OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 25, 2020

चलनचित्रगीतस्य संस्कृतानुवादः सामाजिकमाध्यमेषु नूतनतरङ्गमुद्पाद्यते।

 तिरुवनन्तपुरम्> मलयाळभाषायां प्रचुरप्रचारमाप्तं नूतनचलच्चित्रगीतमस्ति 'किं किं किं' इति गीतम्। मलयालभाषायाः प्रियनायिका मञ्जु वारियर् एवास्यालापनमकरोदिति अस्याः जनप्रियतायाः प्रमुखं कारणमस्ति। गानमिदं सामाजिकमाध्यमेषु इदानीं तरङ्गानुत्पाद्य प्रचुरप्रसारमाप्नोति।  अस्मिन्नवसरे एव Shibus Sanskrit इति यू टूब् सरणी  livesanskrit संघस्य सहयोगेन अस्य संस्कृतानुवादमादायागच्छति। केरल राज्ये आक्कुलं केन्द्रीयविद्यालयस्य संस्कृताध्यापकः Livesanskrit संघस्य सदस्यश्च श्री षिबुकुमारः अस्य संस्कृतानुवादं व्यदधात्।

आक्कुलं केन्द्रीयविद्यालयस्य छात्रा तथा विश्वाभिलेखविजेत्री चलच्चित्रगायिका च अदिति नायर् एवास्यालापनम् अकरोत्। Livesanskrit संघस्य सदस्यः श्री विनायकः सी बी अस्य सम्पादनम् अकरोत्। संस्कृतगानमिदमधुना जनहृदयेषु स्थानमावहत् सामाजिकमाध्यमानां प्रियतरं विराजते। 

गानश्रवणाय -https://youtu.be/Fk3gccQKDes

 कृषक प्रक्षोभः आरभ्य मासैकं प्राप्नोति - परिहारः अनिश्चितत्वे। 

    नवदिल्ली> केन्द्रसर्वकारस्य नूतनान् कार्षिकनियमान् विरुद्ध्य आरब्धः कृषकप्रक्षोभः मासैकं प्राप्नोति। परिहारचर्चा अपि सप्तवारमतीता। किन्तु परिहारस्तु विदूरे वर्तते। 

  कार्षिकनियमाः पूर्णतया कृषकाणां हितमुद्दिश्य इति प्रधानमन्त्रिणा अपि गतदिने उक्तमासीत्। नियमानधिकृत्य उदारहृदयेन चर्चायै सज्जमिति ह्यः पत्रद्वारा सर्वकारेण पुनरुक्तम्। किन्तु नियमस्य विनिवर्तनात् ऋते किमपि नावश्यकमिति कृषकसंघटनैरपि निगदितम्।

Thursday, December 24, 2020

 कोविड् ग्रसितम् अन्टार्टिकं अपि। ३६ संख्याका: रोगग्रस्ताः

 सान्टियागो> अन्टार्टिका प्रदेशेऽपि कोविड् १९ वैराणुबाधा स्थिरीकृता। चिलियस्य अनुसन्धानाधार-प्रकोष्टस्य ३६ जनाः एव रोगग्रस्ताः अभवन्। एतेषु २६ जनाः चिलियस्य सैनिकाः १० जनाः कर्मकराः च भवन्ति। भूखण्डे सामान्य जनवासः नास्ति चेदपि २००० गवेषकाः अन्ये सन्दर्शकाः च अत्र वासं कुर्वन्तः सन्ति इति ए पि संस्थया आवेद्यते।

 ब्रिट्टनं प्रति यात्रानिरोधः फ्रान्स् राष्ट्रेण निराकृतः। 

   पारीस्> कोविड्विषाणोः परिणमितरूपाधिगमनानन्तरं ब्रिट्टन् राष्ट्रात् आगम्यमानेभ्यः विहितं यात्रानिरोधं फ्रान्स् राष्ट्रं निराकुरुत। दिनद्वयात्मकमासीत् निरोधः। परं कोविडभावसाक्ष्यपत्रसहितेभ्यः यात्रिकेभ्यः राष्ट्रं प्रवेष्टुमनुज्ञा कल्पिता।  ब्रिट्टनात् प्रस्थिताः पण्यमहानौकाः  बुधवासरे फ्रान्ससः तीरं प्राप्ताः। ब्रिट्टनस्य उपरि विहितः यात्रानिरोधः प्रतिनिवर्तितव्यः इति यूरोपियन् आयोगेन निर्दिष्टमासीत्।

Wednesday, December 23, 2020

 केरलस्य श्रेष्ठा कवयित्री सुगतकुमारी दिवङ्गता। कोविड् रोगबाधिता आसीत् 

 अनन्तपुरी> केरलस्य प्रमुखा कवयित्री तथा राष्ट्रे विख्याता परिस्थितिप्रवर्तका च सुगतकुमारी दिवङ्गता। ८६ वयस्का एषा महाभागा कोविड्बाधया अनन्तपुर्यां मेडिक्कल् कोलज् आतुरालयस्य तीव्रपरिचरणविभागे प्रवेशिता आसन्।  'ब्रोङ्को न्युमोणिया' नामकज्वरबाधया जातेन श्वासनिरोधेन पीडिता आसीत् । अद्य पूर्वाह्ने १०.५३ वादने आसीत् तस्याः निधनम्।

 केरल साहित्य अक्कादमी पुरस्कारः केन्द्रसाहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः सरस्वतीसम्मानम्, पद्मश्री इत्यादयः संख्याधिक-पुरस्कारवृष्ट्या एषा समादृता आसीत्। केरल-वनिता आयोगस्य प्रथमा अध्यक्षा आसीत् एषा। प्रकृति संरक्षणाय महान् प्रयत्नः अनया कृता। अद्य सायं कोविङ् नियन्त्रण-नियामानुसारेण अन्त्येष्टिः भविष्यति।

Tuesday, December 22, 2020

 केरले प्रादेशिकजनप्रतिनिधयः संस्कृते शपथवाचनं कृतवन्तः। 

    कोच्ची> न केवलं लोकसभायां विधानसभायां किन्तु प्रादेशिकशासनसमित्यामपि जनप्रतिनिधयः संस्कृतभाषायां सत्यप्रतिज्ञां कुर्वन्ति। केरले सम्पन्ने पञ्चायत्तशासनसमितिसदस्यानां शपथवाचनसमारोहे आसीत् भारतस्य सांस्कृतिकभाषायाः स्वननिध्वानं श्रुतम्। केरलराज्यस्य बहुषु ग्रामसभासु नगरसभासु च शपथवाचनकार्यक्रमेषु बहवः बह्व्यः च सदस्याः संस्कृतभाषायां शपथवाचनं कृतवन्तः। 

 तिरुवनन्तपुरं महानगरसभायां मञ्जू जे नामिका सदस्या, कोट्टयं नगरसभायाः ४१तम मण्डलस्य प्रतिनिधिः के. शङ्करः च संस्कृते शपथवचनम् अकुरुताम्। कोट्टयं जनपदे अय्मनं पञ्चायत्ते १५तम मण्डलात् निर्वाचिता देवकी, पनच्चिक्काड् षष्ठमण्डलसदस्यः जयन् कल्लुङ्कल्, वाटानप्पल्ली ग्रामसभासदस्या आशागोकुलदासः, पत्तनंतिट्टा जनपदस्थे मलयालप्पुष़ा पञ्चायत्तसभां प्रति चितः सन्तोष् कुमारप्रभृतयः, पालक्काट्जनपदेमलम्पुष़ा ग्रामसदस्यः एम् माधवदासः इत्यादयः अनेके सदस्याः संस्कृतभाषायां शपथवचनं कृत्वा संस्कृतमातरि स्वकीयादरं प्रकाशिवन्तः।

Monday, December 21, 2020

 भारते कोविड्वाक्सिनं जनुवरिमासे दातुं शक्यते - स्वास्थ्यमन्त्री। 

   नवदिल्ली> राष्ट्रे कोविड्वाक्सिनं जनुवरिमासादारभ्य दातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्री हर्षवर्धनः प्रतीक्षां प्रकटितवान्। औषधस्य फलप्राप्तिः, सुरक्षा इत्यादिकमधिकृत्य आशङ्का परिहर्तव्या। एतस्मिन् विषये अलम्भावः न भविष्यति। जनुवरिमासे यदा कदापि प्रतिरोधसूचीप्रयोगः आरभेत इति हर्षवर्धनेनोक्तम्।

Sunday, December 20, 2020

 पश्चिमखण्डः अपायकोट्यां - त्वरितपदक्षेपाः न सन्ति चेत् आपदिति युनेस्को।

      कोच्ची> केरलमभिव्याप्य षट्राज्यानां जीवनाडिभूतः पशिमखण्डो नामकः पर्वतपङ्क्तिः अपायकोट्यां वर्तते इति संयुक्तराष्ट्रसंघटनस्य युनस्कोसंस्थायाः आवेदनपत्रम्। झटित्येव संरक्षणपदक्षेपाः न स्वीकरिष्यन्ते चेत् जैववैविध्येन सह पश्चिमखण्डमुपजीव्य जीवसन्धारणं कृतवतः जनसमूहस्य जीवनं दुरितमयं भवेदिति आवेदने अङ्गुलीनिर्देशो वर्तते। 

  विश्वस्मिन् प्रकृतिदत्तपैतृकस्थानेषु अतिप्राधान्यमावहति पश्चिमखण्डः। इदंप्रथममेव पश्चिमखण्ड इति अपूर्वजैववैविध्यमण्डलस्य संरक्षणविषये युनस्कोसंस्थया स्वीयाशङ्कां प्रकाशयति। प्रकृतिसंरक्षणे यूनस्कोसंस्थायाः आधिकारिकोपदेशसमित्या International Union for Conservation of Nature (IUCN) नामिकया एव अवलोकनपत्रं सज्जीकृतम्। अस्मिन् 'कठिनतरोत्कण्ठापेक्षितं स्थान'मिति पश्चिमखण्डः अङ्कितः अस्ति। 

  पर्यावरणव्यतियानः, अतितीव्रग्रीष्मकालवर्षौ, जल-वायुमलिनीकरणं, विनोदसञ्चारायोजनाः, वननशीकरणं, वनान्तर्गताः मार्ग-रेल्यानपद्धतयः, खनि-शिलोद्योगाः, बडवाग्निः इत्यादयः पश्चिमखण्डं नाशोन्मुखं कारयन्तीति आवेदनपत्रे सूच्यते। 

   २०११तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयं प्रति  माधवगाड्गिल् वर्यस्य नेतृत्वे सज्जीकृत्य समर्पिते आवेदनपत्रे अयं विषयः सुव्यक्ततया उक्तमासीत्।

 भारते कोविड्बाधिताः एककोटिपरिमितम् अतीताः। 

    नवदिल्ली> अमेरिक्काम् अनुगम्य भारते कोविड्बाधितानां संख्या एककोटिम् अतीता। गतदिनस्य विज्ञापनमनुसृत्य देशे कोविड्रोगिणां संख्या  १,००,१५,९७३ अभवत्। अनेन कोविड्वर्धिकसंख्याकानां राष्ट्राणां पट्टिकायां भारतं द्वितीयस्थानमावहति। किन्तु रोगमुक्तिमाने भारतमग्रिमस्थानं वहति। ९५.६% अस्ति भारतस्य मुक्तिमानम्। राष्ट्रे इतःपर्यन्तं १,४५,१३६ जनाः कोविड्बाधया मृताः। अमेरिक्कायां तु ३,१३,५८८ जनाः विनष्टप्राणाः अभवन्। 

  आविश्वं ७.५कोटि जनाः कोविड्बाधिताः जाताः। ब्रसील् , रूस्, फ्रान्स् इत्येतानि राष्ट्राणि कोविड्बाधायां भारतस्य पृष्ठतः वर्तन्ते।

 ब्रिट्टणे नूतनः कोरोणवैराणुः व्याप्यते।  

विश्वस्मिन् नूतनां समस्याम् उत्पाद्य जनितकव्यत्ययः प्राप्य नूतनः वैराणुः| अधुना विद्यमानात् भिन्नः भवति नूतनः ।प्रतिशतं सप्तत्यधिकं (70%) व्यापनक्षमता अस्ति अस्य इति आवेद्यते। ब्रिट्टणे नियन्त्रणानां काठिन्यं अवर्धयत्। अतः भारतम् अन्यानि राष्टाणि च ब्रिट्टणं प्रति विद्यमान-यात्राबन्धं समापयन्ति। नूतनवैराणुः अतिव्यापनक्षमयुक्तः इति ब्रिट्टणस्य प्रधानमन्त्री बोरिस् जोण्सणः अवदत्। राष्ट्रस्य स्थितिः अतीवगुरुतरा नियन्त्रणातीता इति च ब्रिट्टणस्य स्वास्थ्य- सचिवः माट् मान्होक् अपि अवदत्।

Saturday, December 19, 2020

 ब्रिट्टणे जनितकव्यतियानेन सह नूतनः वैराणुसान्निध्यं प्रत्यभिज्ञातम्। व्यापनक्षमता गुरुतरा।

   लण्डन्> कोविड् १९ रोगकारणभूतात् कोरोण वैराणोः भिन्नं  नूतनं वैराणुं ब्रिट्टणे प्रत्यभिज्ञातम्।  कोविड् बाधितेषु सहस्राधिकेषु रोगिषु नूतनानां वैराणूनां सान्निध्यं प्रमाणी कृतम् । वैराणोः व्यापनक्षमता अधिका इति प्राथमिक अध्ययनावेदनं बहिरागतम्।  रोगाणुव्यापनकालः इत्यनेन लण्डने बुधवासरात्  कोविड् नियन्त्रणेषु  काठिन्यं कृतम्।

 जापानराष्ट्रे१५ कि.मी दूरं यावत् गतागतबन्धनम्।  

    टोकियो> जापानस्य कनेसु एक्स्प्रेस् हैवे मध्ये आपन्ने गतागतसम्मर्दे  सहस्राधिकाः जनाः बन्धिताः। अतिरूक्ष-हिमपातेन १५ किलोमीट्टर् दूरं यावत् यानेषु बन्धिताः। भक्ष्यपेयादीन् अलब्ध्वा एव होराः यावत् जनाः उषिताः। 'टोक्यो-निगाट्ट' प्रविश्ययोः मध्ये वर्तमानः मार्गः भवति अयम्। बुधवासरात् आरब्धः भवति गतागतसम्मर्दः ४० होरापर्यन्तम् अभवत्। एकं कार् यानं हिमखण्डे घट्टयन् स्थगितम् इत्यनेन आसीत् गतागतसम्मर्दस्य कारणम्।

Friday, December 18, 2020

 केरले विद्यालयाः उद्घाट्यन्ते ; SSLC परीक्षा मार्च् १७ तमे आरभ्यते। 

    अनन्तपुरी> केरलराज्ये विद्यालयाः जनवरि प्रथमेदिने उद्घाट्यन्ते। १०, १२ कक्ष्याणां कृते कोविड्मानदण्डान् अनुशील्य कक्ष्याः प्रचालयिष्यन्ते। प्रोक्तकक्ष्याछात्राः रक्षाकर्तॄणामनुज्ञया विद्यालयं प्राप्य सन्देहनिवारणाय शास्त्रविषयाणां प्रयोगपरिशीलनाय च अमुं कालमुपयोक्तव्याः इति सर्वकारस्य परिकल्पना। 

  SSLC,+2 कक्ष्याछात्राणां परीक्षाः मार्च् मासस्य १७ तमे दिनाङ्के आरप्स्यते। विद्यालय-उच्चविद्यालयस्तरीयाः ओण् लैन् कक्ष्याः अनुवर्तिष्यन्ते। 

  कलालयेष्वपि अन्तिमवर्षस्नातककक्ष्याः स्नातकोत्तरकक्ष्याश्च जनुवरि प्रथमदिने एव आरप्स्यन्ते। मुख्यमन्त्रिणः आध्यक्ष्ये प्रचलिते शिक्षा-स्वास्थ्य-उन्नतशिक्षामन्त्रिणाम् उद्योगस्थवृन्दस्य च उपवेशने आसीदिमे निर्णयाः कृताः।

 रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य दशवादने समारभ्यते।

 ॥अत्र तुदतु स्वागतम् ॥


     कालटी> रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना दिनद्वयात्मका राष्ट्रियान्त्जालसङ्गोष्ठी अद्य समारभ्यते (2020 December 18,19(10-12 AM) Zoom ) सूम् अनुप्रयोगद्वारा संस्कृतप्रेमिभ्यः भागं स्वीकर्तुं शक्यते इति रसना मासपत्रिकायाः प्रबन्धसम्पादकेन  के. एम्. जनार्दनवर्येण उक्तम्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य महामनीषिणः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये  विद्वांसः च भागभाजः भविष्यन्ति।

2020 December 18,19(10-12 AM) Zoom

Meeting ID: 851 7328 4439 Passcode 672229

प्रवेशसूत्रम् - https://us02web.zoom.us/j/85173284439?pwd=YnRoc2ZHdmZYazdBNnVWT2Q4NzNTZz09

Thursday, December 17, 2020

 कोविडस्य स्रोतः अन्वेष्टुम् अन्ताराष्ट्रसंघः चीनां प्रति।

  जनीव> कोविड् महामार्याः उत्पत्तिस्थानमन्वेष्टुम् अन्ताराष्ट्रविदग्धानां संघं चीनां प्रेषयितुं विश्वस्वास्थ्यसंघटनेन निश्चितम्। जनुवरिमासे सन्दर्शनं भवेदिति संघटनस्य वक्ता हेडिन् हाल्डोर्सण् नामकः वार्ताहरानवोचत्। प्रोक्ते संघे स्वास्थ्यप्रवर्तकाः गवेषकाः मृगसंरक्षणविदग्धाश्च अन्तर्भविष्यन्ति। 

  पूर्वं जूलाईमासे कश्चनसंघः बैजिङ् प्रति प्रेषित आसीत्। चीनायां वुहानस्थात् मांसविपणीतः एव कोविडस्य मानवसंक्रमणमिति गवेषकैः पूर्वं कल्पितमासीत्। किन्तु उत्भवः ततः न स्यादिति सम्प्रति अनुमीयते।

 केरलस्य त्रितलपञ्चायत्तनिर्वाचनं - विजयरथे वामदलसख्यम्। 

   कोच्ची> केरले चरणत्रयेण सम्पन्ने त्रितलप्रादेशिकशासनसमितिनिर्वाचने सि पि एम् नेतृत्वे विद्यमानस्य वामदलजनाधिपत्यसख्यस्य विजयप्राप्तिः। ९४१ पञ्चायत्तशासनसमितिषु ५१४ संख्याकं वामदलसख्येन प्राप्तम्। कोण्ग्रस्दलेन नेतृत्वमावहता यू डि एफ् सख्येन ३७५ समित्यः प्राप्ताः। २३ ग्रामपञ्चायत्तसमित्यः भाजपा दलनेतृत्वे एन् डि ए सख्येन  प्रशासननं करिष्यन्ते। २९ ग्रामान् इतरे च प्रशासयिष्यन्ते।

 १५२ ब्लोक् पञ्चायत्तसमितिषु १०८ समित्यः  तथा १४ जिल्लापञ्चायत्तसमितिषु ११ च वामदलेन प्राप्ताः। किन्तु ८६ नगरसभासु ४५ संख्याकं प्राप्य यू डि एफ् सख्यः स्वशक्तिं प्रकटयामास।

Wednesday, December 16, 2020

 प्रतिनिधिसभया अपि बैडनस्य राष्ट्रपतित्वम् अङ्गीकृतम्। 

  वाषिङ्टणः> यू एस् राष्ट्रे सोमवासरे सम्पन्ने प्रतिनिधिसभायाः निर्वाचने अपि राष्ट्रपतिरूपेण जो बैडनः उपराष्ट्रपतिरूपेण कमला हारिसश्च चितौ। अनेन आधिकारिकं राष्ट्रपतिनिर्वाचनं सम्पूर्णमभवत्। 

   बैडनैन ३०६ मतदानानि मुख्यप्रतियोगिना डोणाल्ड् ट्रम्पेन २३२ मतदानानि च प्राप्तानि। अलीकनिर्वाचनमारोप्य ट्रम्पेण उन्नीतानां वितर्काणामपि विराम अभवत्। 'जनाधिपत्यस्य विजय'मिति प्रतिनिधिसभानिर्वाचनं बैडनेन विशिष्टम्।

Tuesday, December 15, 2020

 कृषकप्रक्षोभः तीव्रायते। 

नेतारः अनशनमनुष्ठितवन्तः।

सीमाः उपरुद्धाः। 

   नवदिल्ली> दिल्लीसीम्नि वर्तिते आन्दोलनकेन्द्रे निराहारमनुष्ठीय, जिल्लाशासनकेन्द्राणि उपरुध्य च कृषकाः स्वकीयान्दोलनं तीव्रं कुर्वन्ति। आन्दोलनस्य १९ तमे दिने - सोमवासरे- राष्ट्रराजधान्याः चतस्रः सीमाः , दिल्ली-जयपुरराजमार्गः , आग्रा-दिल्ली  अतिवेगमार्गः इत्यादयः पञ्च प्रमुखाः राजमार्गाः कृषकाणाम्  उपरोधेन निश्चलाः जाताः। 

  प्रक्षोभम् इतःपरं कठिनीकर्तुं उत्तरप्रदेशः, राजस्थानं, पञ्चाबः, हरियाणा, उत्तराखण्डः इत्यादिभ्यः राज्येभ्यः असंख्याः कृषकाः दिल्लीं प्राप्नुवन्तीति कृषकसंघटननैतारः उक्तवन्तः।