OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 2, 2021

 केरलेषु अन्तर्जालद्वारा  तत्समयसुविधया अध्ययनवर्षस्य समारम्भः। 

उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।

     प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः  न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति   विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि।  नूतनलोकः  छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति  सः छात्रान् अस्मारयत्।

Tuesday, June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।

 कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चयितव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासं दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्तानां आर्थिकसमाश्वासं दातुं व्यवस्था अस्ति।तत्समानमेव राष्ट्रियदुरन्तनिवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारिरपि प्रकृतिदुरन्तत्वेन प्रख्यापितः अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टः।

Monday, May 31, 2021

 भारते कोविड्रोगिणः आकुञ्चन्ति। 

नवदिल्ली> राष्ट्रे कोविड्बाधितानां  प्रतिदिनसंख्या आकुञ्चतीति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने समाप्तासु २४ होरासु रोगबाधिताः १,६५,५५३ आसन्। ४६ दिनान्यनन्तरं भूयमाना न्यूनातिन्यूना संख्या एषा। 

   प्रतिदिनरोगस्थिरीकरणमितिस्तु ८.०२ प्रतिशतमिति कुञ्चितम्।अनुस्यूततया पञ्चदिनेषु १०प्रतिशतस्य अधः दृढीकरणमितिः वर्तते। ह्यः ३४६० जनाः मृत्युमुपगताः। आहत्य मृत्युसंख्या ३,२५,९७२ जाता।

 वियन्नाराष्ट्रे अतिविनाशकारी नूतनकोविड्विभेदः आवेदितः।

 एषः वायुद्वारा शीघ्रं प्रसरिष्यति।

 हनोय्> वियन्नाराष्ट्रे अतिविनाशकारी शीघ्रव्यापनकोविड्विभेदः आवेदितः। प्रथमदृष्ट्या द्वयोः विभेदयोः सङ्करविभागः एव आवेदितः। वियन्ना राष्ट्रे अधुना रोगबाधितानां संख्या प्रतिक्षणं वर्धमाना दृश्यते। कोविड्वैराणोः भारतस्य तथा यू .के भेदस्य सङ्करविभागः एव नूतनतया प्रसरति इति वियन्नस्य स्वास्थ्यमन्त्रिणा गुयन् तङ् लोङेन निगदितम्। अतिशीघ्रव्यापनशाली नूतनविभेदः वायुद्वारा शीघ्रं प्रसरिष्यति इति तेन पूर्वसूचना दत्ता।

इतः पर्यन्तं वियन्नाराष्ट्रे केवलं ६८५६ जनाः एव रोगबाधिताः। ४७ जनाः हताः च। गतवर्षापेक्षया नूतनरोगबाधितानां संख्या अनुक्षणं वर्धते।

Sunday, May 30, 2021

 संस्कृताध्यापकसंघटनस्य राज्यसचिवमुख्यः कोविड्बाधया मृतः।

कोल्लम्> 'केरलसंस्कृताध्यापकफेडरेषन्' (KSTF) इति शिक्षकसेवासंघटनस्य राज्यसचिवमुख्यः [General Secretary] पि जि अजित् प्रसादः [४९] कोविड्रोगबाधया मृतः। सप्ताहैकं यावत् कोल्लं नगरस्थे निजीयातुरालये परिचर्यायामासीत्। कोल्लं जनपदे एष़ुकोण् प्रदेशीयः सः कुलत्तूप्पुष़ा सर्वकारीयोच्चतर-विद्यालये अध्यापकः अस्ति। 

संघटनमण्डले विशिष्टतरः व्यक्तिविशेषः

   शिक्षकसेवासंघटनमण्डले श्रेष्ठतरं व्यक्तित्वमासीत् मृत्युमुपगतः अजित्प्रसादः। द्वादशसंवत्सराधिकेन कालेन सः KSTF संघटने अध्यक्ष - सचिवमुख्यरूपेण अध्यापकवृन्दस्य योगक्षेमाय अश्रान्तपरिश्रमं कुर्वन्नासीत्। भारते प्रप्रथमतया केरलराज्ये अस्ति प्रथमकक्ष्यातः संस्कृताध्ययनमारब्धम्। तदर्थम् आयोजितेषु आन्दोलनेषु ऊर्जप्रदाता अग्रगामी वीरयोद्धा आसीत् अजितप्रसादः। केरलस्य संस्कृतशिक्षकाणां सेवासम्बन्धसमस्याः एतस्य पदन्यासेनैव परिहृताः जाताः। केरले प्रवर्तमानस्य भाषा अध्यापक ऐक्यवेदी इत्यस्य संयोजकः अप्यस्त्येषः। 

   अजितप्रसादस्य पुत्री समीक्षा नामिका बालिका 'प्रथमकक्ष्यातः संस्कृताध्ययनम्' इति प्रकरणे बालाधिकारायोगात् अनुकूलविधिं सम्पाद्य जनप्रीतिं लब्धवती च।

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रधानमन्त्रिणः साहाय्यम् 

  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।

Saturday, May 29, 2021

 कोविडौषधस्य मूल्यं निश्चितम् - ९९० ₹। 

   नवदिल्ली> डि आर् डि ओ संस्थया आविष्कृतस्य कोविड् चिकित्सायामुपयुज्यमानस्य २-डि जि नामकौषधस्य मूल्यं भाण्डाय ९९० रूप्यकाणीति निश्चितमस्ति। केन्द्र-राज्यसर्वकारेभ्यः न्यूनितमूल्येन दास्यतीति डि आर् डि ओ संस्थया निगदितम्।

   जले विलय्य सेव्यमानं चूर्णरूपमिदमौषधम् आपत्कालीनोपयोगाय दातुं अस्य मासस्य आरम्भे भारतीय औषथनियन्त्रणाधिकारिणा अनुज्ञा लब्धा आसीत्।

Friday, May 28, 2021

 नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये वाट्स् आप् माध्यमाय भारतसर्वकारेण प्रतिवचनं दत्तम्। 

   नवदिल्ली> नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये जातस्य नियमस्पर्धायां वाट्स् आप् माध्यमाय प्रतिवचनं दत्वा केन्द्रसर्वकारः। पौराणां गोप्यतासंरक्षणाय सर्वकारः शपथबद्धः भवति। अपि च राष्ट्रे नियमव्यवस्थां पालयित्वा देशसुरक्षापालनमपि सर्वकारस्य उत्तरदायित्वमेव इति केन्द्रसूचनाप्रौद्योगिकविद्यायाः मन्त्रिणा रविशङ्करप्रसादेन उक्तम्। राष्ट्रस्य नियमव्यवस्थानुसारं गोप्यतासंरक्षणा धिकारः केवलं कोऽपि मौलिकावकाशः न। तत् न्यायानुसारं नियन्त्रणविधेयः भवति इति सः न्यवेदयत्। राष्ट्रसुरक्षा, सामान्यनियमाः, तथा विदेशराष्ट्रयोः मिथः सौहृदं इत्यादिषु बाधायुक्तान् विषयान् प्रतिरोद्धुं, बहिरानेतुं कृतापराधीन् दण्डयितुं च सन्देशस्य उद्भवस्थानं प्रकाशयितव्यमस्ति। स्त्रीणां बालकानां च सुरक्षा अस्मिन् अन्तर्भवति। तत् गोप्यतायाः उल्लङ्घनं न भवति इति भारतसर्वकारः स्वाभिमतं प्राकाशयत्।

   भारतसर्वकारस्य मार्गनिर्देशः शासननियमविरुद्धम् तथा उपभोक्तृणां गोपनीयताधिकारशलङ्घनं च भवति इति 'वाट्स् आप् ' सूचयति।

 लडाक् मध्ये इस्रयेलीय- उदग्रछायाग्राही-विन्यासाय भारतम् सज्जम् अभवत्।  चीनायाः सरणं निरीक्ष्यते।

   नवदिल्ली> लडाक् मध्ये यथार्थनियन्त्रणरेखायां इस्रयेलीय हेरोन् उदग्रछायाग्राहीविन्यासाय

 भारतं सज्जमभवत्।  भारतीयसेनायाः निरीक्षणक्षमतायाःशक्तीकरणाय एव उदग्रछायाग्राहिणः सेनायै प्रदास्यन्ते। इत्थं लडाक् मध्ये तथा चीनेन सह येषु प्रदेशेषु सीमां सीमां विभजते तेषु मण्डलेषु अपि चीनस्य प्रवर्तनानि कार्यक्षमतया निरीक्षितुम् भारतस्य अवसरोऽपि लभ्यते। कोविड्१९ महामार्याः कारणेन कालविलम्बो जातः तथापि भारतीयतीरसेनायै विलम्बं विना उदग्रछायाग्राह्यः लप्स्यन्ते इति सर्वकारवृन्दैः निगदितम्। नूतनस्य उदग्रछायाग्राहिणः   प्रतिलोमसम्मर्दक्षमता पुरातनापेक्षया अधिकतया अस्ति।

Wednesday, May 26, 2021

 सुबोधकुमार् जयस्वालः सि बी ऐ अधिकारी।


  नवदिल्ली> सि बि ऐ संस्थायाः मुख्यनिदेशकरूपेण 'महाराष्ट्र केडर्' ऐ पि एस् अधिकारी सुबोधकुमार जयस्वालः नियुक्तः। महाराष्ट्रस्य डि जी पि रूपेण सेवां कृतवान् सः इदानीं सि ऐ एस् एफ् इत्यस्य निदेशकप्रमुखरूपेण कार्यं करोति। 

 प्रधानमन्त्री, सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः, विपक्षनेता इत्येते निर्णायकाः। तैः अन्तर्भूयमानया समित्या अङ्गीकृतायाम् त्र्यङ्गयुतायां अन्तिमनामावल्यां वरिष्ठः भवति श्रीमान् जयस्वालः।

Tuesday, May 25, 2021

 श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः। 


लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादीनि एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति।

Monday, May 24, 2021

'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।

   नवदिल्ली> वंगसमुद्रे सञ्जातः न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। यास् इति कृतनामधेयः चक्रवातः मङ्गलवासरे अतितीव्रतां प्राप्य ओडीषा पश्चिमवंगराज्ययोः तीरं लक्ष्यीकृत्य गमिष्यति। २६ दिनाङ्के पारद्वीप-सागरद्वीपयोर्मध्ये स्थलस्पर्शः भविष्यति।

  चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्ययोः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम्  अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।

 

 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

  

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | Full View

सि बि एस् ई, +२ परीक्षा- अन्तिमनिर्णयाय  प्रधानमन्त्रिणे समर्पितम्।

 नवदिल्ली> सि बि एस् ई, +२ परीक्षायाः प्रचालनम् अधिकृत्य अन्तिमनिर्णयाय उन्नतस्तरसमितियोगेन प्रधानमन्त्रिणे समर्पितम्। छात्राणां भविष्यं गणयित्वा सेप्तम्बर् मासे परीक्षा प्रचालनीया इति उन्नतस्तरयोगेषु विविधराज्यैः अभिप्रैतम्। प्रतिरोध मन्त्रिणः राजनाथसिंहस्य आध्यक्षे एव योगः प्राचलत्।

 परीक्षाप्रचालनाय दिनाङ्कः आगामिवासरे प्रख्यापयिष्यति इति सूचना अस्ति। केवलं प्रधानविषयेषु परीक्षा प्रचालनीया इति निर्देशः अपि योगे अभवत्। छात्राणां वाक्सिनीकरणात् पूर्वं परीक्षा न प्रचालयितव्या इति नवदिल्याः उपमुख्यमन्त्रिणा मनीष् सिसोदिना उक्तम्।

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां शपथग्रहणं पश्चात् भविष्यति। परस्परदूरं परिपाल्य परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।

Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।

Saturday, May 22, 2021

 गगासायां संग्रामः स्थगितः। इस्रयेल्-हमासयोर्मध्ये युद्धस्थगनं प्रवृत्तिपथम् आगतम्।

 गासानगरम्> इस्रयेल्-पलस्तीन् संधर्षस्य परिसमाप्तिं लक्ष्यीकृत्य  युद्धस्थगनव्यवस्था प्रवृर्तिपथमागता। गतैकादशदिन-संघर्षानन्तरं शुक्रवासरे प्रभाते एव युद्धस्थगननिर्णयः प्रवृत्तिपथमागतः। युद्धस्थगने प्रबलमागते  तत्क्षणमेव गासायां पलस्तीन् नागरिकाः वीथिषु आह्लादप्रकाशनम् अकुर्वन्। वाहनेषु   हॉर्न् नादयित्वा तथा  देवालयात्    'कृतस्य   प्रतिरोधप्रवर्तनस्य  विजयः' इति उद्धोषयित्वा च तैः विजयोत्सवः समारब्धः इति दृश्यते। 'सविशेषविजयो लब्धः' इति इस्रयेल् प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहुना अभिप्रैतम्। हमासस्य आतङ्कप्रवर्तनानि लोकसमक्षं इदानीं सुव्यक्तान्यभवन्  इति तेन आवेदितम्।