OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 10, 2020

 चीनं विहाय अन्यान् पठितुम् इच्छानि ? भारतं पश्यतु। भारतं प्रशंस्य बिल्गेट्स् महोदयः।

बिल्गेट्स् मोदिना सह - चित्रं PTI
 ब्लूंबेर्ग्> भारतस्य आर्थिकपरिष्करणनयान् प्रशंस्य मैक्रोसोफ्ट् संस्थापकः बिल्गेट्स् स्वमतं प्रकाशितवान्। सिङ्कपूर् फिन् टेक् फेस्टिवल् इत्यस्य वेर्च्वल् कोण्फरन्स् मध्ये भाषमाणः आसीत् सः। चीनं विहाय अन्यं राष्ट्रम् अधिकृत्य पिपठिषूनां पुरतः भारतम् अस्ति भारतोनाम राष्ट्रम् इति नूनं वक्ष्यामि इति तेनोक्तम्। रूप्यकपत्र-निरोधनेन भारते प्रचलितम् अङ्कीय विनिमयम्  आधारपत्रस्य सुप्रचारणं च संसूच्य आसीत् तस्य अभिमतप्रकाशनम्।

Wednesday, December 9, 2020

 एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ इति पुनर्निर्णीता।

  काठ्मण्डु > विश्वे सर्वेभ्यो उन्नतः गिरिशिखरः भवति एवरस्ट् । अस्य उन्नतिविषये जातायाः शङ्कायाः परिहाराय उन्नतिः मापिता। मापनानुसारम् एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ मीट्टर् इति पुनर्निर्णीता। १९५४ संवत्सरे भारतेन कृते मापन-प्रक्रियायां ८८४८ इत्यासीत् अस्य उन्नतिः। इदानीम् उन्नतिः  ०.८६ मीट्टर् अधिकतया वर्धिता इति नेपाल-चीनयोः संयुक्तावेदनात् ज्ञायते।

Tuesday, December 8, 2020

 केरले पञ्चायत्तुनिर्वाचनस्य प्रथमचरणमद्य। 

   अनन्तपुरी> केरलराज्ये त्रितलपञ्चायत्त् शासनसमित्यर्थं सामान्यनिर्वाचनम् अद्य समारभते। १४ जनपदेषु चरणत्रितयेनैव निर्वाचनं विधत्ते। तत्र प्रथमसोपाने तिरुवनन्तपुरं, कोल्लम, आलप्पुष़ा, पत्तनंतिट्टा, इटुक्की जनपदेषु अद्य निर्वाचनं विधास्यति। 

  कोविड्मानदण्डान् परिपाल्य मतदानं समर्पयितुं सर्वाणि सज्जीकरणानि विहितानि। प्रभाते  सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं भविष्यति। कोविड्बाधितानामपि मतदानं कर्तुं व्यवस्था कल्पिता अस्ति। 

Monday, December 7, 2020

 जनाः मूर्च्छिताः। अज्ञातरोगः व्याप्यते। 

  एल्लूरु> अन्ध्रा प्रदेशस्य एल्लूरु देशे अज्ञातरोगः व्याप्यते। रविवासरे एकः रोगेण मारितः। इतःपर्यन्तं २९२ जनाः रोगग्रस्ताः अभवन्। एतेषु १४० जनाः रोगान्मुक्ताः अभवन्। अन्येषाम् अवस्था आश्वासप्रदा इति पश्चिमगोदावरी जनपदस्य स्वास्थ्य-प्रवर्तकेन उक्तम्। रोगहेतुः कः इति इतः पर्यन्तं अज्ञातः एव। सुरक्षा प्रक्रमाः इति रीत्या प्रति गृहं सर्वेक्षणं समारब्धम्।

Sunday, December 6, 2020

 कोविड् वैराणुव्यापनं समापनकालं याति। WHO अध्यक्षः। 

    युणैट्टड् नेषन्स्>  वाक्सिन् परीक्षणानि अनुकूलतया फलं ददाति इत्यतः कोविडस्य परिसमाप्तये स्वप्नं द्रष्टुं शक्नुमः इति विश्वस्वास्थ्य संस्थायाः अध्यक्षः तेद्रोस् अदनों गब्रयेसिस् उक्तवान्। किन्तु वाक्सिनसस्य कृते प्रयाणे सम्पन्नराष्ट्राणि दरिद्रराष्ट्राणाम् उपरि कदापि पादाभ्यां मा भवतु मर्दनं इत्यपि सः अवदत्। कोविड् कालसङ्कटानि परिमार्ज्य पुरतो गच्छामः। प्रतिरोधौषधं निजीयम् इति चिन्तां विहाय सर्वेषां कृते भवतु इति चिन्तया सर्वेभ्यः समानरीत्या वितरणाय प्रक्रमाः स्वीकरणीयाः इति तेद्रोस् अदनों गब्रयेसिस् महाशयः अवदत्।

 कृषकान्दोलनं कठिनतया अग्रे चरति; पञ्चमवारचर्चा अपि निष्फला। 

   नवदिल्ली> राष्ट्रराजधानिसीमाः स्तम्भयन् दशसहस्रमितैः कृषकैः सञ्चाल्यमाणं सप्ताहात् परमपि अनुवर्तमानं कृषकसंग्रामं समापयितुं सर्वकारेणायोजितः पञ्चमवारचर्चा अपि पराजिता। कर्षकद्रोहकरं विधेयकं प्रतिनिवर्तितव्यमिति निवेदने कार्षिकसंघटनासु स्थिरीभूतासु चर्चा निष्फला अभवत्। 

 प्रधानमन्त्री नरेन्द्रमोदी अपि समालोचनायाः कस्मिंश्चिदवसरे मन्त्रिभिः सह चर्चां कृतवानासीत्। प्रधानमन्त्रिणः पदक्षेपः  कृषकसंघैः स्वागतीकृतः अपि तस्य निर्देशाः निराकृताः। आलम्बमूल्यनिर्णये स्पष्टतां करिष्यति, विधायकसम्बद्धाः कृषकाणामाशङ्काः परिहरिष्यन्तीति मन्त्रिमण्डलेन स्पष्टीकृतं तथापि विधायकानि उपसंहरिष्यन्ति वा न वा इत्येकस्मिन् प्रश्ने कृषकसंघाः स्थिरीभूताः। 

  शनिवासरे अपि चर्चा अनुवर्तते इति सर्वकारेणोक्तम्। तथा च मङ्गलवासरे आराष्ट्रं कर्षकबन्द् नामकमान्दोलनं संयोजयितुं निश्चितम्। अधिकेभ्यः राज्येभ्यः अपि कृषकाः दिल्लीं प्राप्तुमारब्धाः च।

Saturday, December 5, 2020

 कोविड्वाक्सिनं अचिरादेव लप्स्यते - प्रधानमन्त्री। 

   नवदिल्ली> कोविड् - १९ विरुध्य प्रत्यौषधं [वाक्सिनं] कतिपयसप्ताहाभ्यन्तरे भारतेषु अनधिकमूल्येन वितरणाय सज्जं भविष्यतीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। कोविड्प्रतिरोधं तथा वाक्सिनवितरणं चाधिकृत्य सर्वदलसम्मेलने भाषमाणः आसीत् सः। 

   प्रत्यौषधस्य शीतीकृत सुरक्षायै ८५,६३४ उपकरणानि, तदर्थं २८,९४७ स्थानानि च सज्जानि। प्रथमचरणे आराष्ट्रं २.३९ लक्षं जनानां कृते सूचीप्रयोगः करिष्यते। एषु १.५४ लक्षं कोविड्भटाः भविष्यन्ति।

 रजनीकान्तः जनवरिमासे राजनैतिकदलं रूपीकरिष्यति।

   चेन्नै> राजनैतिकप्रवेशमधिकृत्य अभ्यूहानां विरामं कुर्वन् दक्षिणभारतस्य अतुल्यनटः रजनीकान्तः। जनुवरिमासे स्वकीयं राजनैतिकदलं रूपीकृत्य तमिल्नाट् राज्यस्य विधानसभानिर्वाचने स्पर्धिष्यते इति सः गतदिने पत्रकारसम्मेलनद्वारा निगदितवान्। सुतार्यं भ्रष्टाचारहीनं धर्मनिरपेक्षं च आत्मीयराजनैतिकस्य याथार्थ्यमेव दलरूपीकरणस्य लक्ष्यमिति तेनोक्तम्। 

  संवत्सरत्रयात्पूर्वमेव स्वकीयं दलं रूपीकृत्य समाजसेवां करिष्यामीति प्रख्यपितमासीत्। गतमेय्मासे प्रख्यापनाय सज्जः आसीच्च। किन्तु कोविड्कारणेन विघातो जातः। प्रख्यपनानन्तरं तमिल्नाटे रजनीकान्तस्य आराधकाः उत्साहप्रकर्षमनुभवन्ति।

Friday, December 4, 2020

 कोविड् प्रतिरोधौषधं प्रथमं स्वास्थ्यप्रवर्तकेभ्यः लभते। 

   नवदिल्ली> राष्ट्रे कोविड् प्रतिरोधौषधं प्रथमं सर्वकार-निजीय-मण्डलयोः स्वास्थ्यप्रवर्तकेभ्यः लभते। कोटिमिताः स्वास्थ्यप्रवर्तकाः सन्ति भारते। द्वितीय श्रेण्यां कोविड् प्रतिरोध-प्रवर्तनरतेभ्यः सामान्य-जनेभ्यः औषधं लप्स्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोज्यमाने सर्वदलोपवेशने स्वास्थ्यमन्त्रालयेन इदम् आवेदितम्। कतिपय-वाराभ्यन्तरे प्रतिरोधौषधं वितरणाय सज्जं भविष्यति इति प्रधानमन्त्रिणा उक्तम्। औषधस्य मूल्यम् अधिकृत्य राज्यसर्वकारयोः मिथः चर्चा प्रचलति इत्यपि सर्वदलमेलने प्रधान मन्त्रिणा उक्तम्।

 कृषकान्दोलनं - द्वितीयस्तरचर्चा अपि निष्प्रयोजना जाता। 

   नवदिल्ली> भारते राजधानीसीमाः स्तंम्भयित्वा वासरैकस्मात्परं अनुवर्तमानं कर्षकप्रक्षोभं परिहर्तुं गतदिने सञ्चालिता चर्चा अपि निष्प्रयोजना जाता। 

   त्रिषु कार्षिकनियमानधिकृत्य कृषकैः उन्नीताः उत्कण्ठाकुलाः आशङ्काः परिहर्तुं नियमेषु परिवर्तनं भवेदिति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण सम्मतिः दत्ता। केन्द्रसर्वकारस्य अपकर्षताबोधः नास्तीत्यतः प्रक्षोभकाः आन्दोलनात् प्रतिनिवर्तयितव्याः इति केन्द्रमन्त्रिणा अभ्यर्थितम्। किन्तु आन्दोलनमनुवर्तिष्यत इति कृषकनेतारैः उक्तम्।

 निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययन मारप्स्यते।   

   अनन्तपुरी> देशीय-निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययनमारब्धुं केरल-सर्वकारेण समालोच्यते। प्रथमस्तरीयेभ्यः छात्रेभ्यः अध्ययनारम्भविषये निर्णयः निर्वाचनानन्तर-कोविड् व्यापनतीव्रताम् आश्रित्य भविष्यति इति सार्वजनिक-शैक्षिक-विभागेन निगदितम्। डिसम्बर् १७ दिनाङ्कादारभ्य अध्यापकाः विद्यालये भविष्यन्ति।

Thursday, December 3, 2020

 'बुरेवि' चक्रवातः न्यूनबला भूत्वा अतितीव्र-न्यूनमर्दवत् परिणिता। 

   अन्तपुरी> भयावस्थायाः आश्वासं वितीर्य बुरेवि नाम चक्रवातः न्यूनबलो भूत्वा अतितीव्र-न्यूनमर्दवत् परिणतः इति केन्द्रपर्यावरण-विभागेन निगदितम्। मान्नार् समुद्रदुर्गे न्यूनमर्दस्य वेगः ३०-४० किलो मीट्टर् इति न्यूनम् अभवत्। तमिल्नाड् केरलतीरेषु न्यूनमर्दस्य प्रभावेन वृष्टिः आरब्धा अस्ति।

 आरक्षकालये प्रश्नकरणप्रकोष्टे च CCTV चित्रग्राही स्थापनीया - सर्वोच्चन्यायालयः। 

   नवदिल्ली> राष्ट्रस्य सर्वेषु आरक्षकालयेषु सि बि ऐ, एन् ऐ ए, इ डि आदीनां दोषान्वेषण दलानां प्रश्नकार्य-प्रकोष्टेषु CCTV चित्रग्राही स्थापनीया इति भारतस्य सर्वोच्च-न्यायालयेन आदिष्टा। रात्रिदृश्यान् तथा शब्दं च लेखनक्षमा चलनचित्रग्राही स्थापनीया। प्रश्नकरण-प्रकोष्टे अन्तर्जाल-विद्युत् बन्धः नास्ति चेत् सोऽपि स्थापनीयः इति सर्वकाराः न्यायालयेन आदिष्टाः। ग्रहीत चित्राणि १८ मासानियावात् दृश्यानि सुरक्षितरीत्या रक्षणीयनि इत्यपि न्यायालयेन आदिष्टाः।

Wednesday, December 2, 2020

 चीनस्य चाङ् इ५ पेटकं चन्द्रात् मृत् स्वीकृत्य प्रत्यागमिष्यति।

   बैजिङ्> चीनस्य चाङ् इ५ इति आकाशपेटकं चन्द्रोपरितलं अवतीर्य चन्द्रस्य मृत् स्वीकृत्य प्रत्यागमिष्यति। तृतीय वारमेव भवति चीनस्य विजयदौत्यम्। अमेरिक्कः सोवियट् यूणियन् च इतःपूर्वं चन्द्रमृत्पाषाणखण्डादीन् चन्द्रात् नीतवन्तौ भवतः। चन्द्रात् नीतवत्सु   चीनः अधुना तृतीयः भविष्यति। पूर्वं सेवियट् यूणियस्य लूणा २४ इति पेटके  चन्द्रात् मृदानीतम् आसीत्। इदानीं द्विकिलो मितं मृदंशाः अस्मिन् सन्दर्भे आनेतुं शक्यते इति चीनस्य बाह्याकाश-अनुसन्धान-संस्थया आवेद्यते।

 चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।

    नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।

 दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।

   गान्धीनगरम्> कोविड् आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः गुजरात सर्वकारेण अपि न्यूनीकृतः। नूतनशुल्कः ८०० रूप्यकाणि एव। पूर्वं १५०० - २००० रूप्यकाणि यावत् गुजरातस्य निजीय रोगनिर्णय संस्थया स्वीकृतानि आसन्। शुल्कस्य न्यूनीकरणं गुजरातस्य उपमुख्य-मन्त्रिणा निधिन् भायि पटेलेन प्रख्यापितम्। रोगिणाम् आमन्त्रणानुसारं गृहं गत्वा रोगनिर्णयं क्रियते चेत् ११०० रूप्यकाणि दातव्यानि। नूतनशुल्कव्यवस्था मङ्गल-वासरादारभ्य प्रबला जाता।

     विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।

 जैनदर्शनस्य मूर्धन्यभूतः विद्वान्  बनारसे स्थित पार्श्वनाथविद्यापीठस्य पूर्व निदेशकः राष्ट्रपतिपुरस्कारलब्धश्च 

    नवतिवर्षीयः डा.सागरमलजैनः कार्तिकपूर्णिमायाः दिवसे श्वेताम्बरसाधनापद्धतिमालक्ष्य संथारासमाधिं स्वीकृतवान्। एतेषां मार्गदर्शने पञ्चाशत् पर्यन्तं साधुभ्यः साध्वीभ्यः च विद्यावारिधिः इत्युपाधिः दत्तः वर्तते। डा. सागरमलजैनेन  70 पुस्तकानि अपि  विरचितानि ।

Tuesday, December 1, 2020

 कर्षकप्रक्षोभः - निरुपाधिकचर्चायै सर्वकारः। 

   नवदिल्ली> कर्षकान्दोलकैः सह उपाधिं विना चर्चां कर्तुं केन्द्रसर्वकारः सिद्ध अभवत्। प्रक्षोभकदलेषु अन्यतमस्य 'भारतीय किसान् यूणियन्' नामकदलस्य नेतारं जोगीन्द्र सिंहं इतरान् नेतृजनान् च गृहमन्त्री अमित् शाहः दूरवाणीद्वारा सम्बुद्ध्य चर्चासन्नद्धतां निगदितवान्। अद्य त्रिवादने चर्चां कर्तुं शक्यते इति कृषिमन्त्री नरेन्द्रसिंह तोमरः ह्यः रात्रौ कृषकदलनायकान् स्पष्टीकृतवान्। परन्तु संघटननायकाणां प्रत्युत्तरं न बहिरागतम्। 

  एतदाभ्यन्तरे उत्तरप्रदेश-दिल्ली सीमायां गासियाबादे इतःपरं कृषकाः शिबिरमध्यासितवन्तः। दिल्ल्याः पञ्पापि सीमाः स्तम्भयिष्यन्ते इति संघटनानां प्रख्यापः। केन्द्रसर्वकारेण सर्वासु सीमाप्रदेशेषु अर्धसैनिकानपि विन्यस्य सुरक्षा शक्ता कृता।