OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 8, 2021

 संस्कृतकक्ष्यायाः प्रसारणम् अपि भवतु -छात्रैः प्रार्थना प्रकाशिता।

 (चित्रम् - आलप्पुष़ जनपदात्)
 आलप्पुष़/केरलम्> अन्तर्जालद्वारा-तत्कालीन कक्ष्यायां संस्कृतपाठाः अपि प्रसारणीया इति छात्राः सर्वकारं प्रार्थितवन्तः। प्राथमिककक्ष्याः आरभ्य उच्चतर-कक्ष्यापर्यन्तं अन्यविषयवत् तुल्यप्राधान्येन संस्कृतकक्ष्यायाः प्रसारणमपि आवश्यकम् इति ते उक्तवन्तः। KiteVicters इति शैक्षिकप्रसारण-वाहिनीद्वारा आयोज्यमानासु कक्ष्यासु क्रमानुगतरीत्या संस्कृतकक्ष्या नास्ति। केरलसर्वकारस्य शैक्षिकविभागेन अस्मिन् अध्ययनकार्यक्रमाणां आयोजनं कुर्वन्ति। संस्कृतं प्रति अनादरः भवति तत्रत्यानाम् इति एषां अध्ययनकार्याक्रमाणां प्रसारणतः सुव्यक्तं भवति। अनेन कारणेन बुधवासरे आकेरलं केरलसंस्कृत-अध्यापक-परिषदेन (KSTF) विप्रतिषेधसमराः आयोजिताः। अध्यापकानाम् आशयेन प्रभाविताः छात्राः अपि आकेरलं गृहेषु एव तिष्ठन्तः सन् स्फोरकपत्रे स्वाशयान् विलिख्य कक्ष्यायाः प्रसारणाय प्रार्थितवन्तः अभवन्।

Wednesday, July 7, 2021

 सुरक्षाभीषा- अफ्गानतः भारतस्य सर्वकारीयकर्मकराणं प्रतिनिवृत्तिः भविष्यति।

  काबूल्> अफ्गानिस्थानतः भरतस्य उन्नतोद्योगस्थान् भरतनागरिकान् च प्रत्यानेतुं भरतसर्वकारेण प्रक्रमाः समारब्धाः। अफ्गानिस्थानस्य सुरक्षाकार्येषु अवधानता नास्ति तत्रत्यस्य सर्वकारस्य इत्यनेन भवति भरतस्य अयं निश्चयः। काबूल्, गान्धारः (काण्डहार) मसर इ षरीफ् इत्येतस्थे प्रदेशो वर्तमानाः उद्योगस्थाः एव आनीयष्यन्ते। तालिबानस्य आक्रमणात् भीताः अफगानिस्थानस्य उद्योगिनः अपि ततः पलायनम् अरब्धवन्तः। 

Tuesday, July 6, 2021

 कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति -एस् बि ऐ

  कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति इति एस् बि ऐ अनुसन्धानेन आवेद्यते। सेप्तम्बर् मासे तृतीयतरङ्गः उच्चावस्थां प्राप्नोति इति सोमवासरे प्रकाशिते आवेदने सूचयति। द्वितीयतरङ्गस्य समापनात् पूर्वं तृतीयतरङ्गः आगस्त् मासे समारभ्यते इत्येव प्रवचनम्। वाक्सिनीकरणमेव रक्षणोपायः इति आवेदनं सूचयति। भारतीयजनसंख्यायाः प्रतिशतं २०.८ जनाः भागिकतया वाक्सिनीकृताः। प्रतिशतं ४.६ जनाः पूर्णतया वक्सिनीकृताः। अन्यराष्ट्रापेक्षया एषा गणना अतीव न्यूना भवति। अमेरिक्कादेशे प्रतिशतं ४७.१ , यु के देशे प्रतिशतं ४८.७, इस्येल् देशे प्रतिशतं ५९.८, स्पेयिन् देशे प्रतिशतं ३८.५, फ्रान्स् देशे प्रतिशतं ३१.२ जनाःच पूर्णतया वाक्सिनीकृताः।

 वैदिकः स्टीन् स्वामी आरक्षकाधीने निर्यातः। 

मुम्बई> 'भीमा कोरेगाव्' प्रकरणे उपधां प्रतीक्ष्यमाणः वैदिकः स्टान् स्वीमीति प्रसिद्धः मानवाधिकारप्रवर्तकः आरक्षकावेक्षणे मृतः। ८४ वयस्कः आसीत्। तस्य स्वास्थ्यसम्बन्धविषयान् आलक्ष्य समर्पितायाः प्रातिभाव्ययाचिकायाः वादश्रवणवेलायामेव अन्त्यमभवत्। कोविड्बाधितः सः बान्द्रस्थे निजीयातुरालये उपचर्यायामासीत्। 

    वनवासिनाम् अधिकारसंरक्षणाय समर्पितजीवितः जस्यूट् पुरोहितः सः मावोवादिसंबन्धारोपणेन ओक्टोबर्मासे राञ्चीतः देशीयान्वीक्षणविभागेन [ऐ एन् ए] निगृहीतः आसीत्। यू ए पि ए अपराधमारोप्य तं कारागारं प्राविशत् च। 

   स्वामिनः आकस्मिकमरणे संक्षोभं शोकं च प्रकटितवान् नीतिपीठः अन्तरपदक्षेपान् स्वीकृत्य मृतदेहं स्वामिनः सहप्रवर्तकेभ्यः प्रदातुं निरदिशत्।

Monday, July 5, 2021

 कालिफोर्णियादेशे दावाग्निः व्याप्यते। ४०००० एक्कर् अधिकभूमिः अग्निसादभवत्।

  लोस् आञ्जलोस् > कालिफोर्णियादेशे दावाग्निः अतिरूक्षतया व्याप्यते। एतदभ्यन्तरे दक्षिणकालिफोर्णियेषु ४०००० एक्कर् अधिकभूमौ दावाग्निः व्याप्तः इति आवेदनम् अस्ति। मुख्यतया त्रिविधाः दावग्नयः एव व्याप्यन्ते इति आवेदनानि सूचयन्ति।

सिस्कियु कौण्डी प्रदेशे जून् मासस्य २४ दिने समारब्धे आग्नेयोद्धारे ( Lava fire)२४,४६० एक्कर् अधिकभूमिः अग्निसादभवत् इति सिन्हुवा वार्तासंस्थया आवेदितम्।  अग्निव्यापनहेतुना अधिकारिभिः सहस्राधिकजनाः अन्यत्र नीताः।

 षार्जाराष्ट्रे गर्जूरफलमहोत्सवः

  षार्जा> षार्जादेशे गर्जूरफलमहोत्सवस्य समारम्भः। अल्जुबैल् विपण्यां एव बहुविधगर्जूरफलानां प्रदर्शनं तथा विक्रयणं च प्रचलति। गर्जूरफलोत्पादनस्य विक्रयणस्य च प्रोत्साहनाय एव एषःमहोत्सवः समायोजितः। प्रतिसंवत्सरं प्रचलतः गर्जूरफलविक्रयणमेलां द्रष्टुं भागं स्वीकर्तुं च विविधदेशेभ्यः बहवः सन्दर्शकाः आगच्छन्ति। सविशेषगुणयुक्ताः गर्जूरभेदा: मेलायां प्रदर्शयन्ति। खलास्, खनी सि, शिशि, बर्हि, अर्सिसास्, नगाल्, बामिल्, बुमान् सुल्तान् इत्यादयः विभागाः षार्जाराष्ट्रे लप्स्यते ।

 रंकेला, अम्रपाली, लांग्र, लख्नौ, सफेद आदयाः एकस्मिन्नेव आम्रवृक्षे १२१ जातिविशेषाणि आम्रफलानि फलन्ति। 

  उत्तरप्रदेशः> एकस्मिन्नेवआम्रवृक्षे १२१ विशेषभेदयुक्तानि आम्रफलानि फलन्ति। उत्तरप्रदेशे सहारन्पुरे एव बहुविधाम्रफलयुक्तः एषः आम्रवृक्षः वर्तते। नूतनरुचिभेदयुक्तानाम् आम्रफलानाम् उत्पादनार्थं गवेषकैः कृतानां परिश्रमाणां फलमेव पञ्चदशवयोयुक्तः एषः अद्भुतवृक्षः।

आम्रफलानां नाम्नि बहुकालात् पूर्व विख्यातं प्रदेशं भवति सहारन्पुरम्। पञ्चसंवत्सरात् पूर्वमेव नूतनानि आम्रभेदानि उत्पादयितुं परिश्रमाणि समारब्धाणि इति सहान्पूर् होर्टिकल्चर् आन्ट् ट्रेयिनिङ् सेन्टर् संस्थायाः उपनिर्देशकेन भानुप्रकाशरामेण उक्तम्। पञ्चवर्षात् पूर्वं तदानींतन उपनिर्देशकेण राजेश् प्रसादेन एव १२१ विविधभेदयुक्ताः आम्रशाखाः एकस्मिन् आम्रवृक्षे सन्निवेश्य संयोजितः। सामान्यजनानामपि एतादृशरीत्या आम्रवृक्षान् संवर्धयितुं शक्यते इति भानुप्रकाशेन उक्तम्। रांकेल, आम्रपाली, लांग्र ,लख्नौ, सफेद, सहारन्पूर् अरुण्, सहारन्पूर् वरुण्, सहारन्पूर् राजीव्, सहारन्पुर् सौरभ् इत्यादीनि प्रसिद्धानि आम्रफलविशेषाणि आम्रवृक्षे सञ्जायमानानि सन्ति।

 शङ्करः गजनियमान् पठितवान्। अद्य गजावासात् बहिर्गमिष्यति।

  ऊट्टी/तमिल्नाडु> ऊट्टीदेशे गुडल्लूर् तथा पन्तल्लूर् भागेषु भीतिं जनयन् अटन्तः शङ्करनामकःगजः इदानीं नियमाभ्यासेन सुशीलः जातः। मुतुमलायां अभयारण्ये प्रत्येकं सज्जीकृते गजावासे वसन्तः सः अद्य बहिरागतः। पन्तल्लूर् देशे एकस्मिन् कुटुम्बे मातापितरौ पुत्रं च हत्वा पराक्रमं कृतः शङ्करः बहुदिनस्य प्रयत्नेनैव उन्मादसूचीप्रयोगेण पातयित्वा संगृहीतः। प्रशिक्षितगजानां साहाय्येन गजावासे बन्धितं तं गजसङ्केतस्थाः भिषग्वराः तथा कर्मकराः च सविशेषश्रद्धां दत्वा अपालयत्। मारि नामकस्य गजपालकस्य नेतृत्वे गजनियमाः  तम् अपाठयत् च।

Sunday, July 4, 2021

 सुतार्यतायाः बृहत्पदक्षेपः। मुखपुस्तिका, गूगिल् इत्यादि सामूहिकमाध्यमान् अभिनन्दयन् केन्द्रमन्त्री।

 नवदेहली>सर्वकारस्य नूतन-सूचना -प्रौद्योगिक-विद्या-नियमानां प्रबलानन्तरं गूगिल्, मुखपुस्तिका, इनस्टग्राम् इत्यादिषु सामूहिकमाध्यमेषु निन्दारुपेण प्रसारितानां सन्देशानां निर्मार्जनं सुतार्यतायाः पदक्षेपः इति केन्द्रमन्त्रिणा रविशङ्कर् प्रसादेन निगदितम्। गूगिल्, मुखपुस्तिका, इन्स्टग्राम् इत्यादीनि माध्यमानि स्वपुटात् निन्दारूपेण प्रसारिताः सन्देशाः निर्मार्जिते सन्दर्भे एव प्रसादेन एवम् उक्तम्। तैः प्रकाशितानि प्रकोपनपराणि सन्देशानि नूतन -सूचनाप्रौद्योगिक-विद्यानियममनुसृत्य निर्मार्जनं सुतार्यतायाः पदक्षेपः भवति इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन ट्वीट् कृतम् ।

 कोवाक्सिनं ७७.८% फलप्रदमिति निर्मातारः। 

  हैदराबादः> कोविडं प्रति कोवाक्सिनं नामकं प्रत्यौषधं ७७.८% फलप्राप्तिं प्रदास्यतीति भारतबयोटेक् नामकनिर्माणसंस्थायाः अधिकारिभिः स्पष्टीकृतम्। इदानीं बहुव्याप्यमानं 'डेल्टा'प्रभेदं विरुध्य कोवाक्सिनं ६५.२% संरक्षणं दास्यति। तीवल्रक्षणयुक्तं कोविडं विरुध्य प्रतिशतं ९३.४ च संरक्षणदायकं वर्तते। 

   कोवाक्सिनस्य तृतीयस्तरवैद्यकीयपरीक्षणानाम् [Clinical Experiments] आधारेणैव अयमधिकारवादः। किन्तु एतत्परीक्षणफलं समानमण्डलस्थैः इतरगवेषकैः अङंगीकर्तव्यं वर्तते। 

  राष्ट्रेषु २५ आतुरालयेषु २५,८०० रुग्णेषु नवम्बर् १६ -जनवरि ७ दिनाङ्काभ्यन्तरे आसन् तृतीयस्तरपरीक्षणानि विधत्तानि। कोवाक्सिननिर्माणाधिकारिभिः स्पष्टीकृतं यत्  केवलं १२ जनेष्वेव पार्श्वफलानि दृष्टानि।

Saturday, July 3, 2021

 पञ्च भीकराः सुरक्षासेनया हताः। एकः सैनिकः वीरमृत्युं प्राप्तवान्। 

श्रीनगरम्> जम्मु काश्मीरे पुल्वामा जनपदे शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे पञ्च लष्कर् ई तोय्बा भीकराः सुरक्षाभटैः हताः। कश्चन भटः वीरस्वर्गं गतवान् च। 

  जनपदस्थे हन्जिन् नामकग्रामे भीकराणां सान्निध्यमस्तीति सूचनया प्रदेशं प्राप्तं सैनिकयूथं प्रति निलीयमानाः भीकराः भुषुण्डिप्रयोगं कृतवन्तः आसन्। आक्रमणे तीव्रेण व्रणितः सैनिकः आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। अधिकाः भटाः प्रदेशं प्राप्य कृते प्रत्याक्रमणे ५ भीकराः मृताः। 

     लष्कर् ई तोय्बा संघटनस्य जनपदाधिकारी निषास् लोण् इत्याख्यः मृतेषु अन्तर्भवति। अन्यः कश्चन पाकिस्थानीयः इति सूच्यते।

 कानडादेशे उष्णतरङ्गेण जातेन अतितापेन चतुस्त्रिंशदधिकशतं जनाः मृताः। दावाग्निः अपि राष्ट्रे नाशं वितनोति।

Please use web version+Desktop view.

ओट्टाव> कानडादेशे उष्णतरङ्गहेतुना जातेन अतितापेन साकं दुरितं वितीर्य दावाग्निः अपि व्याप्यते। गतदिने ब्रिट्टीष् कोलम्बियाप्रविश्यायां ६२ स्थानेषु दावाग्निः आवेदितः। अग्निव्यापनं परिगणय्य पश्चिमकानडाप्रदेशे सहस्राधिकजनाः अन्यत्र नीताः। वान्कोवर्प्रदेशस्य पूर्वोत्तरभागे २५० किलोमीट्टर् दूरस्थः एकः ग्रामः वर्तते तत्र प्रतिशतं ९० मितं समीपप्रदेशाः च दावाग्निना पूर्णतया दग्धाः अभवन् लिट्टन् प्रान्तेषु दावाग्निव्यापनम् अतिरूक्षतया वर्तते। आगामि दिनद्वयोः अपि राष्ट्रे पूर्वाधिकतापः अनुवर्तिष्यते इति कानडदेशस्य परिस्थितिविभागेन पूर्वसूचना दत्ता।

 यूरो चषकः - इट्टली- स्पेयिन् पूर्वान्त्यस्पर्धा। 

  रोम् >गतरात्रौ सेन्ट्पीटेर्स् बर्ग् क्रीडाङ्कणे सम्पन्ने प्रथमचतुर्थांशस्पर्धायां स्पेयिनदलः विजयीभूतः। प्रतियोगिनं स्विट्सर्लान्ट् दलं 'षूटौट्'नामके लक्ष्यकन्दुकक्षेपणे ३ - १ रीत्या पराजित्य एव स्पेयिनः पूर्वान्त्यचक्रं प्राविशत्। क्रीडायाः निश्चितसमये १ - १ इति लक्ष्यकन्दुकस्थितौ समतापरिपालनमेव षूटौट् नीतम्।  अद्य प्रत्यूषे सम्पन्ने इट्टली - बल्जियं प्रतिद्वन्द्वे इट्टलीदलः विजयपदं प्राप्तवान्।

Friday, July 2, 2021

 आयुर्वेदस्य मूख्यलक्ष्यं स्वस्थस्य स्वास्थ्यसंरक्षणम्- प्रो. मेधावीलालशर्मा


 उदयपुरम्> विश्व -संस्कृतप्रतिष्ठान -राजस्थानम् -उदयपुरेण "वर्तमानपरिप्रेक्ष्ये आयुर्वेदस्य भूमिका" इति विषयमाधृत्य संस्कृतविदुषः डा. शक्तिकुमारशर्माणः स्मृतौ व्याख्यानमालारूपेण ओनलाइन-माध्यमेन संगोष्ठी आयोजिता| अस्यां व्याख्यानमालायां डा. राधाकृष्णन राजस्थान - आयुर्वेद-विश्वविद्यालयस्य मौलिकसिद्धान्त - संस्कृतविभागे सहाचार्यपदम् अलंकुर्वती डा. मोनिकावर्मामहोदया मुख्यवक्त्री आसीत्| डा. वर्मा अकथयत् यत् साम्प्रतं विप्लवकालः| नास्ति कश्चन संदेहः यत् विज्ञानस्योन्नत्या सममेव पर्यावरणप्रदूषणम् , आधयः,व्याधयः,सामाजिकापचाराः अपि वर्धिताः| अस्यां शृखलायां महारोगः कोविड -19 अप्यस्ति| यदा रोगस्य चर्चा भवति आयुर्वेदः सद्यः मस्तिष्के समुद्भवति| आयुर्वेदः वस्तुतः न केवलं चिकित्साशास्त्रं अपितु लोकयात्रायाः सुव्यवस्थितनिर्वहणमार्गोऽपि|आयुर्वेदः प्रकृतिगामी कलाविद् वर्तते|मोक्षैकलक्ष्यता एनम् आध्यात्मशास्त्रस्य समानं स्थापयति, पदार्थमीमांसा दार्शनिकस्वरूपं प्रददाति| तथा च सदाचारोन्मुखता नीतिशास्त्ररूपेण प्रतिष्ठापयति|

संक्षेपेण वक्तुं शक्यते यत् आयुर्वेदः समग्रजीवनपद्धतिं व्यनक्ति| सहस्रेभ्यः वर्षेभ्यः भारतीयाः आयुर्वेदमनुसरन्तः जीवेम शरदः शतम् इति चरितार्थं कृतवन्तः आयुर्वेदस्य प्रमुखोद्देश्यं स्वास्थ्यसंरक्षणमस्ति।

कार्यक्रमस्य अध्यक्षवर्येण गुजरातsयुर्वेदविश्वविद्यालयस्य जामनगरस्य पूर्व कुलपतिना प्रो. मेधावीलालशर्मा वर्येण भणितं यत् आयुर्वेदः इति

भारतीय वैद्यशास्त्रम्।

स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथमं भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम्। व्याख्यानकारः चक्रपाणिरपि एवं वदति

'आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।

'आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् - आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। 'भावप्रकाश’ - टीकाकारोपि’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।

तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। 

अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।


चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।

मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥

मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।

आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।

संगोष्ठ्यां नैके संस्कृतसुधयः सम्मान्याः चोपस्थिताः अभवन्| राजस्थान विद्यापीठस्य संस्कृतविभागाध्यक्षः डा. महेश-आमेटमहोदयः कार्यक्रमममुं समचालयत्| अवसरेऽस्मिन् डा. शक्तिकुमारशर्माणः जीवनवृत्तं, कृतित्वं च विश्वसंस्कृतप्रतिष्ठानस्य चित्तौडप्रान्तस्य महिलाप्रमुखा डा.पङ्कजमरमटमहोदया प्राकाशयत्| संगोष्ठयामस्यां प्रदेशोपाध्यक्षः डा. प्रमोदकुमारवैष्णवः, श्रीप्रदीपभट्टः,श्रीमुकेशशर्मा, श्रीनारायणदीक्षितः, वर्षाजोशीमहोदया, डा. रमेशटांकः,डा. भगवतीशङ्करव्यासः, अन्तिमजैनः, अभिषेकदाधीचः इत्यादयः विद्वांसः प्रतिष्ठिताः च उपस्थिताः आसन्। कार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य चितौडप्रान्तस्याध्यक्षः डा. भगवतीशङ्करव्यासमहोदयः अतिथीनां प्रतिभागिनां च धन्यवादमज्ञापयत्| डा. व्यासः अवदत् यत् स्व. डा. शक्तिकुमारशर्माणः विचारवीथिमनुसरन् संस्कृतं मातृभाषां कर्तुं प्रयतितव्यम्|

वीथीशुनकेभ्यः अपि भोज्याय अधिकारः अस्ति। तेभ्यः आदरः देयः इति दिल्ली उच्चन्यायालयेन आदिष्टम्।

नवदेहल्ली> वीथीशुनकेभ्यः भोज्याय तथा तेभ्यः भोज्यं दातुं नागरिकाणां च अधिकारः अस्ति इति दिल्ली उच्चन्यायालयेन निरीक्षितम्। पशूनां संरक्षणं नागरिकाणां धार्मिकं कर्तव्यं भवति। वन्ध्यंकृतान् तथा वाक्सिनीकृतान् शुनकान् गृहीतुं नगरसभाधिकारिणाम् अधिकारः नास्ति। कारुण्येन, आदरेेण च  वीथीशुनकाः पालयितव्याः इति उच्चन्यायालयेन आदिष्टम्। शुनकेभ्यः अवश्यं जलं अन्नं च लभते इति दृढीकरणमपि करणीयम्। खाद्य-पेयेभ्यः प्रत्येकं स्थलम् अपि सज्जीकरणीयम् इति राष्ट्रिय-जन्तुसंरक्षणसभां प्रति देहल्याः उच्चन्यायालयेन आदेशो दत्तः।

 यूरो चषकः - तुरीयपादस्पर्धाः अद्य आरभन्ते। 

> पादकन्दुकक्रीडाराधकाणाम् उत्साहं वितीर्य 'यूरोकप्' नामक पादकन्दुकक्रीडापरम्परायाः Samora चतुर्थांशपादस्पर्धाः अद्य रात्रौ सार्धनववादने [भारतसमयः] आरभन्ते। रूस्थे सेन्ट्पीटेर्स् बर्ग क्रीडाङ्कणे सम्पत्स्यमाना स्पेयिन-स्विट्सर्लान्ट् स्पर्धा एव चतुर्थांशक्रीडासु प्रथमा। 

  २४ दलैः सम्पन्ना यूरोचषकयुद्धभूमिः अष्टराष्ट्राणां स्पर्धाक्षेत्ररूपेण आकुञ्चितास्ति। स्पेयिन-स्विट्सर्लान्ट् स्पर्धां विना इट्टली-बल्जियम्, चेक् रिप्पब्लिक्-डेन्मार्क्, इङ्लण्ट् - युक्रैन् स्पर्धाश्च शुक्रशनिदिनयोः सम्पत्स्यन्ते। कुजवासरे बुधवासरे च पूर्वान्तिमस्पर्धा, तदनन्तरं रविवासरे अन्तिमस्पर्धा च सम्पत्स्यते।

 विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः-भारतस्य अभिमन्युः नूतनं प्रमाणं व्यरचयत्।

न्यूयोर्क्> विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः इति पदं भारतस्य बालकः प्राप्तवान्। द्वादशवयस्कः अभिमन्यु मिश्रः भवति एषः बालकः। हङ्गरिराष्ट्रस्य बुडापेस्ट नगरे आयोजिते चतुरङ्ग स्पर्धायामेव अस्य प्रामाणिको विजयः। १५ वयस्कं प्रति द्वन्दिं लियोण् लूक् मेन्डोण्के इत्याख्यं  विजित्य भवति अस्य प्रामाणिको विजयः।

Thursday, July 1, 2021

 अद्य राष्ट्रिय वैद्यदिनम्। 

कोविड् द्वितीयतरङ्गे आराष्ट्रं मृताः वैद्याः ७९८। 


  नवदिल्ली> भारते कोविड् महामार्याः द्वितीयतरङ्गे विनष्टप्राणानां वैद्यानां संख्या ७९८ इति भारतीय वैद्यक संघटनेन [ऐ एम् ए] प्रोक्तम्। दिल्लीमध्ये एव अधिकाधिकं वैद्याः मृताः -१२८ । अन्येषु राज्येषु एवम् - बिहारः [११५], यू पि [७९], महाराष्ट्रं [२३], केरलं [२४], पश्चिमवंगः [६२], राजस्थानं [४४], झार्खण्डः [३९],आन्ध्रप्रदेशः [४०] । 

  कोविडं विरुद्ध युद्धे अग्रिमस्थानमावहन्तः वैद्याः अनुमोदनमर्हन्तीति प्रधानमन्त्री नरेन्द्रमोदी प्राशंसयत्।