नवहोराधिकस्य परिपृच्छानन्तरमेव निग्रहणं कृतम्। 

  आशिषः निरपराधीति अन्वीक्षणसंघस्य पुरतः आवेदितवानिति ज्ञायते। दुर्घटनावेलायां सः प्रकृष्टस्थाने नासीदिति तेनोक्तम्। तत्प्रमाणीकर्तुं नैकानि वीडियोचित्राणि दशजनानां साक्ष्यपत्राणि च उपस्थापितानि। किन्तु तानि तस्य निरपराधित्वनिर्णये अपर्याप्तानीति आरक्षकैः सूचितमस्ति।

Saturday, October 9, 2021

 अफ्गाने देवालये आत्मघात्यक्रमेण शतं जनाः निहताः।

काबूल्> अफ्गानिस्थाने कुण्टूस् नगरे प्रार्थनावेलायां गोसर् इ सयेद् अबाद् षियादेवालये आम्पन्ने आक्रमणे शतशः जनाः निहताः। शतशः जनाः व्रणिताश्च। त्रिशतं जनाः प्रार्थनार्थं देवालये सन्निहिताः आसन्। हतेषु शिशवः अपि सन्ति। देवालयस्य अन्तर्भागे स्थितः अक्रमी स्वयं आस्फोटितः इति मण्डलस्य आरक्षकसेनायाः उपाध्यक्षेण दोष्त् मुहम्मद् ओबैदेन प्रोक्तम्।

 सिड्नीनगरम् उद्घाटितम्।

सिडनी> १०६ दिनानि यावत् दीर्घितस्य सम्पूर्णपिधानस्य अन्ते आस्ट्रेलियायाः महत्तमा नगरी सिड्नी गुरुवासरे उद्घाटिता। ५० लक्षपरिमितं जनसंख्यायुक्ते अस्मिन् नगरे १६ वयोपरियुक्ताः ७०% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः इति कारणेनैव नगरे लाघवम् अनुमोदितम्। 

   किन्तु अन्ताराष्ट्रसीमाः पिहिताः एव वर्तिष्यन्ते। राष्ट्रे  रोगबाधितानां प्रतिदिनसंख्या वर्धमानावस्थायामस्ति। बुधवासरे २०२६ जनाः आराष्ट्रं रोगबाधिताः अभवन्। समीपकालस्य उन्नता संख्येयम्।

 मुख्यव्यालः भीमो न । कुक्कुटसमानः एव।

लण्डन्> भीमाकारो भविष्यति इत्यनुमानेन मुख्यव्यालः(chief Dragon ) इति नाम्ना आहूतस्य भीमगोधिकायाः आकारः कुक्कुटसमानः भवति। १९५० तमे संवत्सरे ब्रिट्टन् राष्ट्रे सौत्त् वेयिल्स् देशे शरीरावशिष्टात् प्रत्यभिज्ञाते पेन्ड्रेय्ग्स् (Pendrages ) नाम भीमगोधिकामधिकृत्य सूचनेयम्। ब्रिटणे अद्यावधि प्रत्यभिज्ञातेषु अतिप्राचीना मांसभोजी भीमगोधिका इयम्। दीर्घलाङ्गूलयुक्तकुक्कुटतुल्यः आकार एव अस्य अस्ति इति इदानीं प्रत्यभिज्ञातः। लाङ्गूलस्य आयतपर्यन्तम् आहत्य अस्य आकारः केवलं त्रिपादमितम् भवति। २१.५ कोटि संवत्सरात् पूर्वमेव आसीत् अस्य जीवनकालः।