OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 18, 2021

 मन्त्रणसभायाः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतस्य उभयोः मन्त्रणसभयोः -लोकसभाराज्यसभयोः वर्षाकालसम्मेलनं श्वः आरभ्यते। कोविडनुशीलनानि परिपाल्य आयोजिते सम्मेलने वार्तामाध्यमानां कृते विहितं नियन्त्रणमनुवर्तिष्यते। सन्दर्शकेभ्यः निरोधः अस्ति। 

   आगस्टमासस्य १३ तमदिनाङ्कपर्यन्तम् अनुवर्तमाने सम्मेलने प्राक्तनानि नूतनानि च समेत्य २७ विधेयकानि उत्तीर्णं गम्यमानानि सन्ति।

 'विकास' यन्त्रपरीक्षा विजयं प्राप्ता। ऐ एस् आर् ओ, इलोण् मस्केन अभिनन्दितम्।


नवदिल्ली> भारतीय बहिराकाश-अनुसन्धान-सङ्घटनायै इलोण् मस्कः अभिनन्दनं दत्तवान्। मानवं बाह्याकाशं नेतुम् अयोक्ष्यमानायां गगनयान परियोजनायै निर्मितं विकासयन्त्रस्य तृतीयपरीक्षा विजयपथं प्राप्तम् इति कारणेन भवति इलोण् मस्कस्य अभिनन्दनम्। अमेरिक्कायाः निजीयबाह्याकाश अनुसन्धानसंस्था इति प्रथितायाः स्पेस् एक्स् इत्यस्याः तथा याननिर्माण संस्थायाः टस्ले इत्यस्याः च अध्यक्षः भवति मस्कः। ट्विटर् माध्यमेन आसीत् तस्य अभिनन्दनम्। २०२१ डिसम्बर् मासे विक्षेपणयानस्य मनुष्यरहितपरीक्षा निर्वोढुम् भारतीय बहिराकाश-अनुसन्धान-सङ्घटनेन (ऐ एस् आर् ओ) निश्चिता।

Saturday, July 17, 2021

 कोविषील्ड् नाम प्रतिरोधौषधस्य अङ्गीकाराय प्रर्थनापत्रं न लब्धम् इति यूरोपीय -औषधप्रतिनिधिसंघेन आवेदितम्।


   नवदिल्ली> कोविषील्ड् प्रतिरोधौषधस्य यूरोपीय संयुक्तराष्ट्रस्य (European union) अङ्गीकाराय सीरम् इन्स्टिट्यूट् ओफ् इन्ट्या संस्थायाः प्रार्थनापत्रं इतःपर्यन्तं न लब्धम् इति यूरोपीय - ओषधप्रतिनिधिसंघेन वार्तामेलने (EMI ) आवेदितम्। यूरोपीय संयुक्तराष्ट्रस्य अङ्गीकाराय कोविषील्ड् उत्पादकैः यूरोपीय - औषधप्रतिनिधिसंघाय औद्योगिकरूपेण प्रार्थनापत्रं दातव्यमस्ति।। यूरोपीय अङ्गराष्ट्रेषु यात्रां कर्तुं फैसर्, मोडेण, अस्ट्रा सेनेक्का, जोण्सण् आन्ट् जोण्सण् इत्येते वाक्सिनः एव यूरोपीय - औषधप्रतिनिधिसंघेन अङ्गीकृताः।

 त्रयोदश-यात्रिकैः सहितम् उड्डीयमानं रष्यायाः विमानं सैबीरियादेशे अप्रत्यक्षमभवत्।

   मोस्को> रष्यायाः यात्राविमानम् उपरि उड्डीयमानानन्तरम् अप्रत्यक्षमभवत्। सैबीरियायाः प्रान्तप्रदेशे टोम्स्किल् देशे एव विमानम् अप्रत्यक्षमभवत्। अष्टाविंशति जनेभ्यः कृते यात्रासौकर्ययुक्ते विमाने वैमानिकं आहत्य त्रयोदश जनाः आसन् इत्येव सूचना। अप्रत्यक्षं विमानं विचेतुं परिश्रमः आरब्धः। विमाने सप्तदश जनाः आसन् इत्येव प्रादेशिकमाध्यमैः प्रथमम् आवेदितम्। दशदिनेभ्यः पूर्वं रष्यायां अष्टाविंशतिजनैः सहितं यात्राम् आरब्धं विमानं समुद्रे पतित्वा भग्नम् आसीत्। भूमौ अवरोहणात् दशकिलोमीट्टर् दूरे एव अन्टोनोव् ए एन् -२६ नाम विमानेन सह आशयविनिमयः विनष्टः अभवत्। अनन्तरं विमानं भग्नमभवत् इति विदितमभवत्।

 अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।

छात्राणां विभिन्नप्रस्तुतयः

Download Notification       Registration  

Notification No: INSD17/07/2021

अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रियते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।

संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।


. भागयोग्याः संस्कृतकार्यक्रमाः

1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनय, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)


. पञ्जीकरणम्

1. पञ्जीकरणाय अन्तिमतिथिः 2021 July 23 .

निशुल्क-पञ्जीकरणसूत्रम् ( Link https://forms.gle/7p47RvPwJbVDgNUP9)

2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्

(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते

Each School Can Submit only Three Entries

Each Sanskrit student can participate in one event only.


. वीडियोण्डस्य छायाग्रहणम्

1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।

2. चलदूरवाणीद्वारा संगृहीतं वीडियोण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )

3. वीडियोण्डः गुणेन प्रसारणाय योग्यभवेत्। ( High Quality )

4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्



. वीडियोघण्डस्य प्रेषणम्

1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29

2. छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।

(E-mail samprativartah@gmail.com Or

Telegram App No: +919400417084)

3. वीडियोण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।

___________________________________

Friday, July 16, 2021

 दक्षिणाफ्रिक्काराष्ट्रे भारतीयान् प्रति आक्रमणम्। भारतेन आशङ्का आवेदिता। 

  जोहानस्बर्ग> दक्षिणाफ्रिक्कादेशे भारतीयान् तथा भारतीयवंशजान् प्रति जायमानेषु आक्रमणेषु भारतसर्वकारेण आशङ्का आवेदिता। दक्षिणाफ्रिक्कायाः विदेशकार्य-मन्त्रिणा नलेदि पान्डोरेण सह भारतीयविदेशकार्यमन्त्री डो. जयशङकरः आशयविनिमयः कृतः।

   दक्षिणाफ्रिक्कायाः पूर्वराष्ट्रपतिः जेक्कब् सुमा कारागृहे बन्धितः अभवत्। अस्मिन् सन्दर्भे एव तस्य अनुयायिनः आक्रमणम् आरभत। सर्वकारेण शान्तिं पुनस्थापयितुं परिश्रमः आरब्धः इति दक्षिणाफ्रिक्काराष्ट्रस्य विदेशकार्यमन्त्रिणा उक्तम् इति जयशङ्करः अवदत्। न्यायालयालक्ष्यम् इति दोषं कृतवान् इत्यतः एव तस्मै पञ्चदशमासपर्यन्तं कारागारे बन्धनम् अलभत।

Thursday, July 15, 2021

 एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।

प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।

  जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं  चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।

 केरलेषु कोयिलाण्टिदेशे रेल्यानस्योपरि केरवृक्षः पतितः। गमनागमनं भागिकतया स्थगितम्।

  कोष़िक्कोट्> कोयिलाण्टिदेशसमीपं रेल्यानस्योपरि केरवृक्षः पतितः। सायंकाले पादोनषट्वादने एव घटना एषा संवृत्ता। कोयिलाण्टि-तिक्कोटिदेशयो: मध्ये एव अपघातः जातः। अनन्तपुर्याः मंगलापुरं प्रति गच्छतः नेत्रावती एक्स्प्रस् नाम रेल्यानस्योपरि एव केरवृक्षः पतितः। जनानाम् अपघातो वा जीवापायो वा न अभवत्। रेल्यानगमनागमनं भागिकतया स्थगितम्। यानयन्त्रस्य हानिः अभवत् इत्यतः कोषिक्कोट् नगरारात् नूतनं यन्त्रम् आनाय्य पुनः सन्निवेश्यानन्तरमेव यात्रां पुनरारब्धुं शक्यते इति रेल्-अधिकारिणा आवेदितम्। वैद्युतिबन्धं विच्छिद्य केरवृक्षं कर्तयितुं परिश्रमः अनुवर्तते।

Wednesday, July 14, 2021

 श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।

  नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च  चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः  प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।

 उत्तरभारते वृष्टिदुरन्तः - महानाशः, 70 मरणानि।

  नवदिल्ली> उत्तरभारते विविधेषु राज्येषु वृष्टिदुरन्तैः 70 अधिके जनाः मृत्युवशं गताः। सौदामिनीदुष्प्रभावात् उत्तरप्रदेशे 41, राजस्थाने 23, मध्यप्रदेशे 6 च जनाः मृताः। 

  हिमाचलप्रदेशः उत्तराखण्डः इत्यादिराज्येषु अतिवर्षेण भूस्खलनेन च महान् नाशः अभवत्।

Tuesday, July 13, 2021

इराक् राष्ट्रस्थे आतुरालये अग्निबाधया पञ्चाशदधिकजनाः हताः।

 बाग्दाद्> इराक् राष्ट्रस्थे आतुरालये कोविड्रोगिणां एकान्तवासकक्ष्यासु जातासु अग्निबाधासु  रोगिणः दग्धाः मारिताः च। दक्षिणनगरस्थे नासिरियादेशे अल्हुसैन् आतुरालये एव अग्निबाधा जाता। पञ्चाशदधिकजनाः मारिताः  इति आवेदनम् अस्ति। बहवः जनाः व्रणिताश्च। सोमवासरे रात्रौ एव अग्निः नियन्त्रणविधेयः अभवत् इति अधिकृतैः आवेदितम्। केचन रोगिणः अधुना अपि कक्षायां निबद्धाः अस्ति इति आवेदनमस्ति। अतिधूमः रक्षाप्रवर्तनाय विघातः अभवत्।

अग्निबाधायाः कारणम् अज्ञातमस्ति। प्राणवायुसंभरण्याः स्फोटनमिति प्राथमिकनिगमनम् अस्ति। घटनायाः पश्चात् इराक्कस्य प्रधानमन्त्रिणा मुस्तफा अल्कादिं महोदयेन उन्नतमन्त्रिभिः साकं चर्चा कृता।

Monday, July 12, 2021

 तृतीयतरङ्गः झटित्येव भविष्यति। नियन्त्रणेषु अवधानता भवतु। विनोदयात्रागमनं तीर्थाटनं च इदानीं मास्तु -भारतीयभैषज्यदलस्य पूर्वसूचना।

   नवदिल्ली> राष्ट्रम् कोविडस्य तृतीयतरङ्गम् अभिमुखीकर्तुं सज्जमाने अस्मिन् सन्दर्भे केन्द्र-राज्यसर्वकाराः कोविडस्य प्रतिरोधप्रवर्तनेषु अनवधानता न करणीया इति भारतीयभैषज्यदलेन (IMA) निर्दैशो दत्तः। रोगव्यापनस्य निर्णायकसन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र अधिकारिणः नागरिकाः च कोविडस्य प्रतिरोधनियमपालनविषये प्रदर्शितेषु अनवधानतासु भारतीयभैषज्यदलेन आशङ्का प्रकाशिता। आगोलतलेषु लभ्यमानानि प्रमाणानि तथा पूर्वकालचरितं च आलोकयति चेत् यस्याः कस्याः अपि वा भवतु महामार्याः  तृतीयतरङ्गः सुनिश्चितः भवति। राष्ट्रस्य विविधभागेषु सर्वकाराः नागरिकाः च कोविडस्य प्रतिरोधनियमान् लङ्घयित्वा परस्परमेलनं कुर्वन्ति। तत् आपत्करं भवति इति भारतीयभैषज्यदलेन पूर्वसूचना दत्ता।

Sunday, July 11, 2021

 अफ्गान् देशे तालिबानस्य अधिनिवेशः। भारतेन ५० नयतन्त्रकार्यकर्तारः प्रत्यानीताः।

   नवदिल्ली> अफ्गानिस्थाने काण्डहारे दूतावासतः ५० भारतीय-नयतन्त्रज्ञाः सुरक्षाकार्यकर्तारः च प्रत्यानीताः। व्योमसेनायाः विमानेषु एव ते प्रत्यानीताः॥ काण्डहारदेशं परितो विद्यमानाः प्रदेशाः च तालिबानेन स्वायत्तीकृतस्य पश्चात् एव भारतस्य प्रक्रमः। काबूलदेशस्थं नयतन्त्रकार्यालयं तथा काण्डहारं, सोल् ई षेरीफ् इत्यादि देशस्थान् दूतावासान् च पिधातुम् उद्देशः नास्ति इति चतुर्भ्यः दिनेभ्यः पूर्वं भारतेन निगदितम् आसीत्। ततः पश्चात् शनिवासरे एव नयतन्त्रज्ञान् प्रत्यानीतवन्तः। अफ्गानिस्थाने सर्वत्र प्रसरितेन आतङ्कप्रवर्तनेन सञ्जाताम् अरक्षितावस्थां भारतं ससूक्ष्मं निरीक्ष्यमाणम् अस्ति। तत्रस्थानां भारतीयकर्मकराणां तथा भारतीयनागरिकाणां च संरक्षणार्थं प्रक्रमाः स्वीकृताः इति अधिकारिणः वदन्ति। नयतन्त्रज्ञान् तथा अन्यकर्मकरान् सुरक्षाकार्यकर्तॄन् च नवदिल्लीं प्रत्यानीते दूतावासाः अनिश्चित-कालपर्यन्तं पिहिताः।

 कोप्पा चषकः अर्जन्टीनायै।

   मारक्काना (ब्रसील्)> कोप्पा अमेरिक्का पादकन्दुक-क्रीडापरम्परायाः स्वप्नसमानान्त्य-क्रीडायां चरित्र-परिसमाप्तिः। ब्रसीलदलम् अप्रतिरुद्धेनैकेन लक्ष्यकन्दुकेन पराजित्य लयणल् मेसि नामकस्य नायकस्य नेतृत्वे विद्यमानः अर्जन्टीनादलः विजयीभूतः। एय्जल् डि मरिया नामकः लक्ष्यकन्दुकं प्राप्तवान्। 28 संवत्सराणामन्तरालानन्तरमेव  अर्जन्टीनादलस्य कश्चन किरीटप्राप्तिः इत्येतत् कोप्पा अमेरिक्का पादकन्दुकक्रीडापरम्परायाः चरित्रपरिसमाप्तिः।

Saturday, July 10, 2021

वैद्यकुलपतिः डो. पि के. वार्यर् महाभागः दिवङ्गतः।

   कोट्टक्कल्>  आयुर्वेदशास्त्रस्य वैद्यकुलपतिः तथा कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धन्यासधारी अङ्गः डो. पि के वार्यर् महाभागः (१००) दिवङ्गतः। शनिवासरे मध्याह्ने स्वभवने कैलासमन्दिरे एव अन्त्यः अभवत्। जूण् मासस्य अष्टमे दिने तस्य शततमजन्मदिनमासीत्।

१९९९ तमे वर्षे पद्मश्री पुरस्कारेण तथा २००१ तमे वर्षे पद्मभूषणपुरस्कारेण च एषः समादृतः आसीत्। आयुर्वेदः न केवलं रोगचिकित्सारीतिः किन्तु तस्मिन् जीवनस्य प्रकाशः अप्यस्ति इत्यासीत् कर्मयोगिनः अस्य विश्वासः। विश्वमानवोऽयम् आयुर्वेदशास्त्रे मानविकतायाः रूपं परिकल्पयन् आविश्वं शास्त्रमिदं प्रचारयामास। 

मलप्पुरं जिल्लायां कोट्टक्कल् ग्रामे मध्यवर्तीकुटुम्बे १९२१ तमे वर्षे जूण् मासस्य पञ्चमे दिने एव पन्यंपिल्लि कृष्णन्कुट्टिवार्यरः जनिमलभत। तस्य पिता श्रीधरन् नम्पूतिरिः, माता कुञ्ञिवारस्यारः च आस्ताम्। कोट्टक्कल् राजास् उच्चविद्यालये एव सः अध्ययनं कृतवान्। वैद्यरत्नं पि एस् वार्यर्  आयुर्वेदकलालयात् वैद्यवेदम् अधीतवान्। एषः कलालयः एव आर्यवैद्यपाठशाला इति नाम्ना विख्यातः अभवत्। १९४२ तमे वर्षे एषः महाभागः स्वातन्त्र्यसंग्रामेषु आकृष्टः सन् तस्य भागमभवत्। तस्य स्मृतिपर्वं नाम आत्मकथायै केरलसाहित्य-अक्कादमीपुरस्कारः च लब्धः। तस्य प्रवर्तनानि पुरस्कृत्य  वैद्यरत्नम् इति पदवीं अपि दत्वा सः समादृतः।

 राष्ट्रे प्राणवायोः दौर्लभ्यपरिहाराय १५०० नूतन -प्राणवायुरुत्पादक-केन्द्राणि स्थाप्यन्ते - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदेहली> राष्ट्रे कोविडस्य स्थितिम् अवलोकयितुं प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरयोग: समभवत्। तृतीयतरङ्गसाध्यतां परिगणय्य कोविडस्य इदानीन्तनीया अवस्था, तथा औषधीयप्राणवायो: लभ्यता च योगे चर्चिता। प्रधानमन्त्रिणः रक्षाधनसाहाय्येन राष्ट्रे सर्वत्र १५०० पि एस् ए प्राणवायुरुत्पादककेन्द्राणि सज्जीकरिष्यमाणा सन्ति इति योगे कार्यकर्तारः प्रधानमन्त्रिणं प्रति आवेदितवन्तः। एतस्मात् उत्पादककेन्द्रात् ४००००० प्राणवायुतल्पस्य कृते आवश्यकः प्राणवायुं वितरितुं शक्यते। शीघ्रातिशीघ्रं पि एस् ए प्राणवायुरत्पादककेन्द्राणि प्रवर्तनयोग्यानि करणीयानि इति प्रधानमन्त्रिणा कार्यकर्तारं प्रति निर्देशो दत्तः।

Friday, July 9, 2021

 अगाधप्लवनवापी दुबाय् देशे उद्घाटिता।

दुबाय् > विगाहनार्थं विश्वे डीप् डैव् नामिका (अगाधनिमज्जनं) प्रथमा अगाधप्लवनवापी दुबाय् देशे उद्घाटिता। दुबाय् अधिकारी शैख् हंदान् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुं महोदयेन डीप् डैव् नामकस्य अगाधप्लवनवाप्याः उद्घाटनकर्म निरवहत्। दुबाय् माध्यमसंस्थायाः अध्यक्षः अहम्मद् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुम् अपि कार्यक्रमे उपस्थितः आसीत्। नाद् अल् षेबा परिसरे स्थिता डीप् डैव् वाप्यां ६० मीट्टर् अधिकतया अगाधे अवगाहनं कर्तुं शक्यते। १.४ कोटि लिट्टर् मितं जलं संभृतं वर्तते अस्मिन्। षट् ओलिम्पिक् वाप्याः तुल्यं भवति डीप् डैव्। नूतन साङ्केतिक-विद्यायुक्त-सुविधा अपि वाप्याम् आविष्कृता अस्ति।

Thursday, July 8, 2021

 दुबाय् राष्ट्रे जबल् अलि नौकाश्रयः अग्निना बाधितः।

 दुबाय्> दुबाय् राष्टे जबल् अलि नौकाश्रये अतिरूक्षा अग्निबाधा सञ्जाता। नौकाश्रये स्थगितायां महानौकायाम् एव अग्निः बादितः।    अर्धरात्रौ द्वादशवादने आसीत्  एषा घटना। सिविल् डिफेन्स् संघः आगत्य अग्निं निर्वापयत्। कस्यापि जनस्य अपघातः न अभवत् इति दुबाय् माध्यमकार्यालयेन आवेदितम्।