OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 24, 2021

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां शपथग्रहणं पश्चात् भविष्यति। परस्परदूरं परिपाल्य परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।

Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।

Saturday, May 22, 2021

 गगासायां संग्रामः स्थगितः। इस्रयेल्-हमासयोर्मध्ये युद्धस्थगनं प्रवृत्तिपथम् आगतम्।

 गासानगरम्> इस्रयेल्-पलस्तीन् संधर्षस्य परिसमाप्तिं लक्ष्यीकृत्य  युद्धस्थगनव्यवस्था प्रवृर्तिपथमागता। गतैकादशदिन-संघर्षानन्तरं शुक्रवासरे प्रभाते एव युद्धस्थगननिर्णयः प्रवृत्तिपथमागतः। युद्धस्थगने प्रबलमागते  तत्क्षणमेव गासायां पलस्तीन् नागरिकाः वीथिषु आह्लादप्रकाशनम् अकुर्वन्। वाहनेषु   हॉर्न् नादयित्वा तथा  देवालयात्    'कृतस्य   प्रतिरोधप्रवर्तनस्य  विजयः' इति उद्धोषयित्वा च तैः विजयोत्सवः समारब्धः इति दृश्यते। 'सविशेषविजयो लब्धः' इति इस्रयेल् प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहुना अभिप्रैतम्। हमासस्य आतङ्कप्रवर्तनानि लोकसमक्षं इदानीं सुव्यक्तान्यभवन्  इति तेन आवेदितम्।

 भारते कोविड् - व्यापनं न्यूनं; मृत्युमानं वर्धते। 

   नवदिल्ली> भारते कोविड्व्यापनमानं न्यूनीकरोति। गतदिने २,५९,५९१ जनाः कोविड्बाधिताः अभवन्। किन्तु मृत्युमानम् उच्चस्थं वर्तते। ह्यः ४,२०९ रोगिणः मृत्युमुपगताः। 

  राष्ट्रे अद्यावधि २,६०,३१,९९१ जनाः कोविड्बाधिताः जाताः। एषु २,२७,१२,७३५ रोगमुक्ताः अभवन्। मरणसंख्या आहत्य २,५९,५५१ जाता।

 सुन्दर्लाल् बहुगुणः कोविड्बाधया दिवंगतः।


 नवदिल्ली> विश्वप्रसिद्धः परिस्थितिसंरक्षणप्रवर्तकः तथा 'चिप्को'नामकपरिस्थितिसंरक्षणपरियोजनायाः उपज्ञाता सुन्दर्लाल् बहुगुणा वर्यः [९४]कोविड्बाधया दिवंगतः। ऋषीकेश् एयिंस् आतुरालये परिचर्यायामासीत्। 

  हिमालयाधित्यकायां वृक्षखण्डनं निरोद्धुं आन्दोलनं चिकीर्षन् सः १९७४ मार्च् मासे चिप्को परियोजनामारब्धवान्। वृक्षान् आलिङ्गनं कृत्वा आन्दोलनप्रचारणम् आरब्धवान् सः महिलानां नदीनां च संरक्षणविषये च निमग्नः आसीत्। २००९ तमे वर्षे पद्मविभूषणपुरस्कारेण समादृतः।

Friday, May 21, 2021

 प्राणवायोः पुनरावर्तोत्पादनेन द्विगुणीकृतफलं लभ्यमानया 

नूतनसुविधया सह भारतीयनाविकसेना।

नवदिल्ली>  कोविड्प्रतिरोधप्रवर्तनेषु तथाविधश्रमेषु च नूतन-साङ्केतिकविद्यया सह   भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति। प्राणवायोः पुनरावर्तोत्पादनाय  सहायकः प्राणवायोः पुनरावर्तोत्पादनरीतिः  ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दौर्लभ्यपरिहाराय एषा  योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः  अस्याः आविष्कर्ता।  एषा सुविधा  विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम्  अयुतं रूप्यकाणि एव  व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।

 वंगसमुद्रे न्यूनमर्दः - चक्रवातसाध्यता वर्तते। 

अनन्तपुरी> वंगसमुद्रे नूतनः न्यूनमर्दः जनयतीति पर्यावरणसंस्थया निगदितम्। तस्य प्रभावेण केरले विविधजनपदेषु महती वृष्टिः भविष्यति। 

  न्यूनमर्दः चक्रवातरूपेण परिवर्तिष्यते। 'यास्' इति नामाङ्कितस्य चक्रवातस्य सञ्चारपथे केरलं न वर्तते, तथापि ओडीषा वंगः इत्यादीनि राज्यानि जागरूकाणि भवेयुः इति पर्यावरणसंस्थया निगदितम्।

 केरले नूतनसर्वकारः शासनपदे - अतिदुर्भिक्षताम् अपाकरिष्यति। 

  अनन्तपुरी> केरलराज्ये पिणरायिविजयस्य नेतृत्वे द्वितीयं मन्त्रिमण्डलं शासनपदं प्राप्तम्। सेन्ट्रल् स्टेडियं क्रीडाङ्कणे कोविड्मार्गनिर्देशान् अनुसृत्य आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः मुख्यमन्त्रिणे पिणरायि विजयाय अन्येभ्यः २० मन्त्रिभ्यश्च शपथवाचनम् अकारयत्। 

    सायं सार्धत्रिवादनतः पञ्चवादनपर्यन्तं दीर्घितस्य शपथकार्यक्रमानन्तरं विधानसभायां प्रथमं मन्त्रिमण्डलोपवेशनं सम्पन्नम्। तदनन्तरं कृते वार्ताहरसम्मेलने मुख्यमन्त्रिणा पिणरायिविजयेन सर्वकारस्य राज्यशासननीतिमार्गः विशदीकृतः। तस्य प्रख्यापनेषु कानिचन-

* पञ्चवर्षाभ्यन्तरे अतिदौर्भिक्षम् उन्मूलयिष्यति।

* कार्षिकमण्डले उत्पादनक्षमता, लाभसाध्यता, सुस्थितिः इत्येतेभ्यः प्राधान्यं दास्यति। 

* सामाजिकमण्डलेषु शिक्षा - भवन - स्वास्थ्य मण्डलेषु जातान् अभिवृद्धीन् शक्तीकरिष्यति। 

जनैः सह जनेभ्य एव अयं सर्वकार इति तेन स्पष्टीकृतम्।

Thursday, May 20, 2021

 इस्रयेल्- पलस्तीन् संघर्षः - संधर्षभूमेः दशवयस्कबालिकायाः वीडियोभाषणम् 'अन्तर्जालप्रसृतं' वर्तते।

  इस्रयेल्- पलस्तीनयोः मध्ये जायमाने संघर्षे अतितीव्रे जाते शिशवः एव अत्यन्तं दुरितं अनुभवन्ति। संघर्षे आरब्धे सप्ताहाभ्यन्तरे एकचत्वारिंशत् शिशवः तथा बहवः पलस्तीनजनाः च आहताः। संधर्षभूमेः दशवयस्कबालिकायाः संभाषणम् इदानीं वीडियोद्वारा अन्तर्जाजालमाध्यमेषु 'सविशेषव्याप्तं' (viral) वर्तते।

वयं सर्वे शिशवः किल ?। 'किमर्थम् अस्मान् एवम् आक्रमन्ते? ' इति प्रश्नः एव सा अश्रुणा सह पृच्छति।

'किं करणीयम् इति अहं न जानामि। अहं केवलं दशवयस्का बालिका। यदि अहं भिषग्वरा अथवा अन्यपदवी-युक्ता चेत् सर्वेषां साहाय्यं कर्तुं शक्नुयाम्। किन्तु अहं केवलं बाला एव। मया किमपि कर्तुं न शक्यते। मां परितः सर्वे बालकाः एव। किमर्थम् 'ते' सर्वोपरि अग्निबाणान् पातयति? इति। 'Middle East i' इति ट्वीटर् पुटे एव एषः दृश्यसन्देशः प्रसारितः। दशवयस्का बालिका 'नदीने अब्देले' एव स्वं परितः स्थितान् बालिका -बालकान् संसूच्य लोकान् प्रति एवं पृच्छति।

 केरल संस्कृताध्यापक फेडरेषनस्य नेतृत्वे सम्भाषणवर्गाय शुभारम्भः। 

   कोच्ची> केरल संस्कृताध्यापक फेडरेषन् [KSTF] इति केरलस्य संस्कृताध्यापकानां संघटनेन आकेरलं संस्कृताध्यापकानां कृते आयोज्यमानस्य दशदिनसम्भाषणवर्गस्य समुद्घाटनं सम्पन्नम्। कक्ष्याप्रकोष्ठेषु संस्कृताध्यापनं देववाण्या एव सुकरं ललितं च कर्तुं तथा भाषाप्रयोगे शिक्षकाणां लज्जां सङ्कोचं च अपाकर्तुमेवायं सम्भाषणवर्गः आयोजितः। संघटनेन 'ओण् लैन्' द्वारा आयोजिते सम्मेलने कैरल्याः प्रियकविः प्रोफ. वि मधुसूदनन् नायर् वर्यः वर्गस्य औपचारिकमुद्घाटनमकरोत्। 

    संस्कृतभाषायाः अध्ययनेन स्वांशीकरणेन च छात्राः धीराः मनीषिणः च भविष्यन्तीति मधुसूदनन् नायर् वर्येण उद्घाटनभाषणे उक्तम्। संस्कृतभाषाप्रयोगे अध्यापकेषु तत्र तत्र विद्यमानाः विद्यमानाः अधमर्णीकृतचित्तगतयः निवारणीयाः इत्यपि तेन उद्बोधितम्। 

  अनन्तपुरं संस्कृतमहाविद्यालयस्य प्राचार्यः डो. के उण्णिक्कृण्णः मुख्यभाषणमकरोत्। संस्कृताध्यापकाः राष्ट्रनिर्मातारः इति तेन प्रस्तुतम्। के. एस्. टि. एफ् संघटनस्य राज्याध्यक्षः टि के सन्तोष्कुमारः अध्यक्षः आसीत्। संघटनस्य सचिवमुख्यः सि पि सनल् चन्द्रः, पि पद्मनाभः, के. राजेषः, नीलमन शङ्करः इत्येते भाषणमकुर्वन्। 

   विश्वसंस्कृतप्रतिष्ठानस्य सहयोगे आयोज्यमाने अस्मिन् कार्यक्रमे को. रणजितस्य नेतृत्वे १५ शिक्षकाः शुक्रवासरादारभ्य दशदिनानि यावत् ओण् लैन् द्वारा एव संस्कृतसम्भाषणवर्गं चालयन्ति।

 'बार्ज्'दुरन्तः - २६ मृतदेहाः लब्धाः। 

  मुम्बई> टौट्टे चक्रवातस्य दुष्प्रभावेन अरबसमुद्रे निमग्ने 'पि ३०५' नामके बार्जे [संघाटः] विद्यमानानां २६ कर्मकराणां  मृतदेहाः नौसेनया समुत्थिताः। १८६ कर्मकराः रक्षां प्रापितवन्तः। अदर्शनं गतेभ्यः ४९ जनेभ्यः अन्वीक्षणमनुवर्तते। 

  मुम्बईतः ३५ नोटिक्कल् मैल् परिमिते दूरे तैलखननकर्मणि व्यापृताः आसन् बार्जिति उच्यमाने समुद्रसंघाटे वर्तिताः २६१ कर्मकराः।

Wednesday, May 19, 2021

 वाक्सिनवितरणं वर्धयितुं परिश्रमः - प्रधानमन्त्री। 

   नवदिल्ली> भारते कोविड्वाक्सिनस्य वितरणं इतोऽपि दृढीकर्तुं संवर्धयितुं च परिश्रमः आरब्धः इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विविधजनपदेषु जनपदाधिकारिणः अभिव्याप्य उन्नताधिकारिभिः सह भाषमाणः आसीत्सः। 

  कोविड्महामारीं प्रतिरोद्धुं अतिशक्तमायुधं भवति वाक्सिनीकरणम्। अतः सामान्यजनेषु एतदधिकृत्य बोधवत्करणमावश्यकम्। एतदर्थं पदक्षेपाः स्वास्थ्यमन्त्रालयेन आरब्धाः। द्विसाप्ताहिकं  वाक्सिनीकरणसमयक्रमं राज्यानि   प्रागेव सूचयितुं पदक्षेपः कृतः इति प्रधानमन्त्रिणा निगदितम्।

 राष्ट्रे प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर्मासाभ्यन्तरे कोविड्प्रतिरोधौषधं लप्स्यते इति आवेदनम्।

नवदिल्ली> भारते अष्टादशवयोपरियुक्तेभ्यः प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर् मासाभ्यन्तरे सम्पूर्णतया वाक्सिनं लप्स्यते इति आवेदनम्। आगामिनि संवत्सरे जनुवरि मासाभ्यन्तरे शिष्टेभ्यः प्रतिशतं विंशति जनेभ्यः अपि वाक्सिनं लप्स्यते। एवं प्रकारेण राष्ट्रे प्रतिशतं षष्ठि जनानां वाक्सिनीकरणं पूर्णतया शक्यते इति ' येस् सेक्युरिटीस् ' संस्थया आवेदितम्।

  भारते वाक्सिनस्य उत्पादनाय आवश्यकानां असंस्कृतवस्तूनां दौर्लभ्यम् अस्ति। आगामिनि पञ्चचत्वारिंशत् दिनाभ्यन्तरे अमेरिकादेशे जनसंख्यायाः प्रतिशतं अशीति जनानां वाक्सिनी करणं पूर्णतया भविष्यति। अस्मिन् अवसरे अमेरिकादेशेन वाक्सिनस्य तथा असंस्कृतवस्तूनां च विदेशविक्रयणनियन्त्रणं न्यूनीक्रियते इति येस् सेक्युरिटीस् संस्था सूचयति। अत एव असंस्कृतवस्तूनि सुलभतया लप्स्यन्ते इति मन्यते। अनेन भारते वाक्सिनस्य उत्पादनं तथा वितरणं च सुगमतया भविष्यति इति प्रतीक्षते।

'सिरम् इन्स्टिट्यूट्' तथा भारतबयोटेक् औषधनिर्माणशालायाः च कोविड्प्रतिरोधौषधोत्पादनक्षमता क्रमशः वर्धयिष्यति इति च आवेदने सूच्यते।

 केरले नूतनमन्त्रिमण्डलस्य स्थानारोहणं श्वः। 

पिणरायिविजयस्य नेतृत्वे नूतनसंघः। 

अनन्तपुरी> सि पि एम् नेतुः पिणरायि विजयस्य नेतृत्वे केरलस्य नूतनं मन्त्रिमण्डलं श्वः सायं सार्धत्रिवादने शपथवाचनं करिष्यति। २१ अङ्गयुक्ते मन्त्रिमण्डले पिणरायि विजयः , ए के शशीन्द्रः, के . कृष्णन् कुट्टिः इत्येतेभ्यः ऋते अन्ये सर्वे नूतनाः भवन्ति। 

  अनन्तपुर्यां विधानसभासमीपस्थे सेन्ट्रल् स्टेडियम् क्रीडाङ्कणे सज्जीकृतायां वेदिकायां नियुक्तमन्त्रिणः सर्वे राज्यपालस्य आरिफ्मुहम्मद खानस्य समक्षे शपथवाचनं करिष्यन्ति। कोविड्मार्गनिदेशमनुसृत्य कार्यक्रमेSस्मिन् भागं ग्राह्यमाणानां विशिष्टातिथीनां संख्या ५०० इति नियन्त्रिता। सामान्यजनानां प्रवेशः निषिद्धः। शपथवाचनकार्यक्रमस्य निर्वहणाय त्रिस्तरपिधानेन वर्तमाने अनन्तपुरीनगरे नियन्त्रणलघुत्वमालक्ष्य राज्यस्य कार्यदर्शिमुख्येन आदेशः कृतः।

Tuesday, May 18, 2021

 गासा - मरणानि २०० अतीतानि। 

  गासानगरं> इस्रयेल-पालस्तीनसंघर्षः आरभ्य सप्तदिनेषु अतीतेषु गासानगरे हतानां संख्या २०० अतीता। हतेषु ५९ बालकाः ३५ महिलाश्च अन्तर्भवन्ति। १०३५ जनाः आहताः जाता इति हमास् शासनस्य स्वास्थ्यमन्त्रालयेन निगदितम्। १३० हमास् निहता इति इस्रायलेन उच्यते। 

  गतदिने गासाप्रदेशस्य उदग्रभूमौ वर्तमानानि १५ कि मी परिमितानि भूगर्भगह्वराणि तथा नवानां हमास्  अधिकारिणां भवनानि च इस्रयेलः बोम्बस्फोटकेन विनाशमकरोत्। इस्रयेलं विरुध्य प्रयोज्यमानानि अायुधानि नेतुं निर्मितानि गह्वराण्येव विनाशितानि इति इस्रयलेन उक्तम्।

 भारते ब्रिट्टण् राष्ट्रे च प्रत्यभिज्ञातस्य कोविड्वैराणुविभेदानां प्रतिरोधाय कोवाक्सिन् फलप्रदम् इति कृतानुसन्धानानि सूचयन्ति।  

  नवदिल्ली> भारतेन सम्पुष्टीकृतं स्वदेशीयं कोवाक्सिन् नाम सूच्यौषधं प्रत्याशादायकं भवति। भारते ब्रिट्टण् राष्ट्रे च प्रथमतया प्रत्यभिज्ञातस्य बि १.१६७,बि१.१.७ इत्यादि वैराणुभेदान् अपरान्  भेदान् च प्रतिरोद्घुं  कोवाक्सिन् फलप्रदम् इति तस्य उद्पादकाः अभिप्रयन्ति।

  परीक्षितान् सर्वान् वैराणुभेदान् कोवाक्सिन् निर्वीर्यं करोति इति तस्य उत्पादिकया भारत बयोडेक्  नामिकया औषधनिर्माणशालया  निगदितम्।  इदानीं भारते लभ्ययमानेषु कोविड् सूच्यौषधत्रयेषु अन्यतमं भवति कोवाक्सिन्।

केन्द्रस्वास्थ्यमन्त्रालयस्य  गणनामनुसृत्य राष्ट्रे सर्वत्र  इतःपर्यन्तं १८,२२,२०,१५४ मात्रामितं कोविड्सूच्यौषधम्  वितीर्णम् अस्ति।

Monday, May 17, 2021

 टौटे चक्रवातः - महाराष्ट्रे षट् मरणानि। १८८६ भवनानि भग्नानि।


  मुम्बै> महाराष्ट्र राज्ये विनाशं वितीर्य टौटे चक्रवातः अतिशक्तेन वाति। कोङ्कणप्रदेशेषु षट् जनाः मृताः। नौकापघातेन त्रयः मृताः। राय्गड् जनपदे त्रयः नवीमुम्बैमध्ये द्वौ सिन्धुदुर्गे एकः च मृताः। अनेके व्रणिताश्च। शक्तेन वातेन राय्गड् प्रदेशे १८८६ भवनानि भग्नानि। वैद्युतिबन्धः विनष्टः। द्रुतकर्मसेनायाः नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।
 - - - 

 श्री शङ्कराचार्य विश्वविद्यालये श्रीशङ्करमहोत्सवस्य शुभारम्भः। 

  कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य नेतृत्वे श्रीशङ्करजन्मदिनमहोत्सवः मेय्मासस्य १७, १८, २५ दिनाङ्केषु 'गूगिल् मीट्' द्वारा आयोज्यते। १७ तमदिनाङ्के अपराह्ने त्रिवादने यूट्यूब् श्रेणी द्वारा शङ्करकृतीनां सङ्गीतालपनेन समारम्भः भविष्यति। ( https://youtube.com/c/SreeSankaracharyaUniversityofSanskritKalady/ ) अष्टादशदिनाङ्के प्रातः दशवादने अन्तर्जालसङ्गोष्ठी। 'तत्र को मोहः कः शोकः एकत्वमनुपश्यतः' इति विषये महाराष्ट्स्थस्य कविकुलगुरु कालिदास संस्कृतविश्वविद्यालयस्य कुलपतिः डा. श्रीनिवास वर्खेटिवर्यः भाषणं करिष्यति। 

  २५तमे दिनाङ्के 10 वादने आयोक्ष्यमाणे अनुस्मरणसम्मेलने विश्वविद्यालयस्य 'डीन्' पदमलङ्कृतवतोः दिवंगतयोः महाचार्यस्य प्रो. आर् वासुदेवन् पोट्टी वर्यस्य तथा डो. टि आर्यादेव्याः च योगदानमधिकृत्य प्रभाषणद्वयं भविष्यति। 

कोविड्कालीन सुरक्षापालनाय एव शङ्करजन्मदिनमहोत्सवः ईदृशरीत्या अन्तर्जालसुविधाम् उपयुज्य क्रियते इति विश्वविद्यालयस्य कुलपतिना डा. धर्मराज् अटाट् वर्येण सम्प्रतिवार्तां प्रति उक्तम्।