OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 19, 2021

 बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः। 

   नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः। 

  ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।

Thursday, March 18, 2021

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

   हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।

 निर्वाचनप्रचारणं संस्कृतभाषायामपि 


 त्रिश्शिवपेरूर् - केरलम्> संस्कृतभाषायां भित्तिविज्ञप्तिं कृत्वा मतदानाभ्यर्थनां करोति केरले। तृश्शूर् जनपदे गुरुवायूर् नियोजकमण्डले एन् डि ए दलस्य स्थानाशिन्यै न्याय. निवेदितायै एव भारतस्य सांस्कृतिकभाषायां मतदानाभ्यर्थना क्रियते। 
  इदानीं विविधेषु अन्तर्जालीयमाध्यमेषु वार्तेयं तरङ्गायमाना वर्तते। (https://www.facebook.com/story.php?story_fbid=4125030650864288&id=100000721814441&scmts=scwspsd) संस्कृतस्य प्रचरणक्षेत्रे प्रसिद्धः प. नन्दकुमारः वार्तामिमां स्वस्य मुखपुटद्वारा प्रथमतया प्राकाशयत्। इदानीं ट्विटर् वाट्साप् आदि सामूहिकमाध्यमेषु इमां 'संस्कृतभित्ति-विज्ञप्तिम्' अधिकृत्य संवादाः प्रचलन्तः सन्ति।

Wednesday, March 17, 2021

 कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।

     नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।

अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।

Monday, March 15, 2021

 युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः। 

खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)  


 इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख्  अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।

 सुन्दरनगरमहाविद्यालयसाप्ताहिकमेला अभवत्।

वार्ताहरः श्रीवत्स देशराज शर्मा हिमाचलप्रदेशः मण्डी।

संस्कृतभारती-सुन्दरनगरमहाविद्यालयस्य साप्ताहिकमेलनमभूत्सा प्ताहिकमेलनेस्मिन् मुख्यातिथित्वेन संस्कृतमहाविद्यालयसुन्दरनगरस्य दर्शनाचार्यः डॉ. तिलकराजमहोदयः आसीत्, संस्कृतमहाविद्यालयसुन्दरनगरस्य आचार्यः संस्कृतभारती-हिमाचलप्रदेशस्य च प्रान्त सह मन्त्री डॉ. ज्ञानेश्वरमहोदयोsपि अस्मिन् साप्ताहिकमेलने आसीत्। अन्यकार्यकर्तृषु विवेकानन्दमहोदयः सञ्चालनं अकरोत् चान्दनी महोदया ज्योतिषांशान् अपाठयत्, हिमांशुमहोदयः सम्भाषणबिन्दूनपाठयत्, कविता भगिनिः प्रश्नमञ्चं चालितवती। छात्राः सोत्साहेन साप्ताहिकमेलने भागं अगृह्णन्।

Sunday, March 14, 2021

 कोरोण वैराणोः नूतन भेदेषु वाक्सिनः न फलप्रदः। 

 यु के. दक्षिणाफ्रिक्क ब्रसीलल् देशेषु दृष्टमानेषु कोरोण वैराणोः नूतनभेदेषु वाक्सिनः न फलप्रदः इति अध्ययनफलम्। फैसर् मोडेण वाक्सिनस्य प्रयोगात् सञ्जातम् 'आन्टि बोडि' कोरोण वैराणोः नूतनभेदेषु न फलप्रदः इति जेर्णल्  सेल् मध्ये प्रकाशिते अध्यने उच्यते।

Saturday, March 13, 2021

 पाकिस्थानस्य सेनट् हाल् मध्ये चीनस्य गुप्तचलनचित्रग्राही 

   इस्लामबादः> पाकिस्थानस्य उपरिसभायाम् अध्यक्षनिर्वाचनसन्दर्भे सङ्घर्षः। प्रक्रमाणां मध्ये चीनेन निर्मिता गुप्त-चलनचित्रग्राही दृष्टा इति भवति सङ्घर्षस्य कारणम् इति आवेद्यते। अन्तरं निर्वाचनं स्थगितम् इति लघुविवरणानि आगच्छति।

 सौद्यां यात्रानिरोधः पुनरपि दीर्घीकृतः। 

    रियादः> सौदी अरेबियाराष्ट्रे अन्ताराष्ट्रीयविमानसेवामुपरि विहितः यात्रानिरोधः मेय् १७तमपर्यन्तं दीर्घीकृतः। येषु राष्ट्रेषु कोविड्व्यापनस्य मानं न्यूनमस्ति तेभ्यः राष्ट्रेभ्यः आगतानां विमानानां यात्रानुमतिः दास्यति। 

  भारते रोगव्यापनम् अधिकतरं वर्तते इत्यतः यात्रानिरोधः अनुवर्तते। अधुनातनकाले सौदीपौराणां देशात् बहिः, विदेशीयानां देशान्तश्च सञ्चारनिरोधः विद्यते।

 विद्यालयानां निकटे तैलेन्धनोत्क्षेपणयन्त्राणि मा सन्त्विति बालाधिकारायोगः।

   अनन्तपुरी> केरले विद्यालयानां समीपे ५० मीटर् परिमितावधौ पेट्रोल्-डीसलादितैलेन्धनानाम् उत्क्षेपणयन्त्रेभ्यः प्रवर्तनानुज्ञा न दातव्या इति राज्यस्थेन बालकाधिकारायोगेन आदिष्टम्। छात्राणां सुरक्षामालक्ष्य एवायं प्रक्रमः। अनुज्ञादानात्पूर्वं तद्देशशासनसंस्थाभिः दूरसम्बन्धाः मानदण्डाः पालिताः इति दृढीकरणीयम्।

Friday, March 12, 2021

 एस् एस् एल् सि, प्लस् २ परीक्षाः परिवर्तिताः। 

   अनन्तपुरी> केरले एस् एस् एल् सि, प्लस् २, वि एछ् एस् ई कक्ष्याणां  वार्षिकपरीक्षाः परिवर्तिताः। मार्च् १७ तमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं प्रचालयितुं निश्चिताः इमाः परीक्षाः निर्वाचनविज्ञप्तेः आधारत्वेन  परिवर्तयितव्याः इति सर्वकारेण केन्द्रनिर्वाचनायोगः अपेक्षितः आसीत्। सर्वकारस्य आवेदनं निर्वाचनायोगेन अङ्गीकृतमित्यतः  एप्रिल् मासस्य ८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रचालयितुं सर्वकारेण पुनर्निश्चितम्।

Thursday, March 11, 2021

 कोविडं प्रति नासिक्यवाक्सिनस्य परीक्षणम् आरब्धम्। 

   हैदराबादः> भारत बयोटेक् संस्थया पोषितस्य नासिकाद्वारा दीयमानस्य कोविड्वाक्सिनस्य  प्रारम्भप्रयोगपरीक्षणं [Clinical Experiment] हैदराबादे समारब्धम्। ह्यः दश सन्नद्धसेवकाः वाक्सिनं स्वीकृतवन्तः। 

  पट्न, चेन्नै, नागपुरम् इत्येतेषु नगरेष्वपि नासिक्यवाक्सिनस्य परीक्षणम् अचिरादारभ्यते। प्रथमतया आराष्ट्रं १७५ जनेषु वाक्सिनमिदं परीक्ष्यते। 'वाषिङ्टण् यूणिवेर्सिटि स्कूल् ओफ् मेडिसिन्' नामकसंस्थया सहयुज्य एव 'भारतबयोट्क्' इत्यनेन नासिक्यवाक्सिनं परिपोषितम्। सूचीप्रयोगं विना नासिकाद्वारा वाक्सिनमात्राः स्वीकर्तुं शक्यते इति विशेषता।

 न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते - वाक्सिनीकरणाय प्राथम्यं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। 

  मुम्बै> न्यायाधिपेभ्यः न्यायवादिभ्यः च प्रथमगणनया वक्सिनीकरणं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते इत्यपि न्यायालयेन उक्तम्। मुम्बै नगरस्थाः न्यायवादिनः एव याचिकां प्रदत्तवन्तः। समाजे न्ययविभागभिन्नाः कर्मकराः अपि कोविड् नियन्त्रण-प्रवर्तने निरताः आसन्, शुचीकरण-कर्मकराः अपि श्लाघनीयकर्मसु व्यापृताः आसन्। तानपेक्षया न्यायालय-संबन्धप्रवर्तकेभ्यः अधिकार्हता नास्ति इति न्यायालयेन उक्तम्। टैट्टानिक् इति चलनचित्रे नौकाधिपः स्वरक्षां विगणय्य सर्वेषां सुरक्षायैः प्रयत्नं कृतवान् इतिआदर्शात्मकी घटना मनसि निधाय वर्तव्याः इत्यपि न्यायालयेन न्यायवादिनः उपदिष्टाः।

 । कृवान्  C.। आदर्शात्मकी - - - । वर्तते - आत्मनेपदी। लोटि किमिति विचिन्त्यताम्।

 हिमाचले बस् यानं गर्तं निपत्य अष्ट मरणानि। 

  षिम्ला> हिमाचलप्रदेशस्य चम्पा जनपदे निजीयं किञ्चन यात्राबस्यानं २०० मीटर् यावत् निम्नपरिमितं गर्तं प्रति प्रपत्य अष्ट जनाः मृत्युमुपगताः। ११ जनाः व्रणिताश्च। चम्पातः टीसां प्रति गतं यानमेव दुर्घटनाविधेयमभवत्।

 केरले निर्वाचनविज्ञप्तिः श्वः। 

  अनन्तपुरी> केरले विधानसभानिर्वाचनार्थं शुक्रवासरे विज्ञप्तिः भविष्यति। श्व आरभ्य १९तमदिनाङ्कपर्यन्तं नामनिर्देशपत्रिकासमर्पणाय अवसरः अस्ति। २० दिनाङ्के पत्रिकाणां सूक्ष्मशोधना विधास्यति। पत्रिकायाः प्रतिनिवर्तनाय २२ दिनाङ्कं यावत् अवकाशः अस्ति। कोविडनुशासनानि कर्कशेण परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते। तदर्थं मार्गदर्शकानुशासनानि प्रख्यापितानि सन्ति।

 महाशिवरात्रिव्रतः-

    फाल्गुणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिव्रतः। अस्मिन् व्रते परिलक्ष्यते हिन्दु-शैवसम्प्रदायानां समीपे एकं गुरुत्वपूर्णं धर्मानुष्ठानम्। अस्मिन् व्रते वहवः भक्ताः शिवलिङ्गस्योपरि गङ्गाजल-दुग्ध-विल्वपत्रेण पूजार्चनादि कुर्वन्ति। परन्तु उपवासीनः रात्रौ शिवलिङ्गं दुग्ध-घृत-दधि-मधु-गङ्गाजलेन स्नानकार्यादि सम्पन्नं कृत्वा विल्वपत्र-शिवपूजोपयोगीपुष्पैः सह "ॐ नमः शिवाय" इति महामन्त्रजपेन पूजार्चनादि सुसम्पन्नं कुर्वन्ति। एवञ्च तान्त्रिकाः सिद्धिलाभाय साधनां कुर्वन्ति। अतः सर्वेषु व्रतेषु सर्वश्रेष्ठः महाशिवरात्रिव्रतः इति कथ्यते। अस्मिन् व्रते यः उपवासं जागरणञ्च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छतीति वदन्ति शास्त्राणि। दिवसे अस्मिन् भारतवर्षस्य द्वादश (12) ज्योतिर्लिङ्गे तथा सर्वत्रे शिवमन्दिरे पूजार्चनादि प्रचलति।

लेखकः-
साहित्याचार्यः तापसबायेनःवैदिकगणसदस्य:।

Tuesday, March 9, 2021

 भूमेः अन्तर्भागे नूतनम् आवरणम् - वैज्ञानिकाः विस्मिताः।

  इतः पर्यन्तं लभ्यमानं विवरणानुसारं भूमेः चत्वारः भागाः सन्ति। एते भूवल्कं मान्टिल् बाह्यावरणम् , आन्तरिकावरणम् इति। किन्तु इदानीम् आन्तरिकावरणस्य अन्तर्भागे नूतनः भागः वैज्ञानिकैः प्रत्यभिज्ञातः। ओस्ट्रेलियायाः राष्ट्रिय विश्वविद्यालयस्य भौमवैज्ञानिका जोवान् स्टेफान्सस् भवति अस्य अनुसन्धानस्य अध्यक्षा| जियो फिसिकल् पत्रिकायाम् अनुसन्धानस्य फलं प्रकाशितम् अस्ति। 

Monday, March 8, 2021

 ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारः।

  नवदिल्ली> ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारेण समालोच्य ते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये २५९ अङ्ग समितिः रूपीकृता।  एक संवत्सरपर्यन्तं दीर्घितः महोत्सवः एव सर्वकारेण उद्दिश्यते। केन्द्रमन्त्रिणः सहमन्त्रिणश्च समित्याम् अन्तर्भवन्ति। विपक्षदलनेतारः भूतपूर्व राष्ट्रपतयः प्रधानमन्त्रिणः च समित्याम् अङ्गत्वेन सन्ति।