OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 14, 2020

 यू एस् राष्ट्रे वाक्सिनप्रयोगः अद्य आरभते। 

   वाषिङ्टण्> अमेरिक्कायां कोविड्रोगस्य प्रत्यौषधप्रयोगः अद्य आरभते। 'फैसर् बयोण् टेक्' नामिकया संस्थया विकसितस्य वाक्सिनस्य ३० लक्षपरिमिताः मात्राः प्रथमसोपाने वितरणं करिष्यति। विविधेषु राज्येषु अस्मिन् सप्ताहे एव वाक्सिनस्य वितरणं विधास्यति।

 यू एस् मध्ये कोविड्संक्रमणमतितीव्रम् - बाधिताः १.६ कोटि अतीताः। 

    वाषिङ्टण्> यू एस् राष्ट्रे अधुनापि कोविड्महामार्याः संक्रमणम् अतितीव्रतया अनुवर्तते। अद्यावधि रोगबाधितानां संख्या १.६कोटिम् अतीता। जोण्स् होप्किन्स् विश्वविद्यालयेनैव नूतनः वृत्तान्तः बहिर्नीतः। ३० लक्षाधिकसंख्यया भारतं ब्रसीलश्च समीपं वर्तेते। आविश्वम् अद्यावधि ७.१कोटिपरिमितेषु जनेषु कोविड्संक्रमणमभवदिति निर्णीतम्।

 केरले त्रितलपञ्चायत्तनिर्वाचनस्य अद्य परिसमाप्तिः। 

    कोच्ची> केरलराज्ये सम्पद्यमानस्य पञ्चायत्तनिर्वाचनस्य तृतीयम् अन्तिमञ्च चरणमद्य समाप्तिमेति। राज्यस्य चतुर्षूत्तरजनपदेषु अद्य सप्तवादनादारभ्य मतदानप्रक्रिया विधास्यति। 

  गतचरणद्वये अपि मतदानप्रक्रिया शान्तियुक्ता सम्पन्ना। कोविड्नियमान् अनुशील्य सम्पन्ने निर्वाचने ७८ प्रतिशतं जनाः स्वाधिकारं प्रयुक्तवन्तः। निर्वाचनफलन्तु १६ तमे दिनाङ्के ज्ञातुं शक्यते।

Sunday, December 13, 2020

 रोजगारयोजना - कर्मकराणां इ पि एफ् अंशं पूरयितुं २२८१० कोटि दीयते।

 नवदिल्ली> केन्द्रसर्वकारेण नूतनतया अवतारितायां कर्मयोजनायां आर्थिक-साहाय्यप्रदानाय २२८१० कोटि रूप्यकाणि प्रदातुं निश्चिता अस्ति इति मन्त्रिण्या निर्मलासीतारामेण उक्तम्। आत्मनिर्भरभारत- रोजगार योजनायाम् एव समाश्वासः लभते। बुधवासरे मेलिते मन्त्रिसभोपवेशने अंशदानाय निर्णीतः। इ पि ए फ् ओ मध्ये पञ्चीकृतासु संस्थासु नूतनतया कर्मलब्धानां कर्मकराणं इ पि एफ् अंशः वर्षद्वयं यावत् सर्वकारः पूरयिष्यति। २०२०

ओक्टोबर् मासतः २०२१ जूण् ३० दिनाङ्कपर्यन्तं नूतनतया कर्मसु नियुक्तानां कृते सहाय्यं विधास्यति। कोविड् रोगकाले कर्मविनष्टेभ्यः तेषां पुनर्नियुक्तिः अपि नूतनत्वेन परिगण्य आनुकूल्यं लप्स्यते। कोविड्काल समस्या-परिहाराय सर्वकारेण अयोजिता नूतना योजना भवति इयम्।

 केरले कोविड्वाक्सिनं मूल्यं विना दास्यति। 

    कण्णूर्> केरलाराज्ये जनानां कृते कोविड्वाक्सिनं निर्मूल्यतया दास्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। यस्मात्कस्मादपि मूल्यं स्वीकर्तुं नोद्दिश्यते। 

  वाक्सिनवितरणाय राज्यं सज्जमभवत्। प्रथमस्तरे स्वास्थ्यप्रवर्तकेभ्यः दातुं प्रयतिष्यते। सर्वेषां स्वास्थ्यप्रवर्तकानां वृत्तान्ताः सम्गृह्यमाणाः सन्ति। 

  द्वितीयस्तरे तीव्रविपज्जनकानां [High risk] कृते दातुमुद्दिश्यते। अपनेक्षितानि वाक्सिनानि संरक्षितुं शीतीकृतसंभरणव्यवस्थां सज्जीकर्तुं निर्देशः कृतः। 

  पूणेस्थायां सिरम् इन्स्टिट्यूट् संस्थायां निर्मीयमाणम् 'ओक्स्फड् वाक्सिन'मेव वितरणाय प्राप्स्यते इति सूच्यते। ५०० - १००० रूप्यकाणि व्ययं प्रतीक्षते। तदेव निर्मूल्यतया दास्यति।

Saturday, December 12, 2020

 विश्वविख्यातः चलच्चित्रकारः किं कि डुकः दिवंगतः। 


   लात्विया> ऋतुभेदानां दर्शनसौन्दर्येण मानवजीवितं चलच्चित्रद्वारा आविष्कृतवान् दक्षिणकोरियीयः निदेशकः किं कि डुकः नामकः ह्यः कोविड्रोगबाधया मृतः।५९ वयस्कः सः लात्वियास्थे आतुरालये चिकित्सायामासीत्। 

  Spring Summer Fall Winter and Spring नामकं चलनचित्रं तस्य अन्ताराष्टप्रशस्तिं संवर्धयति स्म। Samaritan Girl, Three Iron, Arirang, ब्रत्, पियाषे इत्यादीनां २३ चलच्चित्राणां निदेशक आसीत् किं कि डुकः

Friday, December 11, 2020

 हरियाणराज्ये विद्यालयाः डिसंबर् मासस्य १४ दिनाङ्के उद्घाटयिष्यति। 

 चण्डीगढ्> हरियाणराज्यस्य शैक्षिककेन्द्राणि उद्घाटयितुं सर्वकारेण निश्चितम्। उच्चकक्ष्यायां दिसंबर् २४ दिनाङ्के अध्ययनं समारभ्यते इति सर्वकारेण आवेद्यते। विद्यालयप्रवेशाय छात्राः ७२ होराभ्यन्तरे ग्रहीतं कोविड् रहिताः इति प्रमाणपत्रमपि दातव्याः। दशम द्वादश कक्ष्येभ्यः डिसंबर् १४ दिनाङ्कतः नवम एकादशयोः डिसंबर् २१ दिनाङ्कतः च कक्ष्या समारभ्यते। दशवादनतः एकवादनपर्यन्तम् अध्ययनं भविष्यति इति शैक्षिकनिर्देशकालयेन आवेद्यते।

Thursday, December 10, 2020

 चीनं विहाय अन्यान् पठितुम् इच्छानि ? भारतं पश्यतु। भारतं प्रशंस्य बिल्गेट्स् महोदयः।

बिल्गेट्स् मोदिना सह - चित्रं PTI
 ब्लूंबेर्ग्> भारतस्य आर्थिकपरिष्करणनयान् प्रशंस्य मैक्रोसोफ्ट् संस्थापकः बिल्गेट्स् स्वमतं प्रकाशितवान्। सिङ्कपूर् फिन् टेक् फेस्टिवल् इत्यस्य वेर्च्वल् कोण्फरन्स् मध्ये भाषमाणः आसीत् सः। चीनं विहाय अन्यं राष्ट्रम् अधिकृत्य पिपठिषूनां पुरतः भारतम् अस्ति भारतोनाम राष्ट्रम् इति नूनं वक्ष्यामि इति तेनोक्तम्। रूप्यकपत्र-निरोधनेन भारते प्रचलितम् अङ्कीय विनिमयम्  आधारपत्रस्य सुप्रचारणं च संसूच्य आसीत् तस्य अभिमतप्रकाशनम्।

Wednesday, December 9, 2020

 एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ इति पुनर्निर्णीता।

  काठ्मण्डु > विश्वे सर्वेभ्यो उन्नतः गिरिशिखरः भवति एवरस्ट् । अस्य उन्नतिविषये जातायाः शङ्कायाः परिहाराय उन्नतिः मापिता। मापनानुसारम् एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ मीट्टर् इति पुनर्निर्णीता। १९५४ संवत्सरे भारतेन कृते मापन-प्रक्रियायां ८८४८ इत्यासीत् अस्य उन्नतिः। इदानीम् उन्नतिः  ०.८६ मीट्टर् अधिकतया वर्धिता इति नेपाल-चीनयोः संयुक्तावेदनात् ज्ञायते।

Tuesday, December 8, 2020

 केरले पञ्चायत्तुनिर्वाचनस्य प्रथमचरणमद्य। 

   अनन्तपुरी> केरलराज्ये त्रितलपञ्चायत्त् शासनसमित्यर्थं सामान्यनिर्वाचनम् अद्य समारभते। १४ जनपदेषु चरणत्रितयेनैव निर्वाचनं विधत्ते। तत्र प्रथमसोपाने तिरुवनन्तपुरं, कोल्लम, आलप्पुष़ा, पत्तनंतिट्टा, इटुक्की जनपदेषु अद्य निर्वाचनं विधास्यति। 

  कोविड्मानदण्डान् परिपाल्य मतदानं समर्पयितुं सर्वाणि सज्जीकरणानि विहितानि। प्रभाते  सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं भविष्यति। कोविड्बाधितानामपि मतदानं कर्तुं व्यवस्था कल्पिता अस्ति। 

Monday, December 7, 2020

 जनाः मूर्च्छिताः। अज्ञातरोगः व्याप्यते। 

  एल्लूरु> अन्ध्रा प्रदेशस्य एल्लूरु देशे अज्ञातरोगः व्याप्यते। रविवासरे एकः रोगेण मारितः। इतःपर्यन्तं २९२ जनाः रोगग्रस्ताः अभवन्। एतेषु १४० जनाः रोगान्मुक्ताः अभवन्। अन्येषाम् अवस्था आश्वासप्रदा इति पश्चिमगोदावरी जनपदस्य स्वास्थ्य-प्रवर्तकेन उक्तम्। रोगहेतुः कः इति इतः पर्यन्तं अज्ञातः एव। सुरक्षा प्रक्रमाः इति रीत्या प्रति गृहं सर्वेक्षणं समारब्धम्।

Sunday, December 6, 2020

 कोविड् वैराणुव्यापनं समापनकालं याति। WHO अध्यक्षः। 

    युणैट्टड् नेषन्स्>  वाक्सिन् परीक्षणानि अनुकूलतया फलं ददाति इत्यतः कोविडस्य परिसमाप्तये स्वप्नं द्रष्टुं शक्नुमः इति विश्वस्वास्थ्य संस्थायाः अध्यक्षः तेद्रोस् अदनों गब्रयेसिस् उक्तवान्। किन्तु वाक्सिनसस्य कृते प्रयाणे सम्पन्नराष्ट्राणि दरिद्रराष्ट्राणाम् उपरि कदापि पादाभ्यां मा भवतु मर्दनं इत्यपि सः अवदत्। कोविड् कालसङ्कटानि परिमार्ज्य पुरतो गच्छामः। प्रतिरोधौषधं निजीयम् इति चिन्तां विहाय सर्वेषां कृते भवतु इति चिन्तया सर्वेभ्यः समानरीत्या वितरणाय प्रक्रमाः स्वीकरणीयाः इति तेद्रोस् अदनों गब्रयेसिस् महाशयः अवदत्।

 कृषकान्दोलनं कठिनतया अग्रे चरति; पञ्चमवारचर्चा अपि निष्फला। 

   नवदिल्ली> राष्ट्रराजधानिसीमाः स्तम्भयन् दशसहस्रमितैः कृषकैः सञ्चाल्यमाणं सप्ताहात् परमपि अनुवर्तमानं कृषकसंग्रामं समापयितुं सर्वकारेणायोजितः पञ्चमवारचर्चा अपि पराजिता। कर्षकद्रोहकरं विधेयकं प्रतिनिवर्तितव्यमिति निवेदने कार्षिकसंघटनासु स्थिरीभूतासु चर्चा निष्फला अभवत्। 

 प्रधानमन्त्री नरेन्द्रमोदी अपि समालोचनायाः कस्मिंश्चिदवसरे मन्त्रिभिः सह चर्चां कृतवानासीत्। प्रधानमन्त्रिणः पदक्षेपः  कृषकसंघैः स्वागतीकृतः अपि तस्य निर्देशाः निराकृताः। आलम्बमूल्यनिर्णये स्पष्टतां करिष्यति, विधायकसम्बद्धाः कृषकाणामाशङ्काः परिहरिष्यन्तीति मन्त्रिमण्डलेन स्पष्टीकृतं तथापि विधायकानि उपसंहरिष्यन्ति वा न वा इत्येकस्मिन् प्रश्ने कृषकसंघाः स्थिरीभूताः। 

  शनिवासरे अपि चर्चा अनुवर्तते इति सर्वकारेणोक्तम्। तथा च मङ्गलवासरे आराष्ट्रं कर्षकबन्द् नामकमान्दोलनं संयोजयितुं निश्चितम्। अधिकेभ्यः राज्येभ्यः अपि कृषकाः दिल्लीं प्राप्तुमारब्धाः च।

Saturday, December 5, 2020

 कोविड्वाक्सिनं अचिरादेव लप्स्यते - प्रधानमन्त्री। 

   नवदिल्ली> कोविड् - १९ विरुध्य प्रत्यौषधं [वाक्सिनं] कतिपयसप्ताहाभ्यन्तरे भारतेषु अनधिकमूल्येन वितरणाय सज्जं भविष्यतीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। कोविड्प्रतिरोधं तथा वाक्सिनवितरणं चाधिकृत्य सर्वदलसम्मेलने भाषमाणः आसीत् सः। 

   प्रत्यौषधस्य शीतीकृत सुरक्षायै ८५,६३४ उपकरणानि, तदर्थं २८,९४७ स्थानानि च सज्जानि। प्रथमचरणे आराष्ट्रं २.३९ लक्षं जनानां कृते सूचीप्रयोगः करिष्यते। एषु १.५४ लक्षं कोविड्भटाः भविष्यन्ति।

 रजनीकान्तः जनवरिमासे राजनैतिकदलं रूपीकरिष्यति।

   चेन्नै> राजनैतिकप्रवेशमधिकृत्य अभ्यूहानां विरामं कुर्वन् दक्षिणभारतस्य अतुल्यनटः रजनीकान्तः। जनुवरिमासे स्वकीयं राजनैतिकदलं रूपीकृत्य तमिल्नाट् राज्यस्य विधानसभानिर्वाचने स्पर्धिष्यते इति सः गतदिने पत्रकारसम्मेलनद्वारा निगदितवान्। सुतार्यं भ्रष्टाचारहीनं धर्मनिरपेक्षं च आत्मीयराजनैतिकस्य याथार्थ्यमेव दलरूपीकरणस्य लक्ष्यमिति तेनोक्तम्। 

  संवत्सरत्रयात्पूर्वमेव स्वकीयं दलं रूपीकृत्य समाजसेवां करिष्यामीति प्रख्यपितमासीत्। गतमेय्मासे प्रख्यापनाय सज्जः आसीच्च। किन्तु कोविड्कारणेन विघातो जातः। प्रख्यपनानन्तरं तमिल्नाटे रजनीकान्तस्य आराधकाः उत्साहप्रकर्षमनुभवन्ति।

Friday, December 4, 2020

 कोविड् प्रतिरोधौषधं प्रथमं स्वास्थ्यप्रवर्तकेभ्यः लभते। 

   नवदिल्ली> राष्ट्रे कोविड् प्रतिरोधौषधं प्रथमं सर्वकार-निजीय-मण्डलयोः स्वास्थ्यप्रवर्तकेभ्यः लभते। कोटिमिताः स्वास्थ्यप्रवर्तकाः सन्ति भारते। द्वितीय श्रेण्यां कोविड् प्रतिरोध-प्रवर्तनरतेभ्यः सामान्य-जनेभ्यः औषधं लप्स्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोज्यमाने सर्वदलोपवेशने स्वास्थ्यमन्त्रालयेन इदम् आवेदितम्। कतिपय-वाराभ्यन्तरे प्रतिरोधौषधं वितरणाय सज्जं भविष्यति इति प्रधानमन्त्रिणा उक्तम्। औषधस्य मूल्यम् अधिकृत्य राज्यसर्वकारयोः मिथः चर्चा प्रचलति इत्यपि सर्वदलमेलने प्रधान मन्त्रिणा उक्तम्।

 कृषकान्दोलनं - द्वितीयस्तरचर्चा अपि निष्प्रयोजना जाता। 

   नवदिल्ली> भारते राजधानीसीमाः स्तंम्भयित्वा वासरैकस्मात्परं अनुवर्तमानं कर्षकप्रक्षोभं परिहर्तुं गतदिने सञ्चालिता चर्चा अपि निष्प्रयोजना जाता। 

   त्रिषु कार्षिकनियमानधिकृत्य कृषकैः उन्नीताः उत्कण्ठाकुलाः आशङ्काः परिहर्तुं नियमेषु परिवर्तनं भवेदिति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण सम्मतिः दत्ता। केन्द्रसर्वकारस्य अपकर्षताबोधः नास्तीत्यतः प्रक्षोभकाः आन्दोलनात् प्रतिनिवर्तयितव्याः इति केन्द्रमन्त्रिणा अभ्यर्थितम्। किन्तु आन्दोलनमनुवर्तिष्यत इति कृषकनेतारैः उक्तम्।

 निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययन मारप्स्यते।   

   अनन्तपुरी> देशीय-निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययनमारब्धुं केरल-सर्वकारेण समालोच्यते। प्रथमस्तरीयेभ्यः छात्रेभ्यः अध्ययनारम्भविषये निर्णयः निर्वाचनानन्तर-कोविड् व्यापनतीव्रताम् आश्रित्य भविष्यति इति सार्वजनिक-शैक्षिक-विभागेन निगदितम्। डिसम्बर् १७ दिनाङ्कादारभ्य अध्यापकाः विद्यालये भविष्यन्ति।