OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 12, 2021

 एस् एस् एल् सि, प्लस् २ परीक्षाः परिवर्तिताः। 

   अनन्तपुरी> केरले एस् एस् एल् सि, प्लस् २, वि एछ् एस् ई कक्ष्याणां  वार्षिकपरीक्षाः परिवर्तिताः। मार्च् १७ तमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं प्रचालयितुं निश्चिताः इमाः परीक्षाः निर्वाचनविज्ञप्तेः आधारत्वेन  परिवर्तयितव्याः इति सर्वकारेण केन्द्रनिर्वाचनायोगः अपेक्षितः आसीत्। सर्वकारस्य आवेदनं निर्वाचनायोगेन अङ्गीकृतमित्यतः  एप्रिल् मासस्य ८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रचालयितुं सर्वकारेण पुनर्निश्चितम्।

Thursday, March 11, 2021

 कोविडं प्रति नासिक्यवाक्सिनस्य परीक्षणम् आरब्धम्। 

   हैदराबादः> भारत बयोटेक् संस्थया पोषितस्य नासिकाद्वारा दीयमानस्य कोविड्वाक्सिनस्य  प्रारम्भप्रयोगपरीक्षणं [Clinical Experiment] हैदराबादे समारब्धम्। ह्यः दश सन्नद्धसेवकाः वाक्सिनं स्वीकृतवन्तः। 

  पट्न, चेन्नै, नागपुरम् इत्येतेषु नगरेष्वपि नासिक्यवाक्सिनस्य परीक्षणम् अचिरादारभ्यते। प्रथमतया आराष्ट्रं १७५ जनेषु वाक्सिनमिदं परीक्ष्यते। 'वाषिङ्टण् यूणिवेर्सिटि स्कूल् ओफ् मेडिसिन्' नामकसंस्थया सहयुज्य एव 'भारतबयोट्क्' इत्यनेन नासिक्यवाक्सिनं परिपोषितम्। सूचीप्रयोगं विना नासिकाद्वारा वाक्सिनमात्राः स्वीकर्तुं शक्यते इति विशेषता।

 न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते - वाक्सिनीकरणाय प्राथम्यं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। 

  मुम्बै> न्यायाधिपेभ्यः न्यायवादिभ्यः च प्रथमगणनया वक्सिनीकरणं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते इत्यपि न्यायालयेन उक्तम्। मुम्बै नगरस्थाः न्यायवादिनः एव याचिकां प्रदत्तवन्तः। समाजे न्ययविभागभिन्नाः कर्मकराः अपि कोविड् नियन्त्रण-प्रवर्तने निरताः आसन्, शुचीकरण-कर्मकराः अपि श्लाघनीयकर्मसु व्यापृताः आसन्। तानपेक्षया न्यायालय-संबन्धप्रवर्तकेभ्यः अधिकार्हता नास्ति इति न्यायालयेन उक्तम्। टैट्टानिक् इति चलनचित्रे नौकाधिपः स्वरक्षां विगणय्य सर्वेषां सुरक्षायैः प्रयत्नं कृतवान् इतिआदर्शात्मकी घटना मनसि निधाय वर्तव्याः इत्यपि न्यायालयेन न्यायवादिनः उपदिष्टाः।

 । कृवान्  C.। आदर्शात्मकी - - - । वर्तते - आत्मनेपदी। लोटि किमिति विचिन्त्यताम्।

 हिमाचले बस् यानं गर्तं निपत्य अष्ट मरणानि। 

  षिम्ला> हिमाचलप्रदेशस्य चम्पा जनपदे निजीयं किञ्चन यात्राबस्यानं २०० मीटर् यावत् निम्नपरिमितं गर्तं प्रति प्रपत्य अष्ट जनाः मृत्युमुपगताः। ११ जनाः व्रणिताश्च। चम्पातः टीसां प्रति गतं यानमेव दुर्घटनाविधेयमभवत्।

 केरले निर्वाचनविज्ञप्तिः श्वः। 

  अनन्तपुरी> केरले विधानसभानिर्वाचनार्थं शुक्रवासरे विज्ञप्तिः भविष्यति। श्व आरभ्य १९तमदिनाङ्कपर्यन्तं नामनिर्देशपत्रिकासमर्पणाय अवसरः अस्ति। २० दिनाङ्के पत्रिकाणां सूक्ष्मशोधना विधास्यति। पत्रिकायाः प्रतिनिवर्तनाय २२ दिनाङ्कं यावत् अवकाशः अस्ति। कोविडनुशासनानि कर्कशेण परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते। तदर्थं मार्गदर्शकानुशासनानि प्रख्यापितानि सन्ति।

 महाशिवरात्रिव्रतः-

    फाल्गुणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिव्रतः। अस्मिन् व्रते परिलक्ष्यते हिन्दु-शैवसम्प्रदायानां समीपे एकं गुरुत्वपूर्णं धर्मानुष्ठानम्। अस्मिन् व्रते वहवः भक्ताः शिवलिङ्गस्योपरि गङ्गाजल-दुग्ध-विल्वपत्रेण पूजार्चनादि कुर्वन्ति। परन्तु उपवासीनः रात्रौ शिवलिङ्गं दुग्ध-घृत-दधि-मधु-गङ्गाजलेन स्नानकार्यादि सम्पन्नं कृत्वा विल्वपत्र-शिवपूजोपयोगीपुष्पैः सह "ॐ नमः शिवाय" इति महामन्त्रजपेन पूजार्चनादि सुसम्पन्नं कुर्वन्ति। एवञ्च तान्त्रिकाः सिद्धिलाभाय साधनां कुर्वन्ति। अतः सर्वेषु व्रतेषु सर्वश्रेष्ठः महाशिवरात्रिव्रतः इति कथ्यते। अस्मिन् व्रते यः उपवासं जागरणञ्च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छतीति वदन्ति शास्त्राणि। दिवसे अस्मिन् भारतवर्षस्य द्वादश (12) ज्योतिर्लिङ्गे तथा सर्वत्रे शिवमन्दिरे पूजार्चनादि प्रचलति।

लेखकः-
साहित्याचार्यः तापसबायेनःवैदिकगणसदस्य:।

Tuesday, March 9, 2021

 भूमेः अन्तर्भागे नूतनम् आवरणम् - वैज्ञानिकाः विस्मिताः।

  इतः पर्यन्तं लभ्यमानं विवरणानुसारं भूमेः चत्वारः भागाः सन्ति। एते भूवल्कं मान्टिल् बाह्यावरणम् , आन्तरिकावरणम् इति। किन्तु इदानीम् आन्तरिकावरणस्य अन्तर्भागे नूतनः भागः वैज्ञानिकैः प्रत्यभिज्ञातः। ओस्ट्रेलियायाः राष्ट्रिय विश्वविद्यालयस्य भौमवैज्ञानिका जोवान् स्टेफान्सस् भवति अस्य अनुसन्धानस्य अध्यक्षा| जियो फिसिकल् पत्रिकायाम् अनुसन्धानस्य फलं प्रकाशितम् अस्ति। 

Monday, March 8, 2021

 ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारः।

  नवदिल्ली> ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारेण समालोच्य ते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये २५९ अङ्ग समितिः रूपीकृता।  एक संवत्सरपर्यन्तं दीर्घितः महोत्सवः एव सर्वकारेण उद्दिश्यते। केन्द्रमन्त्रिणः सहमन्त्रिणश्च समित्याम् अन्तर्भवन्ति। विपक्षदलनेतारः भूतपूर्व राष्ट्रपतयः प्रधानमन्त्रिणः च समित्याम् अङ्गत्वेन सन्ति। 

Sunday, March 7, 2021

 कोविड् पुनः वर्धते - ६ राज्येभ्यः दिल्ली-चण्डिगडाभ्यां च जाग्रतासूचना दत्ता। 

    नवदिल्ली> भारते कोविड्रोगिणां संख्या पुनरपि वर्धते। गत२४होराभ्यन्तरे १८,३२७ जनाः रोगबाधिताः अभवन्। जनु. २०दिनाङ्कानन्तरं प्रथममेव दिनैकस्य रोगिणां संख्या एतावत्पर्यन्तं प्राप्नोति। 

   हरियाणा आन्ध्रप्रदेशः ओडिशा गोवा हिमाचलप्रदेशः उत्तराखण्डः दिल्ली चण्डीगढः इत्येषां सर्वकाराणां कृते जाग्रत्तासूचना दत्ता अस्ति। उपर्युक्तस्थानानां ६३ जनपदेषु स्थितिः आशङ्काजनका वर्तते। एतेभ्यः जनपदेभ्यः प्रातिवेशिकराज्येषु रोगसंक्रमणसम्भाव्यता अस्तीति जाग्रत्तासूचना दत्ता ।

Saturday, March 6, 2021

 भूमौ प्राणवायोः परिमाणं न्यूनीभवति- प्राणवायोः स्थाने नूतनः निवेशनीयः।   

 वाषिङ्टण्>  ओक्सिजन् प्राणवायोः परिमाणं भूमौ न्यूनीभवति इत्यस्ति अध्ययनफलम्। Nature Geo Science इति पत्रिकायां भूमेः अन्तरिक्षप्राणवायोः भविष्यकालः इति उपन्यासे एव एवं अशङ्कां प्रकाशयति। २०० कोटि संवत्सरानन्तरं एवं त्वरितवेगेन भविष्यति इति उपन्यासे उच्यते।

Friday, March 5, 2021

 केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् मेलनं चेर्त्तल देशे

      आलप्पुष़> केरल-संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् उपवेशनम् मार्च् ५, ६ दिनाङ्कयोः  प्रचलिष्यति। चेर्त्तल एन् एस् एस् सभागृहे अद्य प्रतिनिधिसम्मेलनेन  समारभ्यमणस्य  उपवेशनस्य  कार्यक्रमाः अनुशासित  कोविड्  मानदण्डपालनेन भविष्यन्ति इति मुख्यकार्यकर्त्र्याकृष्णप्रियया उक्तम्  । ६ दिनङ्के आयोक्ष्यमाणं मेलनं चलनचित्रनटः देवः उद्घाटयिष्यति। प्रमुखः संस्कृतप्रचारकः आचार्यश्री विशाखं तिरुनाल् महोदयः समादरिष्यते च। 


Thursday, March 4, 2021

   2021- संवत्सरान्ते कोविड्19 वैराणुः नाशं यति इति विचिन्तनं बुद्धिहीनम् - विश्व स्वास्थ्य सङ्घटनम्। 

 जनीव> २०२१ संवत्सरान्ते केविड् वैराणुः नाशं याति इति विचिन्तनं मौढ्यम् अपक्वं च भवति इति विश्व स्वास्थ्य सङ्घटनेन उक्तम्। किन्तु कोविडं विरुद्ध्य वाक्सिनौषधानां प्रयोगः रोगव्यापनत्वं मरणसंख्या च न्यूनं कुरुतः इति त्वरितयोजनायाः निदेशकः मौकल् रयानः अवदत्। अणुसङ्क्रमणस्य न्यूनीकरणे अतीव श्रद्धालवः भवामः इति भवामः इत्यपि तेनोक्तम्।

Tuesday, March 2, 2021

 चीना राष्ट्रे दरिद्रा निर्माजनं सम्पूणम् अभवत् - षि जिन् पिङ्

 बेय्जिङ्> तीव्रदारिद्र्यं निर्माजनं कृतम् इति चीनस्य राष्ट्रपतिः षि जिन् पिङ्ः अवदत्। अल्पकालेन कोटिशान् जनान् दारिद्र्यात् निर्मुक्तं कर्तुम् अन्यराष्ट्राणि अशक्तानि इति तेन उक्तम्। बेय्जिङ् मध्ये कृते विशिष्टकार्यक्रमे भवति षी जिन्पिङ्स्य ख्यापनम्। इतिहासे लेख्यमानं आदर्शभूतं मनुष्याद्भुतं भवति इदम् इति तेनोक्तम्।

 कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्। 

 नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्। 

  षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये   उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।

Monday, March 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

   भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)

Sunday, February 28, 2021

 चतुर्षु राज्येषु पुतुच्चेर्यां च विधानसभानिर्वाचनानि प्रख्यापितानि। 

   नवदिल्ली> भारते असमः केरलं पश्चिमवंगः तमिल्नाट् इत्येतेषु राज्येषु पुदुच्चेरी नामककेन्द्रशासनप्रदेशे च विधानसभानिर्वाचनानि उद्घुष्टानि। मार्च् २७ दिनाङ्कतः निर्वाचनप्रक्रिया समारप्स्यते। मतगणना मेय् द्वितीयदिनाङ्के भविष्यति। 

   पश्चिमवंगे अष्टसोपानात्मकमतदानप्रक्रिया मार्च् २७ तमे अरभ्यते। अष्टमसोपानं एप्रिल् २९दिनाङ्के समाप्स्यते।  असमेSपि तद्दिने आरभ्यमाणे मतदानकार्यक्रमे त्रीणि सोपानानि सन्ति। अन्तिमसोपानम् एप्रिल् ६ दिनाङ्के भविष्यति। 

  केरलं तमिल् नाट् पुतुच्चेरी इत्येतेषु स्थानेषु एप्रिल् षष्ठदिनाङ्के मतदानं सम्पत्स्यते। कोविड् सुरक्षानियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्तीति मुख्यनिर्वाचनाधिकारी सुनिल् अरोरः वार्ताहरसम्मेलने उक्तवान्।

Thursday, February 25, 2021

 मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः वाक्सिनः निशुलकं दास्यते।

    नवदिल्ली> मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः तथा रोगबाधितेभ्यः ४५ वयस्केभ्यः च वाक्सिनः निशुलकं दास्यते इति भारत सर्वकारेण ज्ञापितम्।

१०,००० सर्वकारकेन्द्रेषु २०,००० निजीय केन्द्रेषु च वाक्सिनः निशुल्कं दास्यते इति केन्द्रमन्त्रिणा प्रकाश जावडेकरेण उक्तम्। निजीय आतुरालयात् वाक्सिनं स्वीकरोति चेत् शुल्कं दातव्यंम् अस्ति।

Sunday, February 21, 2021

 सप्तमासानां यत्रा, ३० कोटि मैल् दूरम्। सिवियरन्स् कुजग्रहं प्राप्तम्।

  वाषिङ्टण्> नास सङ्घटनस्य कुजदौत्यपेटकं पेर्सिवियरन्स् रोवरः कुजग्रहं प्राप्तम्। शुक्रवासरे भारतसमये २:२५ वादने रोवरः कुजमण्डलं प्राप्तम्। कुजान्तरीक्षे १९ ,५०० किलोमीट्टर् वेगेन सञ्चारं कृत्वा पारचूट् उयुज्य प्रतलम् अवतरिम्। कुजग्रहस्य पूर्वकालवातावरणं ग्रहशास्त्रं च ज्ञातव्यम् इत्यस्ति लक्ष्यम्। कुजस्य जीवस्पन्दम् अधिकृत्य अध्ययनमेव मुख्यलक्ष्यम्। गत सप्तमासाभ्यन्तरे ३० कोटि मैल् सञ्चारं कृत्वा एव कुजग्रहं प्राप्तम्।