OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 6, 2021

 खत्तरं प्रति उपरोधः निवर्तितः। 

   रियाद्> खत्तर् राष्ट्रं प्रति सौदिम् अभिव्याप्य चतुर्भिः राष्ट्रैः विहितः उपरोधः निवर्तितः। ईजिप्ट्, यू ए ई इत्यादिभिः सख्यराष्ट्रैः सार्धत्रिसंवत्सरात्पूर्वमेव उपरोधः विहितः। 

  ४१ तम जि सि सि शिखरसम्मेलनं रियादे समाप्तम्। तत्र सौदिविदेशकार्यमन्त्रिणा एव खत्तरं विरुध्य उपरोध-निवर्तनमधिकृत्य विज्ञापितम्।

Tuesday, January 5, 2021

 देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य प्रशासनेन सप्तमस्तरीया चर्चा समनुष्ठिता

    नवदिल्ली> केन्‍द्रप्रशासनेन देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य सप्तमस्तरीया समनुष्ठिता। अत्रावसरे केन्द्रीयः कृषिमन्त्री नरेन्द्रसिंहतोमरः रेलमन्त्री पीयूषगोयलः कृषकसङ्घटनानां नेतारश्चोपस्थिताः अवर्तन्त। उपवेशनात् प्राक् कृषिमन्त्रिणा निगदितं यत् प्रशासनं कृषकणां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। उपवेशनस्य पश्चात् वार्ताहरसम्मेलने कृषिमन्त्री अवोचत् यत् प्रशासने कृषकाणां विश्वासो वर्तते। कृषकैरपि प्रशासनमध्यर्थितं यत् शीघ्रं समाधानामादय आन्दोलनसमापनाय प्रयासं कुर्यात्। विषयेस्मिन् अष्टम चरणपरिचर्चायै शुक्रवासरे उपवेशनं भविष्यति।

<वार्तहरः -रुषोत्तमशर्मा नव-देहली>

Monday, January 4, 2021

 केन्‍द्रप्रशासनमद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति।

    नवदिल्ली> केन्‍द्रप्रशासनम् अद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति । इतः प्राक् गतमासस्य त्रिंशत् दिनाङ्के प्रशासनस्य कृषकसङ्घटनानां च मध्ये षट् स्तरीया परिचर्चाभवत्। तस्मिन् दिने चर्चावसरे कृषिमन्त्रिणा नरेन्‍द्रसिंहतोमरेण कृषकनेतारः आश्‍वासिताः यत् प्रशासनं तेषां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। अमुनोक्तं यदुपवेशने विषयचतुष्टये साहमत्यं सञ्जातम्।

श्रीतोमरेणोक्तं यत् प्रथमं प्रकरणं पर्यावरणसम्बद्धाध्‍यादेशस्य प्रवर्ततनं द्वितीयं च विद्युदधिनियेन सम्बद्धम् अवर्तत्॥

<वार्ताहरः - पुरुषोत्तमशर्मा नव दिल्ली>

Sunday, January 3, 2021

 कोविड् प्रतिरोधौषधविषयं राजनैतिकतया पश्यन्ति - स्वास्थ्यमन्त्री हर्षवर्धनः॥

   नवदिल्ली> कोविड् प्रतिरोधौषधविषयं विपक्षिणः राजनैतिकतया पश्यन्ति इति दुःखकरम् इति स्वास्थ्यमन्त्री हर्षवर्धनः अवदत्। भारत बयोटेक् इत्यस्य 'कोवाक्सिन्' भारते त्वरितोपयोगाय अनुज्ञा प्राप्ता। विषये अस्मिन् अन्ये विपक्षदलनेतारः विप्रतिपत्तिं प्रकाशयन्ति।

Saturday, January 2, 2021

 भारत-पाकिस्थानाभ्याम् आणवकेन्द्राणां पट्टिका परस्परं प्रतिगृह्णीता। 

      इस्लामबादः> भारते पाकिस्थाने च वर्तमानानाम् आणवकेन्द्राणां पट्टिका उभाभ्यां राष्ट्राभ्यां मिथः स्वीकृता। १९८८ डिसम्बरमासे हस्ताक्षरक्षरीकृतं सन्धिमनुसृत्य एव पट्टिकायाः परस्परग्रहणं सम्पन्नम्। १९९२ तमवर्षादारभ्य जनुवरिमासस्य प्रथमे दिने इयं प्रक्रिया अनुवर्तते।

 आणवसज्जीकरणेषु परस्पराक्रमणनिरोध एव पूर्वोक्तसन्धेः सारः। सन्धेः द्वितीये अनुच्छेदे परस्परपट्टिकाविनिमयः विहितः वर्तते।

 केरलेषु विद्यालयाः उद्घाटिताः। 

     कोच्ची> केरले १०, १२ कक्ष्यास्थानां कृते विद्यालयाः नववत्सरदिने उद्घाटिताः। सर्वकारस्य कोविड्सुरक्षामार्गनिर्देशान् अनुसृत्य एव  पाठ्यपाठनादीनि सञ्चालनीयानि। छात्राणां तथा शिक्षकानां च सुरक्षामालक्ष्य मार्गनिर्देशाः विज्ञापिताः।

   एकस्मिन् काले ५०% छात्राणां कृते भवेत् कक्ष्याचालनम्। तत्तु होरात्रयं भविष्यति। ततःपरं अणुनाशनं कृत्वा अवशिष्टेभ्यः ५०% छात्रेभ्यः कक्ष्या चालनीया। 

  जनवरी प्रथमदिनादारभ्य मार्च्मासस्य १६ दिनाङ्कपर्यन्तम् एवं विधं सन्देहनिवारणाय प्रायोगिक-परीक्षापरिशीलनाय च रक्षाकर्तृृृणामनुज्ञया विद्यालये अध्ययनं कर्तुमर्हन्ति छात्राः।

 

Friday, January 1, 2021

 वाहनानां फास्टाग् अनिवार्यं भविष्यति। फेडरल् बैंकस्य सुविधा सम्प्रतिवार्तया सज्जीकृता।

 कालटी> २०२१ वर्षस्य फेब्रुवरि मासस्य १५ दिनाङ्कतः फास्टाग् (Fastag) सुविधा नियमेन प्रबला भविष्यति। चतुश्चक्र-यानेषु इयं सुविधा अनिवार्या। काल-विलम्बं विना 'टोल् प्लासायाः' पारं गन्तुं सुविधेयं सुकरी एव। कार् यानानां कृते ५०० रूप्यकाणि न्यूनतमा सख्या भवति। अन्येषां वाहनानां ६०० रूप्यकाणि प्रथमं दातव्यानि। 

स्वगृहे सुविधायाः लब्ध्यर्थं इयं Link उपयोक्तुं शक्यते (http://wa.me/+919400417084 इति सङ्ख्या यां अधो निर्दिष्टानां प्रमाणानां चित्राणि प्रेषणीयानि। 1) Aadhar card 2) RC book 3) Photo of vehicle *front* and *side* view. And 4) Date of Birth 5) Mail Id. 6) Mobile no. *FasTag Delivery*👍*Free Home delivery* available.) +919400417084 इति वाट्साप् सङ्ख्यायां सम्प्रति वार्तया सेवा समारब्धा अस्ति।

Thursday, December 31, 2020

 एदन् विमाननिलये भीकाराक्रामणं १३ जनाः निहताः। घटना प्रधानमन्त्रिणः विमानावतरण सन्दर्भे।

 सन> येमन् राष्ट्रस्य एदन् विमाननिलये उग्रवादिनः आक्रमणम्  अकरोत्। स्फोटने गोलिका प्रहरणे च १३ जनाः निहताः २४ जनाः क्षताः च। घटना तत्रत्यानां मध्याह्न समये एव। प्रधानमन्त्रिणः मयीन् अब्दुल् मालिकस्य  विमानावतरण सन्दर्भे आसीत् इयं घटना। मन्त्रिणा साकम् अन्ये प्रमुखाः सहचारिणः च आसन्। एते सर्वे सुरक्षितस्थानं नीतवन्तः। इतःपर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। घटना संबन्धीनि अन्वेषणानि अनुवर्तन्ते।

Wednesday, December 30, 2020

 कोविड्मरणानि युगलत्रितयमभ्युपगम्य रूस् राष्ट्रम्। 

   मोस्को> रूस् राष्ट्रे कोविड्मरणानि पूर्नप्रख्यापितात् त्रिगुणितमधिकं जातानीति दृढीकरणम्।   रूस् राष्ट्रस्य उपप्रधानमन्त्री तत्यान गोलिकोवा इत्येष एव ईदृशमभ्युपगमं कृतवान्। ५५,००० जनाः कोविड्बाधया मृताः इत्यासीत् राष्ट्रस्याधिकारिकप्रस्तावः। 

   किन्तु १.८९ लक्षं जनाः मृताः इति नूतनः वृत्तान्तः। अनेन यू एस्  ब्रसीलराज्ययोरनन्तरं कोविड्मृत्युसंख्यायां रूस् तृतीयं स्थानं वहति। रूस्राष्ट्रेण स्वकीयविकसितस्य प्रत्यौषधस्य 'स्फुट्निक्-५' नामकस्य सूचीप्रयोगः तत्र आरब्धः अस्ति।

 

नूतनः कोविड्रोगः अधिकराष्ट्रेषु व्याप्यते।

      वंशविपरिणामभूतः कोविड्रोगः अधिकेषु राष्ट्रेषु व्याप्यते। ब्रिट्टने प्रत्यभिज्ञातः अयं विषाणुः इदानीं दक्षिणाफ्रिक्का , अयर्लान्ट्, नेतर्लान्ट्, होङ्कोङ्, जापानं, इस्रयेल् , लबनन्, सिङ्गप्पूर्, आस्ट्रेलिया, दक्षिणकोरिया, पाकिस्तानं, भारतं, कनाडा, यूरोपियन् देशेषु च व्याप्तः अस्ति।
  समीपकाले ब्रिट्टनात् प्रत्यागतेभ्यः चतुर्भ्यः पाक्किस्थानीयेभ्यः कराच्यां रोगः दृढीकृतः। अतिशीघ्रं व्याप्यमानस्य वैराणोः व्यापनं निरोद्धुं ५० अधिकैः राष्ट्रैः ब्रिट्टनात् यात्रानिरोधः  विधत्तः। ब्रिट्टने तु प्रतिदिनं उपपञ्चलक्षं जनेषु कोविड्परिशोधना क्रियते

 क्रोयेष्यदेशे भूचलनम्। बहवः जनाः क्षताः। स्लोवेनिय आणवनिलयः पिधानं कृतम्। 

   पेट्रिन्जा> मध्यक्रोयेष्यस्थ पेट्रिन्ज प्रदेशे ६.४ तीव्रतायां भूकम्पः अनुभूतः। भूकम्पे गृहाणि भग्नानि। बहवः जनाः क्षताः। १२ वयस्कः मृतः इत्यपि आवेदनम्  अस्ति। वार्ताविनिमयबन्धः  गतागतम् च स्थगितम्। समीपराष्ट्रस्य  स्लोवेनिया आणवनिलयस्य पिधानं कृतम्। समीपस्थ सेर्बिया बोस्निया राष्टयोः अपि भूचलनम् अनुभूतम् इति आवेद्यते।

Tuesday, December 29, 2020

 यूरोप् राष्ट्रेषु कोविड् प्रतिरोधौषधस्य वितरणं समारब्धम्।

चित्रम् AP- इट्टलिदेशे कोविड्वाक्सिन् प्रयोगसन्दर्भः॥

   ब्रसल्स्> कोविड्१९ प्रतिरोधौषधस्य प्रयोगस्य समारम्भः यूरोप् राष्ट्रस्य विविध भागेषु समारब्धः। फैसर् बयोण् टेक् संस्थायाः औषधमेव वितरति। महारोगात् रक्षां प्राप्तुं प्रतिरोधौषध-प्रयोगः अनिवार्य: इति युरोप् ऐक्य-सङ्घटनायोगेन ट्विट्टर् द्वारा प्रकाशितम्। इतः पर्यन्तं यूरोप् राष्ट्रेषु सार्ध द्विकोटि-जनाः रोगबाधिताः सन्ति।

Monday, December 28, 2020

 गूगिलस्य प्रतियोगी रूपेण नीति आयोगस्य 'डिजिबोक्स्'। 

 अपरिमित-चीत्रसमारोहणं २०२१जूण् मासस्य २१ दिनाङ्कतः न लप्स्यते इति गूगिलस्य ख्यापनं समागतम्। तदनन्तरं झटिति एव अवतरिता सुविधा भवति नीति आयोगस्य 'डिजिबोक्स्'। २० जि बि निक्षेपस्थानं (Storage) शुल्कं विना लभते इत्यस्ति विशेषता। प्रतिमासं ३० रूप्यकाणि दीयते चेत् १०० जि बि पर्यन्तं लप्स्यते। गूगिलस्य १०० जि बि निक्षेपस्थानाय  १३० रूप्यकाणि दातव्यानि। शुल्कं विना १५ जि बि एव लभते। भारते एव टंकिततांशः संरक्षणीयः राष्ट्र-सुरक्षा स्थापनीया इत्यादि लक्ष्याः सन्ति इति डिजिबोक्सस्य सि इ ओ अर्णब् मित्रेण उक्तम्।

 भारतराष्ट्रेषु चतुर्षु राज्येषु कोविड् प्रतिरोधौषधस्य 'ड्रै रण्' 

    नवदिल्ली> आराष्ट्रं कोविड् रोगस्य प्रत्यौषधवितरणस्य भागतया चतुर्षु राज्येषु 'ड्रै रण्' करिष्यते। अध्रा, असं, गुजरात्, पञ्चाब् राज्येषु भवति 'ड्रै रण्'। प्रत्येकं राज्ये द्वयोः जनपदयोः जनपदस्तरीय आतुरालयः सामूहिक-स्वास्थ्यकेन्द्रः प्राथमिक-स्वास्थ्यकेन्द्रः नगर ग्राम निजीय स्वास्थ्यमण्डलाः इति पञ्चधा विभज्य सज्जीकृता आसन्। अद्य श्वः च 'ड्रै रण्' भविष्यति। औषधवितरण-वेलासु काः अपि समस्याः भविष्यन्ति वा इति ज्ञातुमेव भवति 'ड्रै रण्' प्रक्रिया।

Sunday, December 27, 2020

 अष्टवर्षाभ्यन्तरे चीनः यु एस् राष्ट्रात् पुरोगमिष्यति।  

    लण्टन्> २०२८ संवत्सराभ्यन्तरे चीनः यू एस् राष्ट्रात् उपरि शक्तं आर्थिकसम्पन्नं राष्ट्रं भविष्यति इति आवेदनम्। कोविड् महारोगेण अमेरिक्कः परिक्षीणितः भवति। चीनः तु कोविडम् अतिजीव्य तिष्ठति। कञ्चित् कालं यावत् आगोल साम्पतिकशास्त्रस्य प्रधानविषयः भवति चीन अमेरिकयोः मध्ये जायमाना आर्थिकस्पर्धा इति 'सेन्टर् फोर् इक्कणोमिक्स् आन्ट् बिसिनस् रिसर्च् संस्थया शनिवासरे प्रकाशिते वार्षिकावेदने उच्यते॥

 विपरिणमितकोविड् विषाणुः यूरोप् राष्ट्रेषु व्याप्यते।

   पारीस्> वंशपरिणामभूतः कोविड्वैराणुः यूरोपीयराष्ट्रेषु आशङ्राजनकेन व्याप्यते। विषाणोः सान्निध्यं यू केतः आगतेषु चतुर्षु स्पयिन् देशीयेषु नैकेषु फान्स् , स्वीडन् देशीयेषु च स्थिरीकृतम्। 

  तथा च जापाने पञ्च जनाः नूतनविषाणुबाधिताः अभवन्। डेन्मार्क्,नेतर्लान्ट्, आस्ट्रेलिया इत्येतेषु राष्ट्रेष्वपि विपरिणतवैराणोः सान्निध्यं दृढीकृतमासीत्।

 राष्ट्रस्य अल्पतमवयस्का महानगरसभाध्यक्षा केरलराजधान्याम्। 

   अनन्तपुरी> केरलराज्यस्य राजधानीनगरस्य शासनसभाध्यक्षपदमलङ्कर्तुं चिता २१ वयस्का आर्याराजेन्द्रः भारतस्य अल्पतमवयस्का महानगरसभाध्यक्षा इति विशेषणं चालङ्करोति। नगरस्थे पूजप्पुरा मुडवन्मुकल् नामकमण्डलस्य सदस्या भवति आर्या। इदानीं अनन्तपुर्यां 'ओल् सेयिन्ट्स्' कलालये द्वितीयवर्षीया बिरुदछात्रा अस्ति। 

  बालसंघस्य राज्यस्तरीयाध्यक्षा, एस् एफ् ऐ नामकविद्यार्थिसंघटनस्य जनपदोपाध्यक्षा तथा राज्यसमित्यङ्गश्च भवत्येषा। सि पि एम् राजनैतिकदलस्य अनन्तपुरीजनपदसमित्या एव महानगरसभाध्यक्षस्थानं प्रति आर्या निश्चिता। नगरस्य ४६तमं 'मेयर्'पदं तथा तृतीयं वनितामेयर् पदं च अलंक्रियते आर्याराजेन्द्रेण।

Saturday, December 26, 2020

 ब्रिट्टणे कोविड् वैराणोः अन्यतमा श्रेणी  प्रत्यभिज्ञाता।

    लन्टण् > बिट्टणो प्रत्यभिज्ञातस्य वर्धित व्यापनक्षमस्य वैराणोः श्रेण्याः दक्षिणाफ्रिका  संबन्धः अस्ति इति ब्रिट्टीष् स्वास्थ्य निर्देशकेन मानहोकेन  उक्तम्। जनितक रूपव्यत्ययेन जातस्य वैराणोः  ब्रिट्टणस्य वैराणुभिन्नता अस्ति। अस्य वैराणेः व्यापनशीलत्वम् अधिकम् अस्ति। अतः भयाशङ्काः वर्धन्ते इति तेनोक्तम्।