OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 30, 2021

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रधानमन्त्रिणः साहाय्यम् 

  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।

Saturday, May 29, 2021

 कोविडौषधस्य मूल्यं निश्चितम् - ९९० ₹। 

   नवदिल्ली> डि आर् डि ओ संस्थया आविष्कृतस्य कोविड् चिकित्सायामुपयुज्यमानस्य २-डि जि नामकौषधस्य मूल्यं भाण्डाय ९९० रूप्यकाणीति निश्चितमस्ति। केन्द्र-राज्यसर्वकारेभ्यः न्यूनितमूल्येन दास्यतीति डि आर् डि ओ संस्थया निगदितम्।

   जले विलय्य सेव्यमानं चूर्णरूपमिदमौषधम् आपत्कालीनोपयोगाय दातुं अस्य मासस्य आरम्भे भारतीय औषथनियन्त्रणाधिकारिणा अनुज्ञा लब्धा आसीत्।

Friday, May 28, 2021

 नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये वाट्स् आप् माध्यमाय भारतसर्वकारेण प्रतिवचनं दत्तम्। 

   नवदिल्ली> नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये जातस्य नियमस्पर्धायां वाट्स् आप् माध्यमाय प्रतिवचनं दत्वा केन्द्रसर्वकारः। पौराणां गोप्यतासंरक्षणाय सर्वकारः शपथबद्धः भवति। अपि च राष्ट्रे नियमव्यवस्थां पालयित्वा देशसुरक्षापालनमपि सर्वकारस्य उत्तरदायित्वमेव इति केन्द्रसूचनाप्रौद्योगिकविद्यायाः मन्त्रिणा रविशङ्करप्रसादेन उक्तम्। राष्ट्रस्य नियमव्यवस्थानुसारं गोप्यतासंरक्षणा धिकारः केवलं कोऽपि मौलिकावकाशः न। तत् न्यायानुसारं नियन्त्रणविधेयः भवति इति सः न्यवेदयत्। राष्ट्रसुरक्षा, सामान्यनियमाः, तथा विदेशराष्ट्रयोः मिथः सौहृदं इत्यादिषु बाधायुक्तान् विषयान् प्रतिरोद्धुं, बहिरानेतुं कृतापराधीन् दण्डयितुं च सन्देशस्य उद्भवस्थानं प्रकाशयितव्यमस्ति। स्त्रीणां बालकानां च सुरक्षा अस्मिन् अन्तर्भवति। तत् गोप्यतायाः उल्लङ्घनं न भवति इति भारतसर्वकारः स्वाभिमतं प्राकाशयत्।

   भारतसर्वकारस्य मार्गनिर्देशः शासननियमविरुद्धम् तथा उपभोक्तृणां गोपनीयताधिकारशलङ्घनं च भवति इति 'वाट्स् आप् ' सूचयति।

 लडाक् मध्ये इस्रयेलीय- उदग्रछायाग्राही-विन्यासाय भारतम् सज्जम् अभवत्।  चीनायाः सरणं निरीक्ष्यते।

   नवदिल्ली> लडाक् मध्ये यथार्थनियन्त्रणरेखायां इस्रयेलीय हेरोन् उदग्रछायाग्राहीविन्यासाय

 भारतं सज्जमभवत्।  भारतीयसेनायाः निरीक्षणक्षमतायाःशक्तीकरणाय एव उदग्रछायाग्राहिणः सेनायै प्रदास्यन्ते। इत्थं लडाक् मध्ये तथा चीनेन सह येषु प्रदेशेषु सीमां सीमां विभजते तेषु मण्डलेषु अपि चीनस्य प्रवर्तनानि कार्यक्षमतया निरीक्षितुम् भारतस्य अवसरोऽपि लभ्यते। कोविड्१९ महामार्याः कारणेन कालविलम्बो जातः तथापि भारतीयतीरसेनायै विलम्बं विना उदग्रछायाग्राह्यः लप्स्यन्ते इति सर्वकारवृन्दैः निगदितम्। नूतनस्य उदग्रछायाग्राहिणः   प्रतिलोमसम्मर्दक्षमता पुरातनापेक्षया अधिकतया अस्ति।

Wednesday, May 26, 2021

 सुबोधकुमार् जयस्वालः सि बी ऐ अधिकारी।


  नवदिल्ली> सि बि ऐ संस्थायाः मुख्यनिदेशकरूपेण 'महाराष्ट्र केडर्' ऐ पि एस् अधिकारी सुबोधकुमार जयस्वालः नियुक्तः। महाराष्ट्रस्य डि जी पि रूपेण सेवां कृतवान् सः इदानीं सि ऐ एस् एफ् इत्यस्य निदेशकप्रमुखरूपेण कार्यं करोति। 

 प्रधानमन्त्री, सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः, विपक्षनेता इत्येते निर्णायकाः। तैः अन्तर्भूयमानया समित्या अङ्गीकृतायाम् त्र्यङ्गयुतायां अन्तिमनामावल्यां वरिष्ठः भवति श्रीमान् जयस्वालः।

Tuesday, May 25, 2021

 श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः। 


लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादीनि एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति।

Monday, May 24, 2021

'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।

   नवदिल्ली> वंगसमुद्रे सञ्जातः न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। यास् इति कृतनामधेयः चक्रवातः मङ्गलवासरे अतितीव्रतां प्राप्य ओडीषा पश्चिमवंगराज्ययोः तीरं लक्ष्यीकृत्य गमिष्यति। २६ दिनाङ्के पारद्वीप-सागरद्वीपयोर्मध्ये स्थलस्पर्शः भविष्यति।

  चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्ययोः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम्  अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।

 

 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

  

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | Full View

सि बि एस् ई, +२ परीक्षा- अन्तिमनिर्णयाय  प्रधानमन्त्रिणे समर्पितम्।

 नवदिल्ली> सि बि एस् ई, +२ परीक्षायाः प्रचालनम् अधिकृत्य अन्तिमनिर्णयाय उन्नतस्तरसमितियोगेन प्रधानमन्त्रिणे समर्पितम्। छात्राणां भविष्यं गणयित्वा सेप्तम्बर् मासे परीक्षा प्रचालनीया इति उन्नतस्तरयोगेषु विविधराज्यैः अभिप्रैतम्। प्रतिरोध मन्त्रिणः राजनाथसिंहस्य आध्यक्षे एव योगः प्राचलत्।

 परीक्षाप्रचालनाय दिनाङ्कः आगामिवासरे प्रख्यापयिष्यति इति सूचना अस्ति। केवलं प्रधानविषयेषु परीक्षा प्रचालनीया इति निर्देशः अपि योगे अभवत्। छात्राणां वाक्सिनीकरणात् पूर्वं परीक्षा न प्रचालयितव्या इति नवदिल्याः उपमुख्यमन्त्रिणा मनीष् सिसोदिना उक्तम्।

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां शपथग्रहणं पश्चात् भविष्यति। परस्परदूरं परिपाल्य परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।

Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।

Saturday, May 22, 2021

 गगासायां संग्रामः स्थगितः। इस्रयेल्-हमासयोर्मध्ये युद्धस्थगनं प्रवृत्तिपथम् आगतम्।

 गासानगरम्> इस्रयेल्-पलस्तीन् संधर्षस्य परिसमाप्तिं लक्ष्यीकृत्य  युद्धस्थगनव्यवस्था प्रवृर्तिपथमागता। गतैकादशदिन-संघर्षानन्तरं शुक्रवासरे प्रभाते एव युद्धस्थगननिर्णयः प्रवृत्तिपथमागतः। युद्धस्थगने प्रबलमागते  तत्क्षणमेव गासायां पलस्तीन् नागरिकाः वीथिषु आह्लादप्रकाशनम् अकुर्वन्। वाहनेषु   हॉर्न् नादयित्वा तथा  देवालयात्    'कृतस्य   प्रतिरोधप्रवर्तनस्य  विजयः' इति उद्धोषयित्वा च तैः विजयोत्सवः समारब्धः इति दृश्यते। 'सविशेषविजयो लब्धः' इति इस्रयेल् प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहुना अभिप्रैतम्। हमासस्य आतङ्कप्रवर्तनानि लोकसमक्षं इदानीं सुव्यक्तान्यभवन्  इति तेन आवेदितम्।

 भारते कोविड् - व्यापनं न्यूनं; मृत्युमानं वर्धते। 

   नवदिल्ली> भारते कोविड्व्यापनमानं न्यूनीकरोति। गतदिने २,५९,५९१ जनाः कोविड्बाधिताः अभवन्। किन्तु मृत्युमानम् उच्चस्थं वर्तते। ह्यः ४,२०९ रोगिणः मृत्युमुपगताः। 

  राष्ट्रे अद्यावधि २,६०,३१,९९१ जनाः कोविड्बाधिताः जाताः। एषु २,२७,१२,७३५ रोगमुक्ताः अभवन्। मरणसंख्या आहत्य २,५९,५५१ जाता।

 सुन्दर्लाल् बहुगुणः कोविड्बाधया दिवंगतः।


 नवदिल्ली> विश्वप्रसिद्धः परिस्थितिसंरक्षणप्रवर्तकः तथा 'चिप्को'नामकपरिस्थितिसंरक्षणपरियोजनायाः उपज्ञाता सुन्दर्लाल् बहुगुणा वर्यः [९४]कोविड्बाधया दिवंगतः। ऋषीकेश् एयिंस् आतुरालये परिचर्यायामासीत्। 

  हिमालयाधित्यकायां वृक्षखण्डनं निरोद्धुं आन्दोलनं चिकीर्षन् सः १९७४ मार्च् मासे चिप्को परियोजनामारब्धवान्। वृक्षान् आलिङ्गनं कृत्वा आन्दोलनप्रचारणम् आरब्धवान् सः महिलानां नदीनां च संरक्षणविषये च निमग्नः आसीत्। २००९ तमे वर्षे पद्मविभूषणपुरस्कारेण समादृतः।

Friday, May 21, 2021

 प्राणवायोः पुनरावर्तोत्पादनेन द्विगुणीकृतफलं लभ्यमानया 

नूतनसुविधया सह भारतीयनाविकसेना।

नवदिल्ली>  कोविड्प्रतिरोधप्रवर्तनेषु तथाविधश्रमेषु च नूतन-साङ्केतिकविद्यया सह   भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति। प्राणवायोः पुनरावर्तोत्पादनाय  सहायकः प्राणवायोः पुनरावर्तोत्पादनरीतिः  ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दौर्लभ्यपरिहाराय एषा  योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः  अस्याः आविष्कर्ता।  एषा सुविधा  विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम्  अयुतं रूप्यकाणि एव  व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।

 वंगसमुद्रे न्यूनमर्दः - चक्रवातसाध्यता वर्तते। 

अनन्तपुरी> वंगसमुद्रे नूतनः न्यूनमर्दः जनयतीति पर्यावरणसंस्थया निगदितम्। तस्य प्रभावेण केरले विविधजनपदेषु महती वृष्टिः भविष्यति। 

  न्यूनमर्दः चक्रवातरूपेण परिवर्तिष्यते। 'यास्' इति नामाङ्कितस्य चक्रवातस्य सञ्चारपथे केरलं न वर्तते, तथापि ओडीषा वंगः इत्यादीनि राज्यानि जागरूकाणि भवेयुः इति पर्यावरणसंस्थया निगदितम्।

 केरले नूतनसर्वकारः शासनपदे - अतिदुर्भिक्षताम् अपाकरिष्यति। 

  अनन्तपुरी> केरलराज्ये पिणरायिविजयस्य नेतृत्वे द्वितीयं मन्त्रिमण्डलं शासनपदं प्राप्तम्। सेन्ट्रल् स्टेडियं क्रीडाङ्कणे कोविड्मार्गनिर्देशान् अनुसृत्य आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः मुख्यमन्त्रिणे पिणरायि विजयाय अन्येभ्यः २० मन्त्रिभ्यश्च शपथवाचनम् अकारयत्। 

    सायं सार्धत्रिवादनतः पञ्चवादनपर्यन्तं दीर्घितस्य शपथकार्यक्रमानन्तरं विधानसभायां प्रथमं मन्त्रिमण्डलोपवेशनं सम्पन्नम्। तदनन्तरं कृते वार्ताहरसम्मेलने मुख्यमन्त्रिणा पिणरायिविजयेन सर्वकारस्य राज्यशासननीतिमार्गः विशदीकृतः। तस्य प्रख्यापनेषु कानिचन-

* पञ्चवर्षाभ्यन्तरे अतिदौर्भिक्षम् उन्मूलयिष्यति।

* कार्षिकमण्डले उत्पादनक्षमता, लाभसाध्यता, सुस्थितिः इत्येतेभ्यः प्राधान्यं दास्यति। 

* सामाजिकमण्डलेषु शिक्षा - भवन - स्वास्थ्य मण्डलेषु जातान् अभिवृद्धीन् शक्तीकरिष्यति। 

जनैः सह जनेभ्य एव अयं सर्वकार इति तेन स्पष्टीकृतम्।

Thursday, May 20, 2021

 इस्रयेल्- पलस्तीन् संघर्षः - संधर्षभूमेः दशवयस्कबालिकायाः वीडियोभाषणम् 'अन्तर्जालप्रसृतं' वर्तते।

  इस्रयेल्- पलस्तीनयोः मध्ये जायमाने संघर्षे अतितीव्रे जाते शिशवः एव अत्यन्तं दुरितं अनुभवन्ति। संघर्षे आरब्धे सप्ताहाभ्यन्तरे एकचत्वारिंशत् शिशवः तथा बहवः पलस्तीनजनाः च आहताः। संधर्षभूमेः दशवयस्कबालिकायाः संभाषणम् इदानीं वीडियोद्वारा अन्तर्जाजालमाध्यमेषु 'सविशेषव्याप्तं' (viral) वर्तते।

वयं सर्वे शिशवः किल ?। 'किमर्थम् अस्मान् एवम् आक्रमन्ते? ' इति प्रश्नः एव सा अश्रुणा सह पृच्छति।

'किं करणीयम् इति अहं न जानामि। अहं केवलं दशवयस्का बालिका। यदि अहं भिषग्वरा अथवा अन्यपदवी-युक्ता चेत् सर्वेषां साहाय्यं कर्तुं शक्नुयाम्। किन्तु अहं केवलं बाला एव। मया किमपि कर्तुं न शक्यते। मां परितः सर्वे बालकाः एव। किमर्थम् 'ते' सर्वोपरि अग्निबाणान् पातयति? इति। 'Middle East i' इति ट्वीटर् पुटे एव एषः दृश्यसन्देशः प्रसारितः। दशवयस्का बालिका 'नदीने अब्देले' एव स्वं परितः स्थितान् बालिका -बालकान् संसूच्य लोकान् प्रति एवं पृच्छति।