OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 26, 2020

 न्यूसिलान्टस्य प्रतिनिधिसभायां

भारतवंशजः संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् अलिखत्।  

 डो. गौरवशर्मा (वामभागे)

    वेल्लिङ्टण्> भरतवंशजः डो. गौरवशर्मा न्यूसिलान्टस्य प्रतिनिधिसभायां

 संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् रचितवान्।  हिमाचल् प्रदेशस्य हमिर्पुरं मूल स्थानभूतः भवति। एष: हमिल्टण् वेस्टिल्तः 'लेबर् पार्टी' स्थानाशित्वेन विजयीभूतः। बुधवासरे आसीत् अस्य शपथग्रहण-समारोहः। न्यूसिलान्ट् प्रतिनिधिसभायां  निवाचितेषु न्यूनवयस्कः भवति एषः। एष: गौरव् शर्मा न्यूसिलान्टस्य मावोरी इति प्रादेशिकभाषायां तदनन्तरं पौराकायां संस्कृतभाषायां च शपथग्रहणं कृतवान् ।  

किमर्थं भारतस्य प्राशासनिकभाषां हिन्दीं शपथग्रहणाय न स्वीकृतः इत्यस्य प्रश्नस्य सौरवशर्मा सविनयम् उत्तरं दत्तवान्। 

'विषयमधिकृत्य बहु चिन्तितवान्। मम प्राथमिक भाषा भवतः पहारि पञ्चाबि च।  सर्वान् तोषयितुं  क्लेशः भवति। अतः सर्वैः समादृता संस्कृतभाषा एव मया स्वीकृता इति गौरवेण ट्वीट् कृतम्।

 ट्रम्पः पराजयं अङ्गीकृतवान्। शासनस्य हस्तान्तरीकरणाय प्रक्रमाः समारब्धाः। 

 वाषिङ्टण्> अमिरिकस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं अङ्गीकृतवान्। अपि च नियुक्त राष्ट्रपतये जोबैडनाय राष्ट्रस्य शासनस्य हस्तान्तरीकरणाय प्रक्रमान् समारब्धुं 'वैट् हौस्' वृन्देभ्यः  आदेशं दत्तवान् इति सः 'ट्वीट्' कृतवान्।  अनुबन्ध प्रवर्तनाय बैडनस्य कार्यालयाय ६३ लक्षं डोलर् धनं च प्रदत्तवान्।

Wednesday, November 25, 2020

 पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः। 

     विश्वपादकन्दुकक्रीडायाः आराधकानामीश्वरः इति स्तुत्यमानः दीगो मरडोणः दिवंगतः। षष्टिवयस्कः सः हृदयाघातेनैव मृत्युमुपगतः इति स्थिरीकरणमागतम्। 
  कतिपयदिनेभ्यः पूर्वं तस्य षष्ट्यब्दपूर्तिः आविश्वं जनैः आघुष्टमासीत्। अचिरेणैव मस्तिष्के रक्तस्रावहेतुना शस्त्रक्रियाविधेयः आसीत्। स्वास्थ्यमुपगतः सः गृहं प्रत्यागतवानासीत्। अर्जन्टीनराष्ट्रस्य पादकन्दुकदलस्य नेता आसीत्। वारचतुष्टयं सः अर्जन्टीनाराष्ट्रस्य कृते विश्वचषकपादकन्दुकस्पर्धायां भागभागित्वं कृतवान्। १९८६ तमे वर्षे तेन कृतेन लक्ष्यकन्दुकेन अर्जन्टीनं विश्वविजयिनमकरोत्। तत्र तेन प्राप्तं लक्ष्यकन्दुकद्वयं 'ईश्वरस्य हस्तेन प्राप्तम्' 'शताब्दस्य लक्ष्यकन्दुक'मिति च प्रसिद्धमभवत्।

संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्

       संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले; संस्कृतं जनभाषा भवेत् इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य अस्मिन् वर्षे बालानां कृते; संस्कृत बालगीत प्रतियोगिता इत्या: आयोजनं संस्कृतं जनभाषा भवेत् समूहेन कृतम्। प्रतियोगितायां सम्पूर्ण भारतदेशात् २१ बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतगीतं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। अस्यां प्रतियोगितायां प्रथमं स्थानं भावनगर, गुजरातत: बालिका व्यास प्रियांशी (७ वय:), द्वितीयं स्थानं औरंगाबाद, महाराष्ट्रत: बालक: अर्जुन सुशांत: ( ७ वय:), तृतीयं स्थानं श्रीगंगानगर, राजस्थानत: बालक: हेमन्त जोशी: (५ वय:) प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: स्वीकृतवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि मेलिष्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजक: रा. ई. का. कोटद्वारे सहायकसंस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदय: प्रथमद्वितीयतृतीयविजेतृभ्य: क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगिताया: आयोजकौ समूहस्य सञ्चालक: दीपकः शास्त्री, सूरतत: प्रकाशितं दैनिकसंस्कृतसमाचारपत्रं विश्वस्य वृत्तान्त: च स्त:।

Tuesday, November 24, 2020

 IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्  


 

 नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्।  आयुर्वेदं भरतीयं अन्यम्  औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम्  सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च  नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्।  जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः  वृथा न तिष्ठन्तः  इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।

www.samprativartah.in

 असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः। 


   गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्। 

  २००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।

Monday, November 23, 2020

 आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता। 

 नवदिल्ली> भारते इतःपरं आयुर्वेदभिषग्वरेभ्यः सार्वजनिक-शल्यचिकित्सायैः अनुज्ञा प्रदत्ता। बिरुदानन्तर-बिरुद-धारिभिः श्रोत्र-नासा -गल-अस्थि-नेत्रदन्तेभ्यः शल्यचिकित्सां कर्तुं शक्यते। २५वर्षाणि यावत् अयुर्वेदभिषग्वराः लघु शल्यक्रिया: कुर्वन्तः सन्ति। नियमानुसारं भवति इयं शल्यक्रियानुमतिः इति बोधयितुमेव नूतनम् इदं विज्ञापनम् इति भारतीयौषधविज्ञानीय आयोगस्य अध्यक्षेण उक्तम्। नियमानुसारं शल्यकियायाः अनुशीलनपाठः अपि पाठ्यप्रणाल्यां निवेष्टुं प्रक्रमाः समारप्स्यते इति विज्ञप्तम्।  किन्तु आयुर्वेदभिषगवरेभ्यः शल्य-क्रियायां सन्दर्भः दत्तः इत्यतः ऐ एम् ए वि प्रतिपत्तिः प्रकाशिता।

Sunday, November 22, 2020

 जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्। 

   नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्। 

  पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।

भारते सर्वेषां कृते एप्रिल् मासे कोविड् वाक्सिन् उपलप्स्यते। 
    पूने> ओक्स् फड् संस्थया साक्षात्क्रियमाणं कोविड्वाक्निौषधं आगामि एप्रिल् मासादारभ्य भारते सर्वेषां कृते उपलब्धुं शक्यते इति पूणेस्थस्य 'सिरम् इन्स्टिट्यूट' इत्यस्य अधिकारिणा अदार् पुनावाला इत्यनेन निगदितम्। वरिष्ठनागरिकेभ्यः स्वास्थ्यप्रवर्तकेभ्यश्च फेब्रुवरिमासे लप्स्यते। 
  रोगप्रतिरोधसूचीप्रयोगाय अपेक्षितस्य मात्राद्वयस्य औषधस्य सहस्ररूप्यकं मूल्यं कल्प्यते। २०२४ तमात् पूर्वं भारते प्रतिरोधसूचीप्रयोगं पूर्तीकर्तुं  शक्ष्यति इति अदारवर्यः प्रत्याशां प्राकटयत्।

Friday, November 20, 2020

 अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।

(आलास्कस्य  उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Group

    टोरन्टो> आर्टिक् मण्डले #विशेषघटना  (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत्  सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।

जम्मुकाश्मीरे चत्वारः जेय्षे भीकराः व्यापादिताः। 
श्रीनगरं > जम्मु काश्मीरे विविधप्रदेशेषु आक्रमणाय उत्साहितवन्तः चत्वारः जेय्षे मुहम्मद् नामकातङ्कवादसंस्थानुयायिनः भीकराः सुरक्षासेनया व्यापादिताः। पाकिस्थानात् अतिक्रम्य प्रविष्टैः भीकरैः सञ्चरितं ट्रक् यानं जम्मु - श्रीनगरराष्ट्रियमार्गे 'नगरोटा' नामकस्थाने सि आर् पि एफ् सेनया निरुद्धमासीत्। तदा प्रवृत्ते अभिद्वन्द्वे आसीत् चतुर्णां भीकराणां वधः। द्वौ सैनिकौ व्रणितौ च। 
   भीकरात् 'ए के' शतघ्नयः, त्रयः भुषुण्डयः, ३५ स्फोटकसामग्र्यः इत्यादयः निगृहीताः।

Thursday, November 19, 2020

मोदी बैडनश्च मिथः भाषितवन्तौ। 
   नवदिल्ली> नियुक्तामेरिक्काराष्ट्रपतिना जो बैडनेन सह भारतप्रधानमन्त्री नरेद्रमोदी दूरवाण्या संभाषणं कृतवान्। मङ्गलवासरे रात्रौ ११.५० वादने [भारतीयकालः] आसीत् तयोः चर्चा सम्पन्ना।
  बैडनस्य निर्वाचनविजयः अमेरिक्कायाः जनाधिपत्यपारम्पर्यशक्तेः तथा ऊर्जस्वलतायाश्च निदर्शनमिति मोदिना प्रस्तुतम्। उभयराष्ट्रस्य धार्मिकमूल्येषु समानतात्पर्यविषयेषु च अधिष्ठितं भारतामेरिक्कयोः आगोलनयभागभागित्वं परं दृढतया अग्रे नेतुं सहवर्तित्वेन प्रवर्तिष्यते इति उभौ नेतारौ उक्तवन्तौ। 
  बैडनं तथा उपराष्ट्रपतिनं कमला हारिसं च प्रधानमन्त्री अभिनन्दितवान्।

 वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।  

  लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।

Wednesday, November 18, 2020

 अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्। 

    काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः। 

   काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।

Tuesday, November 17, 2020

 अमेरिक्कस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।

 


   वाषिङ्टण्> अमेरिककस्य बयो टेक्नोलजी संस्था इति सुज्ञातेन मोडेणेन परीक्षितस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणस्य ९४.५ % फलप्राप्तिः  अस्ति इति आवेद्यते। सोमवासरे मोडोणेन एव इयं वार्ता आवेदिता। प्रत्यौषधाय कोविड्१९ वैराणुना* (virus)# सह अन्येषां वैराणुनां नाशाय क्षमता अस्ति इति मोडेणस्य अध्यक्षः स्टीफन् बेण्सलः अवदत्।  सप्ताहाभ्यन्तरे यु एस् मध्ये  राष्ट्रान्तरेषु च प्रत्योषधस्य अङ्गीकाराय आवेदनपत्रं समर्पयितुं संस्थया प्रक्रमाः स्वीकृताः।

 सौमित्र चाटर्जी कालयवनिकां प्राप्तः। 

  कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्। 

   सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।