OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 5, 2020

 कोविड्वाक्सिनं अचिरादेव लप्स्यते - प्रधानमन्त्री। 

   नवदिल्ली> कोविड् - १९ विरुध्य प्रत्यौषधं [वाक्सिनं] कतिपयसप्ताहाभ्यन्तरे भारतेषु अनधिकमूल्येन वितरणाय सज्जं भविष्यतीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। कोविड्प्रतिरोधं तथा वाक्सिनवितरणं चाधिकृत्य सर्वदलसम्मेलने भाषमाणः आसीत् सः। 

   प्रत्यौषधस्य शीतीकृत सुरक्षायै ८५,६३४ उपकरणानि, तदर्थं २८,९४७ स्थानानि च सज्जानि। प्रथमचरणे आराष्ट्रं २.३९ लक्षं जनानां कृते सूचीप्रयोगः करिष्यते। एषु १.५४ लक्षं कोविड्भटाः भविष्यन्ति।

 रजनीकान्तः जनवरिमासे राजनैतिकदलं रूपीकरिष्यति।

   चेन्नै> राजनैतिकप्रवेशमधिकृत्य अभ्यूहानां विरामं कुर्वन् दक्षिणभारतस्य अतुल्यनटः रजनीकान्तः। जनुवरिमासे स्वकीयं राजनैतिकदलं रूपीकृत्य तमिल्नाट् राज्यस्य विधानसभानिर्वाचने स्पर्धिष्यते इति सः गतदिने पत्रकारसम्मेलनद्वारा निगदितवान्। सुतार्यं भ्रष्टाचारहीनं धर्मनिरपेक्षं च आत्मीयराजनैतिकस्य याथार्थ्यमेव दलरूपीकरणस्य लक्ष्यमिति तेनोक्तम्। 

  संवत्सरत्रयात्पूर्वमेव स्वकीयं दलं रूपीकृत्य समाजसेवां करिष्यामीति प्रख्यपितमासीत्। गतमेय्मासे प्रख्यापनाय सज्जः आसीच्च। किन्तु कोविड्कारणेन विघातो जातः। प्रख्यपनानन्तरं तमिल्नाटे रजनीकान्तस्य आराधकाः उत्साहप्रकर्षमनुभवन्ति।

Friday, December 4, 2020

 कोविड् प्रतिरोधौषधं प्रथमं स्वास्थ्यप्रवर्तकेभ्यः लभते। 

   नवदिल्ली> राष्ट्रे कोविड् प्रतिरोधौषधं प्रथमं सर्वकार-निजीय-मण्डलयोः स्वास्थ्यप्रवर्तकेभ्यः लभते। कोटिमिताः स्वास्थ्यप्रवर्तकाः सन्ति भारते। द्वितीय श्रेण्यां कोविड् प्रतिरोध-प्रवर्तनरतेभ्यः सामान्य-जनेभ्यः औषधं लप्स्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोज्यमाने सर्वदलोपवेशने स्वास्थ्यमन्त्रालयेन इदम् आवेदितम्। कतिपय-वाराभ्यन्तरे प्रतिरोधौषधं वितरणाय सज्जं भविष्यति इति प्रधानमन्त्रिणा उक्तम्। औषधस्य मूल्यम् अधिकृत्य राज्यसर्वकारयोः मिथः चर्चा प्रचलति इत्यपि सर्वदलमेलने प्रधान मन्त्रिणा उक्तम्।

 कृषकान्दोलनं - द्वितीयस्तरचर्चा अपि निष्प्रयोजना जाता। 

   नवदिल्ली> भारते राजधानीसीमाः स्तंम्भयित्वा वासरैकस्मात्परं अनुवर्तमानं कर्षकप्रक्षोभं परिहर्तुं गतदिने सञ्चालिता चर्चा अपि निष्प्रयोजना जाता। 

   त्रिषु कार्षिकनियमानधिकृत्य कृषकैः उन्नीताः उत्कण्ठाकुलाः आशङ्काः परिहर्तुं नियमेषु परिवर्तनं भवेदिति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण सम्मतिः दत्ता। केन्द्रसर्वकारस्य अपकर्षताबोधः नास्तीत्यतः प्रक्षोभकाः आन्दोलनात् प्रतिनिवर्तयितव्याः इति केन्द्रमन्त्रिणा अभ्यर्थितम्। किन्तु आन्दोलनमनुवर्तिष्यत इति कृषकनेतारैः उक्तम्।

 निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययन मारप्स्यते।   

   अनन्तपुरी> देशीय-निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययनमारब्धुं केरल-सर्वकारेण समालोच्यते। प्रथमस्तरीयेभ्यः छात्रेभ्यः अध्ययनारम्भविषये निर्णयः निर्वाचनानन्तर-कोविड् व्यापनतीव्रताम् आश्रित्य भविष्यति इति सार्वजनिक-शैक्षिक-विभागेन निगदितम्। डिसम्बर् १७ दिनाङ्कादारभ्य अध्यापकाः विद्यालये भविष्यन्ति।

Thursday, December 3, 2020

 'बुरेवि' चक्रवातः न्यूनबला भूत्वा अतितीव्र-न्यूनमर्दवत् परिणिता। 

   अन्तपुरी> भयावस्थायाः आश्वासं वितीर्य बुरेवि नाम चक्रवातः न्यूनबलो भूत्वा अतितीव्र-न्यूनमर्दवत् परिणतः इति केन्द्रपर्यावरण-विभागेन निगदितम्। मान्नार् समुद्रदुर्गे न्यूनमर्दस्य वेगः ३०-४० किलो मीट्टर् इति न्यूनम् अभवत्। तमिल्नाड् केरलतीरेषु न्यूनमर्दस्य प्रभावेन वृष्टिः आरब्धा अस्ति।

 आरक्षकालये प्रश्नकरणप्रकोष्टे च CCTV चित्रग्राही स्थापनीया - सर्वोच्चन्यायालयः। 

   नवदिल्ली> राष्ट्रस्य सर्वेषु आरक्षकालयेषु सि बि ऐ, एन् ऐ ए, इ डि आदीनां दोषान्वेषण दलानां प्रश्नकार्य-प्रकोष्टेषु CCTV चित्रग्राही स्थापनीया इति भारतस्य सर्वोच्च-न्यायालयेन आदिष्टा। रात्रिदृश्यान् तथा शब्दं च लेखनक्षमा चलनचित्रग्राही स्थापनीया। प्रश्नकरण-प्रकोष्टे अन्तर्जाल-विद्युत् बन्धः नास्ति चेत् सोऽपि स्थापनीयः इति सर्वकाराः न्यायालयेन आदिष्टाः। ग्रहीत चित्राणि १८ मासानियावात् दृश्यानि सुरक्षितरीत्या रक्षणीयनि इत्यपि न्यायालयेन आदिष्टाः।

Wednesday, December 2, 2020

 चीनस्य चाङ् इ५ पेटकं चन्द्रात् मृत् स्वीकृत्य प्रत्यागमिष्यति।

   बैजिङ्> चीनस्य चाङ् इ५ इति आकाशपेटकं चन्द्रोपरितलं अवतीर्य चन्द्रस्य मृत् स्वीकृत्य प्रत्यागमिष्यति। तृतीय वारमेव भवति चीनस्य विजयदौत्यम्। अमेरिक्कः सोवियट् यूणियन् च इतःपूर्वं चन्द्रमृत्पाषाणखण्डादीन् चन्द्रात् नीतवन्तौ भवतः। चन्द्रात् नीतवत्सु   चीनः अधुना तृतीयः भविष्यति। पूर्वं सेवियट् यूणियस्य लूणा २४ इति पेटके  चन्द्रात् मृदानीतम् आसीत्। इदानीं द्विकिलो मितं मृदंशाः अस्मिन् सन्दर्भे आनेतुं शक्यते इति चीनस्य बाह्याकाश-अनुसन्धान-संस्थया आवेद्यते।

 चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।

    नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।

 दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।

   गान्धीनगरम्> कोविड् आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः गुजरात सर्वकारेण अपि न्यूनीकृतः। नूतनशुल्कः ८०० रूप्यकाणि एव। पूर्वं १५०० - २००० रूप्यकाणि यावत् गुजरातस्य निजीय रोगनिर्णय संस्थया स्वीकृतानि आसन्। शुल्कस्य न्यूनीकरणं गुजरातस्य उपमुख्य-मन्त्रिणा निधिन् भायि पटेलेन प्रख्यापितम्। रोगिणाम् आमन्त्रणानुसारं गृहं गत्वा रोगनिर्णयं क्रियते चेत् ११०० रूप्यकाणि दातव्यानि। नूतनशुल्कव्यवस्था मङ्गल-वासरादारभ्य प्रबला जाता।

     विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।

 जैनदर्शनस्य मूर्धन्यभूतः विद्वान्  बनारसे स्थित पार्श्वनाथविद्यापीठस्य पूर्व निदेशकः राष्ट्रपतिपुरस्कारलब्धश्च 

    नवतिवर्षीयः डा.सागरमलजैनः कार्तिकपूर्णिमायाः दिवसे श्वेताम्बरसाधनापद्धतिमालक्ष्य संथारासमाधिं स्वीकृतवान्। एतेषां मार्गदर्शने पञ्चाशत् पर्यन्तं साधुभ्यः साध्वीभ्यः च विद्यावारिधिः इत्युपाधिः दत्तः वर्तते। डा. सागरमलजैनेन  70 पुस्तकानि अपि  विरचितानि ।

Tuesday, December 1, 2020

 कर्षकप्रक्षोभः - निरुपाधिकचर्चायै सर्वकारः। 

   नवदिल्ली> कर्षकान्दोलकैः सह उपाधिं विना चर्चां कर्तुं केन्द्रसर्वकारः सिद्ध अभवत्। प्रक्षोभकदलेषु अन्यतमस्य 'भारतीय किसान् यूणियन्' नामकदलस्य नेतारं जोगीन्द्र सिंहं इतरान् नेतृजनान् च गृहमन्त्री अमित् शाहः दूरवाणीद्वारा सम्बुद्ध्य चर्चासन्नद्धतां निगदितवान्। अद्य त्रिवादने चर्चां कर्तुं शक्यते इति कृषिमन्त्री नरेन्द्रसिंह तोमरः ह्यः रात्रौ कृषकदलनायकान् स्पष्टीकृतवान्। परन्तु संघटननायकाणां प्रत्युत्तरं न बहिरागतम्। 

  एतदाभ्यन्तरे उत्तरप्रदेश-दिल्ली सीमायां गासियाबादे इतःपरं कृषकाः शिबिरमध्यासितवन्तः। दिल्ल्याः पञ्पापि सीमाः स्तम्भयिष्यन्ते इति संघटनानां प्रख्यापः। केन्द्रसर्वकारेण सर्वासु सीमाप्रदेशेषु अर्धसैनिकानपि विन्यस्य सुरक्षा शक्ता कृता।

 प्रवासि-सम्मतिदायकेभ्यः अणुप्रेषद्वारा सम्मतिदानाय अवसरः - भारत-निर्वाचनायोगः। 

   नवदिल्ली> समागते संवत्सरे पञ्चसु राज्येषु संभव्यमानेषु निर्वाचनेषु भारतस्य प्रवासिसम्मति-दायकेभ्यः Electronic postal vote सुविधा प्रदातुं सज्जः इति निर्वाचनायोगः केन्द्र-नियममन्त्रालयं प्रति न्यवेदयत्। यः सम्मतिदानं वाञ्चति सः निर्वाचन-प्रख्या पनानन्तरं पञ्चदिनाभ्यन्तरे निर्वाचनाधिकारिणः पुरतः स्वास्य सम्मतिदानाभिलाषम् अणुप्रेषद्वारा ज्ञापनीयः। तदा अधिकारिणा सम्मतिदानपत्रं अणुप्रेषद्वारा तस्मै प्रेषणीयम्। अनन्तरं सम्मतिदानेच्छुः सम्मतिदानपत्रस्य प्रति मुद्रणं कृत्वा यस्मिन् राष्ट्रेवसति तत्रस्थानां भारतदूतावासगृहोद्योगिनां साक्ष्यपत्रेणसाकं सम्मतिदानपत्रं पेषणीयम् इति भवति प्रक्रमाः।

Monday, November 30, 2020

 ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ? 

    नवदिल्ली> टिबट् प्रविश्यायां प्रवहन्त्यां ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः इत्यस्ति नूतनम् आवेदनम्। आगामि संवत्सरे समारम्भणीया पञ्चवत्सरीया पद्धतिः निश्चिता वर्तते। तस्यां जलविद्युदुत्पादनयोजना अपि अन्तर्भूता अस्ति इति आवेदनम् आगच्छति। चीनस्य वार्तमाध्यम् ग्लोबल् टैंस् पत्रिकया एव वार्तेयं प्रकाशिता। पवर् कण्स्ट्रक्षन् कोरपरेषन् चीन इत्यस्य अध्यक्षषेण यान् स्योगेन उक्तमिति आवेद्यते पत्रिकया। ब्रह्यपुत्रस्य प्रवाहस्य स्थगनाय भवति चीनस्य अयं प्रक्रमः। भारतस्य अरुणाचलप्रदेश-असं - मेघालयः -सिक्किं -नागलान्ट-पश्चिमबङ्गालराज्येषु प्रधानतमा जलवाहिनी भवति एषः ब्रह्मपुत्रः।

Sunday, November 29, 2020

 प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।

    वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था।  इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम्  (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं  प्रत्यभिज्ञानं  नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे  कोशेभ्यः संशुद्धं ओक्सिजनम्  दत्वा असीत् प्राथमिकपरीक्षणम् । 

Saturday, November 28, 2020

कृषकसञ्चलनं दिल्लीं प्रविष्टम्। 
प्रतिरोधः विफलः। 
    नवदिल्ली> सर्वकाराणां सर्वविधप्रतिरोधानतिक्रम्य कृषकाः राष्ट्रराजधानीं प्रविष्टवत्। All India Kisan Sangharsh Coordination Committee नामकसंघटनस्य 'दिल्ली चलो' इत्युपरोधान्दोलनस्य अंशतया पञ्चाबः , हरियाणम् इत्यादिभ्यः राज्येभ्यः सहस्रशः कृषकाः गुरुवासरादारभ्य दिल्लीसीमायां शिबिरमध्यास्य वर्तितवन्त आसन्। 
   दिल्लीस्थे बुराडिस्थाने वर्तमानं 'निरङ्कारि' क्रीडाङ्कणं प्राप्य उपरोधान्दोलनं कर्तुम् अनुज्ञा लब्धा। कृषकैः सह डिसम्बर् तृतीये दिने चर्चां कर्तुं केन्द्रकृषिमन्त्री नरेन्द्रसिंहतोमरः सन्नद्धतां प्राकशयदपि कृषकसमितिनेतारः न प्रत्युत्तरवन्तः।

Friday, November 27, 2020

 निवारचक्रवातः - मरणानि त्रीणि; २.२७लक्षं जनाः सुरक्षितस्थानं नीताः। 

    चेन्नै> तमिल्नाट्राज्ये गतदिने प्रवृत्तेन निवारचक्रवातेन त्रयः जनाः मृताः। राज्यस्य औत्तरजनपदेषु व्यापकरीत्या कृषिनाशः अभवत्। जलोपप्लव-साध्यताप्रदेशेभ्यः २.२७ लक्षं जनाः सुरक्षितस्थानं नीताः। 

  १०१ गृहाणि विशीर्णानि। भूतलं प्राप्य अतितीव्रचक्रवातः दुर्बलं भूत्वा आन्ध्रप्रदेशं प्रविष्टः। चेन्नै विमाननिलयस्य प्रवर्तनं ह्यः पुनरारब्धम्।

Thursday, November 26, 2020

 'निवारचक्रवातः' भूतलमुपगतः।

   चेन्नै>  निवारनामकस्य अतितीव्रस्य  चक्रवातस्य प्रथमः अंशः  तमिल्नाडुराज्यसीमायां प्राप्तः।   पुतुच्चेरि प्रदेशात् ३० कि.मी उत्तरेभागे भूतलस्पर्शमकरोत्।

  प्रदेशे शक्ता वर्षा प्रचलति। चक्रवातस्य मध्यभागः भूतलं प्राप्तुं होराः अपेक्षिताः इति पर्यावरणविभागेन निगदितम्।