OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 11, 2021

 केरले सर्वत्र अन्तर्जालसेवां सज्जीकर्तुं परियोजना - मुख्यमन्त्री।

   अनन्तपुरी> केरलानां सर्वेभ्यः छात्रेभ्यः 'ओण् लैन् शिक्षां' दृढीकर्तुं सर्वेषु प्रदेशेषु अन्तर्जालसुविधां लब्धुं समयानुरोधिनीं परियोजनाम् आविष्करिष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। एतदर्थं ऐ टि सचिवमुख्यस्य संयोजकत्वे टेलिकों सेवादातॄणाम् अनुबन्धविभागानां सचिवप्रमुखानां च समितिः रूपीकृता। चतुर्दिनाभ्यन्तरे प्रवर्तनरूपरेखा सज्जीकरणीया इति मुख्यमन्त्रिणा निर्दिष्टम्। 

  कोविडस्य तृतीयतरङ्गं प्रतीक्षमाणेSस्मिन्नवसरे ओण् लेन् शिक्षणमनुवर्तनीयम्। तदर्थं अन्तर्जालसुविधा तटस्थं विना संचालनीया। एतदनुयुक्ताः अभियोजनाः आविष्कर्तुं सेवादातारः अभ्यर्थिताः।

Thursday, June 10, 2021

 विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।

भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।

भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।

 केरले 'ट्रोलिंङ्' निरोधः समारब्धः।

कोच्ची> केरलस्य तीरसमुद्रे अद्य आरभ्य ट्रोलिंङ् नामकस्य यन्त्रवत्कृत-यानमुपयुज्य मत्स्यबन्धनस्य निरोधः विहितः। मण्सूण् वर्षाकालः मत्स्यानां प्रजननकालः इत्यतः समुद्रे मत्स्यसम्पत्ति-संरक्षणाय कालानुसृतमयं निरोधः अनुवर्तमानः अस्ति। जुलाई ३१ दिनाङ्कपर्यन्तं ५२ दिनानि यावत्ट्रोलिंङ् निरोधः विहितः।

Wednesday, June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।

 विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः। 


 नवदिल्ली>विस्तारस्य बोयिङ् ७३७ विमानम् एव व्योमावर्ते निपतितम्। मुम्बैनगरात्  कोलकत्ता नगरं प्रति प्रस्थितं विमानं भूमौ स्थगनात्पूर्वं बहुवारं व्योमावर्ते पतितम् अभवत्। १३ यात्रिकाः विमाने आसन्। भूतलावरोहणाय पञ्चदश निमेषात्पूर्वमेव विमानं व्योमावर्ते निपतितम् इति विस्तारस्य वक्तारम् उद्धृत्य भारतीयमुद्रणन्यासेन (प्रस् ट्रस्ट् ओफ् इन्ट्यया) आवेदितम्। विमानपत्तनस्थानां स्वास्थ्यप्रवर्तकानां  प्राथमिकपरिचर्यानन्तरं यात्रिकाः  आतुरालयं नीताः। 

Tuesday, June 8, 2021

निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्। 

 नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपर्युक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्। 

  राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः  क्रेतुम् शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।

Monday, June 7, 2021

 चीने त्र्यधिकवयस्कान् वाक्सिनीकर्तुम् अनुज्ञा। 

  बय्जिङ्> चीनराष्ट्रे त्रिभ्य आरभ्य सप्तदशवयःपर्यन्तं बालेभ्यः अपि 'कोरोणावाक्'नामकं वाक्सिनं दातुमनुज्ञा दत्ता। सर्वकारस्य स्वामित्वे वर्तमानेन ग्लोबल् टैम्स् माध्यमेन एवेयं वार्ता बहिः प्रसारिता। 

  मनुष्येषु वाक्सिनस्य प्रथम द्वितीयस्तरपरीक्षणानि पूर्णतां प्राप्तानि। १-१७ वयस्काः शतशः बालसन्नद्धप्रवर्तकाः परीक्षणस्यास्य अंशाः अभवन्। वाक्सिनं फलप्रदमिति सिनोवाक् वाक्सिननिर्माणसंस्थायाः अध्यक्षेण यिन् वेय्तोङ् इत्यनेनोक्तम्।

Sunday, June 6, 2021

 अनुसर अथवा प्रत्याघाताय सज्जा भव इति ट्विटर् प्रति भारतसर्वकारस्य अन्त्यशासनम्।

-उणिकृष्णन् कुशस्थली -


  नवदिल्ली> भारतसर्वकार-ट्विट्टर् संस्थयोः मिथः संघर्षः वर्धते। सामाजिकमाध्यमेभ्यः कृते नूतन - तरङ्गव्यवहारिसंबन्धिनः स्वनियमान् (Digital) निर्मातुं ट्विट्टर् माध्यमं प्रति केन्द्रसर्वकारः अन्त्यशासनं अदात्। 'नूतनसूचनाप्रौद्योगिकविद्यानीतिः' अनुसर अथवा अनन्तरफलानि स्वीकर्तुं सज्जा भव इत्यादिष्ठा। नियमानां पालनाय अन्तिमावसरः एव अयम्। न अनुसरति चेत् IT Act २०००, ७९ अनुच्छेदम् अनुसृत्य ट्विट्टर् संस्थायै अलभमान नियमसुरक्षा निवारयिष्यति। पुनः नूतन प्रौद्योगिकविद्यानीतय: तथा भारते विद्यमानाः अन्याः दण्डनीतयः च अनुसृत्य दण्डनीतिम् अभिमुखीकरणीयम् अस्ति इति केन्द्रसर्वकारः विशदयति। 

उपराष्ट्रपतिः वेङ्कयनायिडुवर्यस्य वैयक्तिक-ट्विट्टर् लेखात् (personal Account) ट्विट्टर् सत्यापनपदकं (twitter verification badge) अपाकृतम् आसीत्। अस्मिन् सन्दर्भे आसीत् सर्वकारस्य अतित्वरितं अन्त्यशासनम्। गतषण्मासपर्यन्तं प्रवेश: (Login) न कृतः इति कारणात् एव ट्विट्टर् द्वारा blue tick निर्मार्जितम्।

 स्पुटनिक् वाक्सिनस्य उत्पादनाय सीरं संस्थायै प्राथमिकानुज्ञा।

नवदिल्ली> रष्याराज्येन संपुष्टीकृतस्य स्पुटनिक् वि नाम कोविड्प्रतिरोधकवाक्सिनस्य भारते उत्पादनाय, भारतस्य औषधनियन्त्रणमुख्येन(Drugs Controller General Of India)  सीरं संस्थायै प्राथमिकानुज्ञा दत्ता। स्पुट्निक् वि वाक्सिनस्य उत्पादनाय अनुज्ञायै सीरं संस्थया पूर्वं सम्प्रार्थितम् आसीत्। परीक्षणविशकलनानन्तरं पूनादेशस्थे- उत्पादककेन्द्रे  एव स्पुट्निक्  उत्पादयिष्यति इति उन्नतकेन्द्रान् उद्धृत्य राष्ट्रियवार्तामाध्यमेन आवेदित: । अधुना भारते वितरीकृतस्य कोविषील्ड् तथा कोवाक्सिन् औषधापेक्षया  प्रतिशतं ९१.६ फलप्राप्तिः  स्पुट्निक् वि वाक्सिनस्य अस्ति इति विशेषज्ञाः अभिप्रयन्ति।

Saturday, June 5, 2021

 केरलीयजलाशयसंरक्षकः एन्.एस् राजप्पः अन्ताराष्ट्रपुरस्कारेण समादृतः।


कोट्टयम्> उपजीवनेन सह जलाशयसंरक्षणे निरतः राजप्पः ताय्वानराष्ट्रेण पुरस्कृतः। कोट्टयम् आर्पूक्करा मञ्चाटिक्करदेशीयः एषः "तायवान् सुप्रिं मास्टर् चिङ् हाय् इन्टर्नाषणल् वेल्ड् प्रोट्टक्षन्" पुरस्कारेण एव समादृतः। आहत्य १०,००० यु एस् टोलर् धनेन (७,३०,०८१ रूप्यकाणि) तथा प्रशंसापत्रेण च सम्मानितः। शरीरस्य श्रोणीभागतः अधोभागपर्यन्तं चलनरहितः सः नौकायां सञ्चरन् जलाशये परित्यक्ताः पलास्तिककूप्यः सञ्चित्य तेषां विक्रयणेनैव उपजीवनं करोति स्म। प्रशसनीयं परिस्थितिसंरक्षणप्रवर्तनमेव राजप्पः कुर्वन् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना 'मन् की बात्' मध्ये सूचितम्। प्रतिकूलसाहचर्याणि विगणय्य राजप्पेन क्रियमाणं परिस्थितिसेवनं सर्वेषां मार्गदर्शकं भवति। जलाशयसंरक्षणेन पृथिव्याः संरक्षणमेव सः करोति इति ताय्वान् प्रशंसापत्रे उल्लिखितम् अस्ति।

Friday, June 4, 2021

 कोविडे १७४२ बालकाः अनाथाः अभवन्। 

   नवदिल्ली> कोविड् महामार्याम् अद्यावधि १७४२ पोताः पित्रोः वियोगेन अनाथाः जाताः इति राष्ट्रियबालाधिकारायोगेन स्पष्टीकृतम्। मार्च्मासादनन्तरं आराष्ट्रं नवसहस्राधिकाः बालकाः कोविड्महामार्याः बलिनः अभवन्। 

   मातापित्रोः अन्यतमस्य मरणेन ७४६४ बालकाः संरक्षणार्हाः भवन्ति। १४० बालकाः परित्यक्ताः। 'बालस्वराज् पोर्टल्' मध्ये मेय् २९ दिनाङ्कपर्यन्तं लब्धान् वृत्तान्तान् आधारीकृत्य आयोगेन सर्वोच्चन्यायालये समर्पिते शपथपत्रे एव एते वृत्तान्ताः।

   एतमावेदनपत्रमनुसृत्य पित्रोः मरणेन अनाथीभूतेषु अधिकतमाः बालाः मध्यप्रदेशे एव [३१८]। ततःपश्चात् बीहारः [२९२]। केरले ४९ बालकाः एवंप्रकारेण अनाथीभूताः। 

   संरक्ष्याणां बालकानां गणने उत्तरप्रदेशः अग्रे तिष्ठति। द्वितीयस्थाने बिहारः। तत्र १३२७ बालकाः संरक्षणीयाः सन्ति। तृतीयस्थाने स्थीयमाने केरले ९५२ बालकाः संरक्षणीयाः सन्ति। 

  अनाथानां तथा संरक्षणीयानां बालकानां कृते 'पि एम् केयेर्स्' निधिद्वारा विविधाः साहाय्यायोजनाः परिकल्पिताः इति शपथपत्रे स्पष्टीकृतमस्ति।

 अमेरिक्कावाक्सिनानि भारताय लभन्ते।

 नवदिल्ली> 'फैसर्', 'मोडेणा' इत्येनम् अमेरिक्कया निर्मितं वाक्सिनद्वयं भारते उपयोक्तुम् अनुज्ञा लप्स्यते। विदेशवाक्सिनानामुपयोगं परिशोधनं च सम्बध्य वर्तमानाः व्यवस्थाः लघूकृताः। 

   विश्वस्वास्थ्यसंघटनेन अनेकैः राष्ट्रैश्च अङ्गीकृतं तथा च कोटिशैः जनैः उपयुक्तमस्तीमं वाक्सिनद्वयम्। अनेन भारते अनुभूयमानस्य वाक्सिनदुर्भिक्षस्य 

परिहारः च भविष्यति।

Thursday, June 3, 2021

 राष्ट्रे  कोविड्रोगस्य द्वितीयतरङ्गस्य  अतितीव्रकालः समाप्त : इति केन्द्रः ।

नवदिल्ली> भारतस्य अर्धाधिकप्रदेशेषु कोविडस्य रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः एव। १४५ जिल्लासु प्रतिशतं पञ्च आरभ्य प्रतिशतं दश आभ्यन्तरे एव भवति। अतिरिक्तेषु २३९ जिल्लासु प्रतिशतं दश उपरि एव रोगस्थिरीकरणमानम् इति  ऐ सि एम् आर्  ( Director general) निदेशकमुख्येन डो.बलरामभार्गवेण  उक्तम् ।  लोकस्वास्थ्यसंघटनस्य निर्देशमनुसृत्य एकस्मिन् प्रदेशे अनस्यूततया द्विसप्ताहपर्यन्तं रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः चेत् कोविड्व्यापनं सुस्थिरं भवति इति वक्तुं शक्यते।

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति

 श्रीलङ्कातीरे दग्धा महानौका निमज्जमाना वर्तते। 

  कोलम्बो> श्रीलङ्कायाः समुद्रतीरे अग्निप्रकाण्डेन दग्धा पण्यमहानौका शीघ्रं निमज्जमाना वर्तते इति सूच्यते। सिंहपुरस्य स्वामित्वे विद्यमानायाः 'एम् वि एक्स्प्रस् पेल्' नामिकायाः महानौकायाः पश्चादंशः एव निमज्जति। अनेन महानौकां ततः अपनेतुं क्रियमाणानि प्रवर्तनानि स्थगितप्रायाणि जातानि। 

   मेय् मासस्य २० दिनाङ्के आसीत् महानौकायाम् अग्निप्रकाण्डः सञ्जातः। १३ दिनानां रक्षाप्रवर्तनानन्तरं मङ्गलवासरे अग्निशमनमभवत्। महानौकायामवशिष्टानि २८० टण् परिमितानि इन्धनानि ५० टण् परिमितानि वातकेन्धनानि च समुद्रं मिश्रयन्ति चेत् महद्दुर्घटनाय भविष्यतीति अधिकारिणः आकुलयन्ति।

Wednesday, June 2, 2021

 केरलेषु अन्तर्जालद्वारा  तत्समयसुविधया अध्ययनवर्षस्य समारम्भः। 

उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।

     प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः  न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति   विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि।  नूतनलोकः  छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति  सः छात्रान् अस्मारयत्।

Tuesday, June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।

 कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चयितव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासं दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्तानां आर्थिकसमाश्वासं दातुं व्यवस्था अस्ति।तत्समानमेव राष्ट्रियदुरन्तनिवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारिरपि प्रकृतिदुरन्तत्वेन प्रख्यापितः अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टः।