OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 16, 2021

 'सैकोव् डि'- स्वदेशीयं नूतनं कोविङ्सूच्यौषधम् आयाति।


  नवदिल्ली>  राष्ट्रे कोविङ्प्रतिरोधाय  स्वदेशीयं नूतनं   सूच्यौषधम् आयाति।  ' सैकोव् डि ' इत्येव तस्य नाम। अहम्मदाबाद् केन्द्रीकृत्य  प्रवर्तमाना ' सैडस् काडिला ' नाम औषधनिर्माणशालीयाः एव अस्य नूतनसूच्यौषधस्य निर्मातारः। मेय् मासस्य अन्तिमे चरणे  एतस्य सूच्यौषधस्य आपत्कालीनोपयोगाय अनुमत्यै  प्रार्थयिष्यते ।  भारत बयोटेक् नाम औषधनिर्माणशालया कोवाक्सिन् इति कोविड् सूच्यौषधस्य निर्माणानन्तरं  स्वदेशे निर्मितं द्वितीयं सूच्यौषधं भवति इदम्। जून् मासस्य आरम्भे सूच्यौषधस्य उपयोगाय अनुमतिः लप्स्यते इति सैडस् काडिलया प्रतीक्ष्यते। अङ्गीकारं लप्स्यते चेत् भारतस्य अनुमतिं लभ्यमानं चतुर्थं कोविड्सूच्यौषधं भविष्यति सैकोव्।

कोविड्महामारी अस्मिन्संवत्सरे अधिकदुर्घटकारी भविष्यति - विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> २०२० अपेक्ष्य कोविड्महामारी अस्मिन् संवत्सरे आविश्वं इतोSप्यधिकं दुर्घटनकारी भविष्यतीति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। रोगिणां संख्या मृत्युसंख्या च २०२१ तमे अनियन्त्रितरीत्या वर्धिष्यते इति WHO संस्थायाः निदेशकप्रमुखः टेड्रोस् अथनों गब्रियेसूसः न्यगादीत्। 

  भारतस्य अवस्था आशङ्काजनका भवत्यपि आपत्कालीनसमानावस्था केवलं भारताय न लघूकर्तुं शक्यते इति तेनोक्तम्। नेप्पालं, श्रीलङ्का, वियट्नामः, कम्बोडिया, ताय्लान्ट्, ईजिप्त् इत्यादिषु राष्ट्रेषु कोविड्बाधा वर्धमाना अस्ति।

Saturday, May 15, 2021

 इस्रयेलराष्ट्रेण गासा सीमायां सैनिकविन्यासं शक्तम् अकरोत्। हतानां संख्या शताधिका जाता।

 गासा/जरूसलें>  इस्रयेल् - पालस्तीनयोर्मध्ये जायमाने संघर्षे  गासायां हतानां संख्या शताधिका जाता। इस्रयेल् प्रतिरोधमन्त्रालयात् उपलब्धे आवेदने नवाधिकशतं जनाः हताः इति औद्योगिकस्थिरीकरणमपि अस्ति। तेषु अष्टाविंशति बालकाः, सप्त इस्रयेली नागरिकाः च मृतिमुपगताः, अष्टाशीतिः जनाः व्रणिताश्च अभवन् इति गासा स्वास्थ्यमन्त्रालयेन निगदितम्। संघर्षस्य प्रथमदिनादारभ्य चतुर्थदिनपर्यन्तं जाता गणनेयम्।

 इदानीम् इस्रयेल् राष्ट्रम् आक्रमणं सुशक्तं कर्तुं गासा सीमायां अधिकतया सैन्यानि व्यन्यसत्। व्योमाक्रमणं स्थलाक्रमणं च आरब्धम् इति इस्रयेल् सैन्येन निगदितम्। तदभ्यन्तरे उभयोरपि सैन्ययोः झटिति युद्धस्थगनाय ऐक्यराष्ट्रसंस्थया निर्देशः दत्तः। ईजिप्त् कुवैत् आदिभिः देशैः उभयोर्मध्ये शान्तिं पुनस्थापयितुम् आह्वानं दत्तम्।

 केरले सम्पूर्णपिधानं २३तमं यावद्दीर्घितम्। 

   अनन्तपुरी> कोविड्व्यापने अतितीव्रे अनुवर्तिते केरले पिधानं मेय्मासस्य २३ तमदिनाङ्कं यावत् दीर्घितमिति मूख्यमन्त्री पिणरायि विजयः न्यगादीत्। तत्र तिरुवनन्तपुरं, तृश्शूर्, एरनाकुलं, मलप्पुरं जनपदेषु त्रिस्तरीयं पिधानं विहितम्। 

  केरले रोगस्थिरीकरणमानम् अधुनापि उपत्रिंशत्प्रतिशतमिति अनुवर्तमाने पिधानं साप्ताहिकत्रयं यावत् दीर्घीकरणीयमिति स्वास्थ्यविभागेन तथा आरक्षकविभागेन च निर्दिष्टमासीत्। किन्तु साप्ताहिकस्य दीर्घीकरणमेव सर्वकारेण निश्चितम्। 

  ह्यः केरले ३४,६९४ जनाः कोविड्बाधिताः जाताः। ९३ मरणान्यपि आवेदितानि। रोगस्थिरीकरणमानं २६.४१ आसीत्।


Friday, May 14, 2021

 केरले अतिवृष्टिः, समुद्रविक्षोभः।

   कोच्ची> लक्षद्वीपसमुद्रे आविर्भूतस्य न्यूनमर्दस्य प्रभावात् केरले अतिवृष्टिरारब्धा। समुद्रतीरजनपदेषु समुद्रविक्षोभेन शतशः गृहाणि जलोपप्लावितानि भूतानि। तिरुवनंतपुरं, कोल्लम्, आलप्पुष़ा, पत्तनंतिट्टा इत्येतेषु  दक्षिणजनपदेषु अद्य रक्तजागरूकता प्रख्यापिता। 

  श्व आरभ्य न्यूनमर्दः ट्वट्टै नामकचक्रवातरूपेण भविष्यतीति पर्यावरणविभागेन निगदितमस्ति।

 धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतवःअभवन् - विश्वस्वास्थ्यसंस्था।

- रमा टी. के 

  धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतुरभवत् इति विश्वस्वास्थ्यसंस्थया उच्यते।  Weekly epidemiological update इति सप्ताहिकपत्रिकायाः अन्तिमसम्पुटे एव एतत् कार्यं स्पष्टीकृतम्। विगते बुधवासरे आसीत् पत्रिकायाः प्रकाशनम्। 

रोगाणुव्यापनवर्धनाय बहूनि कारणानि सन्ति। धार्मिक-राजनैतिक-मेलनानि एव तेषु प्राधान्यत्वेन प्रतिपादितानि। सामूहिकदूरपालनं विना जनानां परस्परसम्पर्कः तथा स्वास्थ्य सुविधायाः उचितोपयोगाभावः च कारणानि  इति update मध्ये सूचितमस्ति।

कोविडस्य भारतीयविभेदः 'विश्वस्य उत्कण्ठा'  इति विश्वस्वास्थ्यसंस्थया प्रख्यापितम्। प्रथमतया     प्रत्यभिज्ञातः      बि.१.१६७ विभेदः एव 'varient of concern ' इति विभागे आयोजितम्। भारतीयविभेदस्य अतिव्यापनक्षमता अस्ति इत्यतः एव संक्रमः।

किन्तु विश्वस्वास्थ्यसंस्थायाः प्रमाणेषु  Indian varient   इति विभेदः नास्ति इति केन्द्रसर्वकारविभागेन  उक्तम्।  बि.१.१६७ इति प्रथमतया प्रत्यभिज्ञातस्य अणुविभेदस्य 'भारतीयविभेदः' इति केचन वार्तामाध्यमैः आवेदितम्। किन्तु एतत् सत्यविरुद्धम् एव। विश्वस्वास्थ्य संस्थया' अयं  भारतीयविभेदः' इति कुत्रापि न सूचितः इति औद्योगिकवृन्दैः ज्ञापितम्। भारतस्य कोविड् प्रतिरोधप्रवर्तनानां यशसि कलङ्कं प्रसारयितुम् एव 'भारतीयविभेदः'  प्रयोगः क्रियते इत्येवं केन्द्रसर्वकारविभागेन  उक्तम्। ।

 इस्रयेल् - पालस्तीनसंघर्षे हतायाः भारतीयायाः शरीरं स्वेदेशमानयति। 

नवदिल्ली> दिनानि यावत् अनुवर्तमाने इस्रयेल् - पालस्तीनयोर्मध्ये जाते व्योमाक्रमणे उपशतं जनाः मृत्युमुपगताः। तेषु एका भारतीया अप्यस्ति। केरलस्थे इटुक्कीजनपदे कीरित्तोट् प्रदेशीया सौम्या नामिका कुजवासरे 'हमास्' संघटनेन इस्रयेलं विरुध्य कृते अग्निबाणाक्रमणे हता आसीत्।  इस्रयेलस्थे 'अष्कलोण'नगरे कस्मिंश्चन गृहे परिपालिकारूपेण [Caretaker] प्रवृत्तमाणा आसीत् सौम्या। 

  सौम्यायाः मृतशरीरं इस्रयेलस्थे भारतस्थानपतिकार्यालयेन स्वीकृतम्। सविशेषेण विमानेन शनिवासरे एव स्वदेशमानेतुं पदक्षेपाः स्वीकृताः इति विदेशकार्यसहमन्त्रिणा वि. मुरलीधरेण प्रोक्तम्।

Thursday, May 13, 2021

 आरबसमुद्रे चक्रवातः; केरले अतिजाग्रता आवश्यकी। 

   अनन्तपुरी> आरबसमुद्रे लक्षद्वीपसमीपं शुक्रवासरे  न्यूनमर्दः रूपीक्रियमाणः अस्तीति पर्यावरणविभागेन निगदितम्। शनिवासरे अयं अतितीव्रः भविष्यति। रविवासरे अयं  चक्रवातरूपेण रूपान्तरं प्राप्य उत्तर-उत्तरपश्चिमदिशं प्रति गमिष्यति। 

  टौट्टे इति कृतनामधेयस्य अस्य चक्रवातस्य प्रभावेण केरलतीरे ८० कि मी परिमितशीघ्रेण झंझावातः अतिवृष्टिश्च भविष्यति। टौट्टेप्रभावं प्रतिरोद्धुं जाग्रतानिर्देशाः कृताः इति केरलस्य मुख्यमन्त्रिणा पिणरायिविजयेन प्रोक्तम्। मेय्मासस्य १४,१५, १६ दिनाङ्केषु विविधजनपदेभ्यः तीव्र - अतितीव्रजाग्रतासूचनाः प्रदत्ताः। केरलतटे अद्य आरभ्य मत्स्यबन्धनं निरुद्धम्।

 राष्टस्य भूरिजनपदेभ्यः षट् तः अष्टसप्ताहपर्यन्तं पिधानम् आवश्यकम्।

यदि नवदिल्ली उद्घाट्यते चेत् दुरन्तस्य आघातः द्विगुणीभविष्यति। 

कोविड् तीव्रव्यापनं - कर्णाटकेषु आगामिनि चतुर्दशदिनानि यावत् सम्पूर्णं पिधानं     प्रख्यापितम्।

लेखिका- रमा टि. के.

  नवदिल्ली> राष्ट्रे यत्र यत्र  जनपदेषु कोविड्  अतिव्यापनम् अभवत् तत्र तत्र षष्ठ सप्ताहात् आरभ्य अष्टसप्ताहपर्यन्तं  सम्पूर्णपिधानम् आवश्यकम् इति Indian council of medical research इत्यस्य अधिपेन डो. बलरामभार्गवेण उक्तम्। अनया रीत्या एव रोगव्यापनं प्रतिरोद्धुं शक्यते इति तेन उक्तम्। रोगव्यापन क्रमः प्रतिशतं दश  (१०% ) इत्यतः अधिकं चेत् नियन्त्रणानि अनुवर्तनीयानि। व्यापनं ५ -१० % इति न्यूनं भविष्यति चेत् उद्घाटनं करणीयम् इति तेन अभिप्रेतम्। इदानीं राष्ट्रस्य ७१८ जनपदेषु ७५ % जनपदेषु  रोगपरीक्षामानः १०% तः अधिकं वर्तते।

Wednesday, May 12, 2021

 इस्रयेल-पलस्तीनयोः सङ्घर्षे यू एस् राष्ट्रेण आशङ्का प्रकाशिता।

 गासा आक्रमणस्य पश्चात् इस्रयेलेन व्योमाक्रमणम् अनुवर्तते। पलस्तीनं प्रति इस्रयेलस्य आक्रमणे यू एस् राष्ट्रेण आशङ्का प्रकाशिता। सङ्घर्षे अनुवर्तिते सति द्वयोः राष्ट्रयोः मध्ये समस्यापरिहाराय साहाय्यं दास्यते इति वैट् हऊस् पत्रकार्यसचिवेन (press secretary) जेन् साकिमहाभागया वार्तामेलने उक्तम्। इस्रयेल-पलस्तीनाः स्वतन्त्रतायै अर्हाः भवन्ति इत्यपि तया उक्तम्। अन्यराष्ट्राणां नेतारः आक्रमणे अनिष्टं प्रकाशितवन्तः। आक्रमणे मृतानां संख्या वर्धते। इतः पर्यन्तं सप्तशताधिकाः ( ७०० ) जनाः व्रणिताश्च।

Tuesday, May 11, 2021

 चीनस्य अग्निबाणावशिष्टः भारतीयमहासमुद्रे पतितः। 

   बेय्जिङ्> दिनानि यावत् अनुवर्तितं भीतिं  समाप्य चीनेन विक्षिप्तस्य 'लोङ् मार्च् बी' नामकस्य अग्निबाणस्य अवशिष्टः भारतीयमहासमुद्रे गतदिने न्यपतत्। १८ टण् परिमितभारयुक्तः इत्यूह्यमानः अग्निबाणावशिष्टः भूमौ कुत्र पतित्वा नाशनष्टकारणं भवेदिति आशङ्कायामासीत् लोकः। 

  एप्रिल् २९ दिनाङ्के आसीत् चीनस्य टियाङोङ् निलयात् पूर्वोक्ताग्निबाणः भ्रमणपथं प्राप्तः। तस्य प्रत्यागमनवेलायां अग्निबाणस्य नियन्त्रणं विनष्टमिति मेय्मासस्य चतुर्थदिनाङ्के दृढीकरणमलभत। विनष्टनियन्त्रणः क्षेपणी प्रतिहोरं  २५,४९० कि मी शीघ्रतया क्ष्मां प्रति समागत्य समुद्रे अपतत्। भूरिशः अंशः भस्मीकृतः इति चीनस्य ज्ञापनम्। अन्ते, गते रविवासरे मालिद्वीपसमीपे समुद्रे विनष्टनियन्त्रणः क्षिप्तांशः पतितः।

 अफ्गानिस्थाने स्फोटनम् - १५ मरणानि। 

  काबूल्> अफ्गानिस्थाने रविवासरे रात्रौ सोमवासरे प्रभाते च दुरापन्ने विभिन्ने स्फोटनद्वये १५ जनाः हताः ; ४६ आहताश्च। काबूलस्थे पर्वान् प्रविश्यायां साबूलनामकस्थाने रविवासरे रात्रौ वीथीपार्श्वे स्थापितः बोम्ब् इति स्फोटकः स्फोटितः आसीत् । तत्र १३ जनाः मृताः,३७ व्रणिताश्च।

Monday, May 10, 2021

 भारते द्वितीयदिनेSपि कोविड्मरणानि चतुस्सहस्राधिकानि।

   नवदिल्ली> गतदिने भारते ४०९२ जनाः कोविड्बाधया मृत्युमुपगताः। अनुस्यूततया द्वितीयदिनमेव मरणसंख्या चतुस्सहस्रमतीयते।  रोगबाधितानां संख्या ह्यः ४,०३,७३८ अभवत्। अनुस्यूततया चतूर्थदिनं भवति प्रतिदिनरोगबाधा लक्षचतुष्कमतीयते। 

  ३७,३६,६४८ रोगिणः परिचर्यायां वर्तन्ते। ह्यस्तनमृत्युसंख्या अधिकतया वर्तमानानि राज्यानि- महाराष्ट्रं [८६४], कर्णाटकं [४८२], दिल्ली [३३२], यू पि [२९७], तमिलनाट् [२४१], छत्तीसगढं [२२३] । इतःपर्यन्तं १६, ९४, ३९,६६३ जनाः वाक्सिनीकृताः इति स्वास्थ्यमन्त्रालयेन सूच्यते।

 हिमन्द बिश्वशर्मा असममुख्यमन्त्री - अद्य शपथारोहणम्। 


    नवदिल्ली> असमराज्यस्य नूतनमुख्यमन्त्रिरूपेण भा ज पा नेता हिमन्द बिश्वशर्मा अद्य सत्यशपथं करोति। गतदिने गुहावत्यामायोजिते भा ज पा दलस्य विधानसभासदस्यानामुपवेशने सः नेतृरूपेण चितः। 

  इदानींतनमुख्यमन्त्री सर्बानन्दसोनोवालः उपवेशने हिमन्दस्य नाम निरदिशत्।

Sunday, May 9, 2021

 डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय अनुज्ञा लब्धा। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणकेन्द्रेण डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय 2-डि जि [2 de Oxi -D- Glucose] नामकाय आकस्मिकवेलायाम् उपयोक्तुम् 'ड्रग्स् कण्ट्रोलर् ओफ् इन्डिया' संस्थया  अनुज्ञा लब्धा। 

  ग्लूकोस् अस्त्यस्यौषधस्य प्रधानांशः। अतः इदमौषधं राष्ट्रे भूरिशः निर्मातुं वितरीतुं च शक्यत इति डि आर् डि ओ संस्थया निगदितम्। कोविड्रोगिषु कृते परीक्षणे अनुकूलं फलमजायत इत्यनेनैव अनुज्ञा लब्धा। डि आर् डि ओ संस्थायाः Institute of Nuclear Medicine and Allied Science lab तथा हैदराबादस्था Dr. Reddi's Laboratory इति संस्थया च सहयौगिकतया आविष्कृतमौषधं भवत्येतत्।

Saturday, May 8, 2021

 तमिलनाडे एम् के स्टालिनः शपथं कृतवान्। पुतुश्शेर्यां रङ्गस्वामी च। 


 चेन्नै>तमिलनाट् राज्ये डि एम् के दलस्याध्यक्षः एम् के स्टालिनः मुख्यमन्त्रिरूपेण शपथारोहणं कृतवान्। १५ नूतनमुखाः अभिव्याप्य ३३ मन्त्रिणश्च स्टालिनेन सह शपथवाचनमकुर्वन्। राजभवने सम्पन्ने कार्यक्रमे राज्यपालः बन्वारिलाल् पुरोहितः शपथवाक्यं कारितवान्। 

  पुतुश्शेरी केन्द्रशासनप्रदेशे मुख्यमन्त्रिरूपेण एन् अर् कोण्ग्रस् नेता एन् रङ्गस्वामी शपथारोहणमकरोत्। राजनिवासे सम्पन्ने ललितकार्यक्रमे लफ्. राज्यपालः तमिष़िसै सौन्दर्यराजः शपथवाक्यं कारितवान्। मन्त्रिणः विषये निर्णयः नाभवत्।

 केरले सम्पूर्णं पिधानम् आरब्धम्। 

   अनन्तपुरी> कोविड्महामार्याः नियन्त्रणस्य अंशतया केरलराज्ये अद्य आरभ्य मेय् १६ दिनाङ्कपर्यन्तं सम्पूर्णं पिधानं विहितम्। नव दिनानि सर्वे स्वस्वगृहे एव भवन्तु इति मुख्यमन्त्रिणा पिणरायि विजयेन निर्दिष्टम्। 

  तीक्ष्णानि नियन्त्रणानि विहितानि। पथगमनागमनं निरुद्धम्। सर्वकार-कार्यालयाः पिहिताः। सर्वविधसंघीकरणानि निरुद्धानि। नित्योपयोगवस्तुलभ्यानि आपणानि सायं सार्धसप्तदशवादनपर्यन्तं प्रवर्तयितुं शक्यन्ते। 

  केरले गतासु २४ होरासु ३८,४६० जनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं २६.६४ प्रतिशतमभवत्।

Friday, May 7, 2021

 नियन्त्रणातीतः चीनस्य अकाशबाणः शनिवासरे भूमौ पतिष्यति। 

चीनस्य नियन्त्रणातीतः  आकाशबाणः भूमौ पतिष्यति इति अमेरिक्केन पूर्वसूचना प्रदत्ता। शनिवासरे पतनं भविष्यति इति ज्ञात्वा विश्वराष्ट्रणि  आशङ्कायां वर्तन्ति। लोङ्ग् मार्च् ५ बि इति आकाशबाणः एव पतितुमारब्धःI एप्रिल्मासस्य २९ दिनाङ्कतः नियन्त्रकः नष्टः अभवत्।