OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 20, 2021

 संस्कृतनगरपदमाप्तुं वाराणसी ।

  लख्नौ> प्रधानमन्त्रिणः मण्डले अन्तर्भूतं वाराणसीनगरं भारतस्य प्रथमं संस्कृतनगरम् इति पदप्राप्त्यर्थं उत्तरप्रदेशसर्वकारेण प्रयत्नमारभ्यते। अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते। 

  संस्कृतभाषाप्रवृद्ध्यर्थं सविशेषं निदेशकस्थानं [Directorate] स्थापयिष्यति। वार्तालेखाः संस्कृते प्रकाशयितुमारब्धाः। मुख्यमन्त्री योगी आदित्यनाथः स्वकीयट्वीट्सन्देशान् संस्कृते कर्तुमारब्धवान्।

  उत्तरप्रदेशस्य 'सेकन्टरि संस्कृत शिक्षासमित्याः' अधीने ११६४ संस्कृतविद्यालयाः सन्ति। तेषु ९७,०००अधिकाः छात्राः अध्ययनं कुर्वन्ति च।

 १८ वयोपर्यन्तेभ्यः अपि वाक्सिनम्। 

   नवदिल्ली> भारते १८ वयोपरि ४५ वयस्केभ्यः युवकेभ्य अपि कोविड्वाक्सिनसुविधां निर्णीय केन्द्रसर्वकारेण स्वीयवाक्सिननये समग्रं परिष्करणं कृतम्। गतदिने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे समायोजिते उपवेशने एवायं निर्णयः कृतः। मेय्मासस्य प्रथमदिनादारभ्य युवकेभ्यः वाक्सिनीकरणसुविधा लप्स्यते। 

  परिष्कृतमार्गनियमान् अनुसृत्य सामान्यविपण्यामपि वोक्सिनौषधं लप्स्यते। मूल्यविषये निर्णयः करणीयः। उत्पाद्यमानानाम्  औषधानामर्धभागः  केन्द्रसर्वकाराय राज्यसर्वकारेभ्यश्च वितरणं करणीयम्।

Monday, April 19, 2021

 कुजग्रहे उदग्रयानम् अटयत्। 'नास' संस्थायै प्रयत्नसाफल्यम्


नास> पेर्सिवियरन्स् रोवर् यानेन सह नास संस्थया विक्षिप्तम् इन्जे न्यूयिट्टि मार्स् उदग्रयानस्य प्रथम डयनं विजयम् अभवत्। अन्यग्रहेषु डयमानं मनुष्यनिर्मितं प्रथमं यानम् इति ख्यातिः इन्जे न्यूयिट्टि यानाय लब्धम्। सौरोर्जमुपयुज्य प्रवर्तमानम् उदग्रयानं (Helicopter) ३ मीट्टर् उन्नत्यां डयनं कृतम्। ३० निमेषपर्यन्तं डयनं कृत्वा अधः सुरक्षितया अवतरितं च।

 आविश्वं कोविड्बाधिताः १४.१४कोटिः। 

   वाषिङ्टण्> रविवासरस्य गणनामनुसृत्य आविश्वं कोविड्बाधितानां संख्या १४कोट्यधिक १४लक्षमतीता। रोगबाधया मृतानां संख्या ३० लक्षमतीताः। १२कोट्यधिकाः रोगमुक्तिं प्राप्ताः च। 

  त्रिकोट्यधिक२१लक्षाधिकेषु जनेषु रोगदृढीकृतं यू एस् राष्ट्रमेव रोगव्यापने अग्रस्थं भवति। भारतं, ब्रसील्, फ्रान्स्, रूस्, ब्रिट्टन्, तुर्की, इट्टली, स्पेयीन्, जर्मनी इत्येतेषु राष्ट्रेषु अत्यधिकाः रोगिणः वर्तन्ते। 

 ८७कोटि वाक्सिनं स्वीकृताः - आविश्वं कोविडस्य प्रत्यौषधं स्वीकृतवन्तः जनाः ८७ कोट्यतीताः। शनिवासरपर्यन्त-गणनामनुसृत्य १६५ राष्ट्रेषु ८७ कोट्यधिक८०लक्षं जनाः स्वीकृतवाक्सिनाः सन्ति। किन्तु केषुचन राष्ट्रेषु वाक्सिनवितरणं मन्दगत्यामेव प्रचलति।

 ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति।

   नवदिल्ली> राष्ट्रे ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति। तेषु राष्ट्रस्य मुख्य औषध निर्माणसंस्थायाः औषधान्यपि अन्तर्भवन्ति। वेदनासंहारिणः, अन्टीबयोटिक्, अलर्जी, कासादि रोगेषु उपयुज्यमानानि विंशत्यधिकत्रिशतात्परं औषधसंयुक्तानि (३२०+) निरोधनाय निर्णीतेषु औषधसंयुक्तानां पट्टिकायां सन्ति। औषधानां फलप्राप्तिम् अधिकृत्य विशेषसमितेः शङ्कानिवारणाय उपवेशनं भविष्यति। तदनन्तरमेव विषयेस्मिन् अन्तिमनिर्णयः स्वीकरिष्यति। ४०८ संयुक्तौषधानि एवं पूर्वं निरोधितानि सन्ति।

Sunday, April 18, 2021

 पश्चिमवंगः - पञ्चमसोपाने मतदानं ७८.३६%।

कोल्कोत्ता> पश्चिमवंग-विधानसभा-निर्वाचनस्य गतदिने सम्पन्ने पञ्चमचरणे ७८.३६% सम्मतिदायकाः स्वाभिमतं ज्ञापितवन्त इति प्रथमविश्लेषणे सूच्यते। ४५ मण्डलेषु मतदानं सम्पन्नम्। तत्र तत्र संघट्टनानि जातानीति सूच्यते।

 केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः। 

   अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति। 

  गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

हरिद्वारं> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति  अखाडसंस्थया  निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।

Saturday, April 17, 2021

 भारते प्रतिदिनकोविड्बाधिताः लक्षद्वयमतीताः। 

नवदिल्ली> कोविड् महामारेः द्वितीयतरङ्गे रोगबाधितानां प्रतिदिनसंख्या अनुस्यूततया द्वितीयदिनेSपि लक्षद्वयमतीताः। शुक्रवासरस्य प्रभाते समाप्तासु २४ होरासु २,१७,३५३ जनाः कोविड्बाधिताः अभवन्। १,१८५ मरणान्यपि गतदिने अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। राष्ट्रे आहत्य १,४२,९१,९१७ जनाः कोविड्बाधिताः अभवन्। 

 दशसु राज्येषु रोगव्यापनं तीक्ष्णं वर्तते। महाराष्ट्रं, केरलं, कर्णाटकं, तमिल्नाट्, आन्ध्रप्रदेशः, दिल्ली, उत्तरप्रदेशः,पश्चिमवंगः,छत्तीसगढः, राजस्थानम् इत्येतेषु राज्येषु रोगिणां प्रतिदिनसंख्या अत्यधिका जायमाना अस्ति। सर्वेषु राज्येषु रोगनियन्त्रणाय कठोराः पदक्षेपाः स्वीकृताः सन्ति।

Friday, April 16, 2021

 ब्रसीले कोरोणा P1 अतिशक्तः। युवानम् अपि बाधते।

   ब्रसीलिय> लाटिन् अमेरिक्क राष्ट्रेषु कोविड्- अतिव्यापनकारणं ब्रसीले विद्यमानः P१ श्रेणीस्थः वैराणुः इति आवेदनम्। 'आन्टी बोडी'तः रक्षां प्राप्तुं क्षमतायुक्तः भवति नूतनः वैराणुः इति वैज्ञानिकाः वदन्ति। पूर्विकानपेक्षया नूतनाय २.५ गुणिता प्यापनक्षमता अस्ति इति अध्ययनफले प्रतिपादयति। वैराणुव्यापनं प्रतिरोद्धुं ब्रसीलतः विमानसेवा स्थगायिता अस्ति। इयं P१ श्रेणी वैराणुः अतिवेगेन ब्रसीले व्याप्तमासीत्। युवानः अतिवेगेन अणुसङ्क्रमणेन बाधिताः भवन्ति इति अपघातस्यतीव्रतां संवर्धयति।

Thursday, April 15, 2021

 फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते।


   टोकियो> प्रातिवेशिकानां राष्ट्राणाम् अभिमतान् विगणय्य फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते। सागरसीमायां विद्यमानानि राष्ट्राणि मत्स्यबन्धन सङ्घटनाः च विषयेस्मिन् तेषां विप्रतिपत्तिं प्रकाशितवन्तः। २०११ तमे संवत्सरे दुरापन्ने सुनामि नामक जलोपप्लवे १.२५ मिल्यण् टण् मितं जलम् आणवनिलये बन्धितमासीत्। जलस्य निष्कासनम् अनिवार्यं कार्यमिति जापानस्य प्रधानमन्त्रिणा योषिहिडेसुखा मन्त्रिमण्डले अवदत् ।


 कोरानानिर्देशानां ये पालनं न कुर्वन्ति तेभ्यः प्रदेशसर्वकारस्य कठोरादेशः।

वार्ताहरः वत्स देशराज शर्मा।

     हरियाणा सर्वकारादेशस्य उल्लङ्घकाः ये ये निजीयविद्यालयानामध्यक्षाःवर्तन्ते तैःसह सर्वकारःकठोरतायाःपालनं करिष्यति। अप्रैलमासस्य त्रिंशतद्दिनाङ्कपर्यन्तं ये ये सञ्चालकाः विद्यालयसञ्चालनं करिष्यन्ति तदा सर्वकारःतेषां मान्यता विषये विचारं करिष्यति। परन्तु सर्वकारस्यैषःनिर्देशोऽपि विद्यालयानामुपरि प्रतिबन्धकरणेऽसमर्थः। शिक्षामन्त्री श्रीकंवरपालगुर्जरेण कथितं यत् विद्यालयानाम्परीक्षाऽपि ओनलाईनरूपेण भविष्यति यतोहि विद्यालयानां निर्वाहकत्वं अथवा अनिर्वाहकत्वं वा भवतु सर्वं सर्वकारस्याधिकारक्षेत्रे वर्तते। शिक्षामन्त्रिणा कथितं यत् ओण् लैन् परीक्षोपरि शीघ्रं कोऽपि निर्णय आगमिष्यति। यावत् कोऽपि निर्णयो न भविष्यति तावद्विद्यालयानां सञ्चालनमवरुद्धो भविष्यति । ये ये विद्यालयेषु एतदादेशस्य पालनं न करिष्यन्ति तेषां मान्यताऽपि निरस्ता भवितुं अर्हति।

Wednesday, April 14, 2021

 कोविड् कालनियमलङ्घनम्, प्रधानमन्त्रिणे दण्डशुल्कं विहितम्।

  ओस्लो>कोविड् कालनियमलङ्घनं कृतवान् इत्यनेन नोर्वे राष्ट्रस्य प्रधानमन्त्रिणे सोल्बगिने दण्डशुल्कं विहितम्। एषः स्वस्य जन्मदिनोत्सवे सामूहिकदूरं कोविड् प्रतिरोध मार्गान् च न परिपालितवान्। २००० नोर्वेधनम् दण्डरूपेण तस्मै विहितम्। स्वस्व दुष्ट प्रवृत्तिषु मन्त्री क्षमां प्रार्थितवान्।

 महाराष्ट्रे नियन्त्रणानि प्रबलानि अभवन्। अद्य 58,952 जनाः कोविड् रोगिणः अभवन्।

   मुम्बै> कोविड् रोगस्य अति व्यापनस्य कारणतः महाराष्ट्र सर्वकारेण अधिकनियन्त्रणानि उद्घोषितानि। १५ दिनेभ्यः भवति इयं नियन्त्रणानि। अवश्यसेवायै एव अनुज्ञा भवति। अद्य 58,952 जनाः कोविड् रोगबाधिताः अभवन्। 278 जनाः मृताः च। आहत्य 35,78,160 जनाः इत:पर्यन्तं रोगबाधिताः अभवन्। 

Monday, April 12, 2021

 नूतनशिक्षानीतिः - शिक्षामण्डले क्लेशान् दूरीकरिष्यति

वार्ताहरः -वत्स देशराज शर्मा


 कैथलम्> हरियाणा-ज्ञानविज्ञानसमितिः  कैथलहरियाणयोः विद्यालयाध्यापक-संघः कैथलः नूतनशिक्षानीतिः विंशत्युत्तर -द्विसहस्रतमे कन्वेंशनस्य आयोजनं कृतम्। राजबीरपाशरः महोदयः अवदत् यत् एषा नीतिः विद्यार्थिनः शिक्षणे क्लेशं दूरीकरिष्यति। झटिति शिक्षायां गुरुहोशियारसिंहः निजं विचारं प्रकटीकृतवान्। शिक्षायाः रूपरेखायां जयप्रकाशास्त्री स्वविचारम् अवदत्। प्रमोदवर्यः शिक्षाधिकारे उक्तवान्। ज्ञानविज्ञानसमिति-कैथलस्य उपाध्यक्षः विपिनकालड़ा महोदयः व्यवसायगतशिक्षाविषये विस्तृतरूपेण ज्ञापितवान्। जनरैलसिंहः सागवानः, पूर्वशिक्षकनेता शिक्षानीतेः सर्वविषयेषु स्वमतं प्रस्तुतम् अकरोत्।

 विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च 

-वार्ताहरः वत्स देशराज शर्मा।


 विद्यालयान् त्रयोविंशति अप्रैलपर्यन्तं पिधातुं निर्णीते निजिविद्यालयप्रबन्धकाः अभिभावकाः च दृढविरोधं कृतवन्तः। मण्ड्याः  हमीरपुरस्य च विद्यालयप्रबन्धकाः एकस्वरेण उक्तवन्तः यत् कोरोनाविषाणुं भयावहम् उक्त्वा विद्यालयपिधानस्य क्रमं प्रचलति। परन्तु निर्वाचनेषु कोरोणा पलायते वा इति ते पृच्छन्ति ...!

Sunday, April 11, 2021

 बंगाले निर्वाचनसन्दर्भे तृणमूल-भाजपायोः मध्ये सङ्घर्षः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः मृताः।

    कोल्कत्त> पश्चिमवंगे चतुर्थ श्रेण्यां निर्वाचनप्रसङ्गे तृणमूल-भाजपायोः मध्ये सङ्घर्षः जातः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः जनाः मृताः। कूच् बेहारप्रदेशे आसीत् सङ्घर्षः। घटनामधिकृत्य निर्वाचनायोगेन आवेदनम् आदिष्टम्। अष्टभिः चरणैः आयोजिताभिः निर्वाचनेषु चतुर्थश्रेण्याः प्रक्रमः आसीत् इदानीम्। मेय्मासस्य द्वितीय दिनङ्के मतदानगणना भविष्यति।

Friday, April 9, 2021

 तिरोभूतस्य सैनिकस्य चित्रं सामाजिकमाध्यमेषु - मावोवादिभिः सम्प्रेषितम्?

     विजपुरं> छत्तीसगढस्य बस्तर प्रविश्यायां गतदिने मावोवादिभिः सह दुरापन्ने संघट्टने तिरोभूतः 'कोब्रा'सैनिकः राकेश्वरसिंह मन्हासः इत्यस्य छायाचित्रं मावोवादिभिः सामाजिकमाध्यमद्वारा प्रसारयति। मावोवादिभिः बन्धिरूपेण गृहीतः इति सन्दिह्यमान सन्दिह्यमानस्य अस्यछायाचित्रं तैरेव बहिः प्रकाशितमिति सूच्यते। कस्यचन कुटीरस्य पुरतः उपविष्टरूपेणैव चित्रं दृश्यते। मन्हासस्य विमोचनाय मध्यस्थमार्गमन्विष्य कस्यचन प्रादेशिकमाध्यमप्रवर्तकमुपयाति स्म इति श्रूयते। किन्तु अस्य प्रस्तावस्य आधिकारिकतां निरीक्ष्यते इति सर्वकारेण स्पष्टीकृतम्।