OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 24, 2020

 असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः। 


   गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्। 

  २००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।

Monday, November 23, 2020

 आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता। 

 नवदिल्ली> भारते इतःपरं आयुर्वेदभिषग्वरेभ्यः सार्वजनिक-शल्यचिकित्सायैः अनुज्ञा प्रदत्ता। बिरुदानन्तर-बिरुद-धारिभिः श्रोत्र-नासा -गल-अस्थि-नेत्रदन्तेभ्यः शल्यचिकित्सां कर्तुं शक्यते। २५वर्षाणि यावत् अयुर्वेदभिषग्वराः लघु शल्यक्रिया: कुर्वन्तः सन्ति। नियमानुसारं भवति इयं शल्यक्रियानुमतिः इति बोधयितुमेव नूतनम् इदं विज्ञापनम् इति भारतीयौषधविज्ञानीय आयोगस्य अध्यक्षेण उक्तम्। नियमानुसारं शल्यकियायाः अनुशीलनपाठः अपि पाठ्यप्रणाल्यां निवेष्टुं प्रक्रमाः समारप्स्यते इति विज्ञप्तम्।  किन्तु आयुर्वेदभिषगवरेभ्यः शल्य-क्रियायां सन्दर्भः दत्तः इत्यतः ऐ एम् ए वि प्रतिपत्तिः प्रकाशिता।

Sunday, November 22, 2020

 जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्। 

   नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्। 

  पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।

भारते सर्वेषां कृते एप्रिल् मासे कोविड् वाक्सिन् उपलप्स्यते। 
    पूने> ओक्स् फड् संस्थया साक्षात्क्रियमाणं कोविड्वाक्निौषधं आगामि एप्रिल् मासादारभ्य भारते सर्वेषां कृते उपलब्धुं शक्यते इति पूणेस्थस्य 'सिरम् इन्स्टिट्यूट' इत्यस्य अधिकारिणा अदार् पुनावाला इत्यनेन निगदितम्। वरिष्ठनागरिकेभ्यः स्वास्थ्यप्रवर्तकेभ्यश्च फेब्रुवरिमासे लप्स्यते। 
  रोगप्रतिरोधसूचीप्रयोगाय अपेक्षितस्य मात्राद्वयस्य औषधस्य सहस्ररूप्यकं मूल्यं कल्प्यते। २०२४ तमात् पूर्वं भारते प्रतिरोधसूचीप्रयोगं पूर्तीकर्तुं  शक्ष्यति इति अदारवर्यः प्रत्याशां प्राकटयत्।

Friday, November 20, 2020

 अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।

(आलास्कस्य  उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Group

    टोरन्टो> आर्टिक् मण्डले #विशेषघटना  (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत्  सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।

जम्मुकाश्मीरे चत्वारः जेय्षे भीकराः व्यापादिताः। 
श्रीनगरं > जम्मु काश्मीरे विविधप्रदेशेषु आक्रमणाय उत्साहितवन्तः चत्वारः जेय्षे मुहम्मद् नामकातङ्कवादसंस्थानुयायिनः भीकराः सुरक्षासेनया व्यापादिताः। पाकिस्थानात् अतिक्रम्य प्रविष्टैः भीकरैः सञ्चरितं ट्रक् यानं जम्मु - श्रीनगरराष्ट्रियमार्गे 'नगरोटा' नामकस्थाने सि आर् पि एफ् सेनया निरुद्धमासीत्। तदा प्रवृत्ते अभिद्वन्द्वे आसीत् चतुर्णां भीकराणां वधः। द्वौ सैनिकौ व्रणितौ च। 
   भीकरात् 'ए के' शतघ्नयः, त्रयः भुषुण्डयः, ३५ स्फोटकसामग्र्यः इत्यादयः निगृहीताः।

Thursday, November 19, 2020

मोदी बैडनश्च मिथः भाषितवन्तौ। 
   नवदिल्ली> नियुक्तामेरिक्काराष्ट्रपतिना जो बैडनेन सह भारतप्रधानमन्त्री नरेद्रमोदी दूरवाण्या संभाषणं कृतवान्। मङ्गलवासरे रात्रौ ११.५० वादने [भारतीयकालः] आसीत् तयोः चर्चा सम्पन्ना।
  बैडनस्य निर्वाचनविजयः अमेरिक्कायाः जनाधिपत्यपारम्पर्यशक्तेः तथा ऊर्जस्वलतायाश्च निदर्शनमिति मोदिना प्रस्तुतम्। उभयराष्ट्रस्य धार्मिकमूल्येषु समानतात्पर्यविषयेषु च अधिष्ठितं भारतामेरिक्कयोः आगोलनयभागभागित्वं परं दृढतया अग्रे नेतुं सहवर्तित्वेन प्रवर्तिष्यते इति उभौ नेतारौ उक्तवन्तौ। 
  बैडनं तथा उपराष्ट्रपतिनं कमला हारिसं च प्रधानमन्त्री अभिनन्दितवान्।

 वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।  

  लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।

Wednesday, November 18, 2020

 अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्। 

    काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः। 

   काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।

Tuesday, November 17, 2020

 अमेरिक्कस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।

 


   वाषिङ्टण्> अमेरिककस्य बयो टेक्नोलजी संस्था इति सुज्ञातेन मोडेणेन परीक्षितस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणस्य ९४.५ % फलप्राप्तिः  अस्ति इति आवेद्यते। सोमवासरे मोडोणेन एव इयं वार्ता आवेदिता। प्रत्यौषधाय कोविड्१९ वैराणुना* (virus)# सह अन्येषां वैराणुनां नाशाय क्षमता अस्ति इति मोडेणस्य अध्यक्षः स्टीफन् बेण्सलः अवदत्।  सप्ताहाभ्यन्तरे यु एस् मध्ये  राष्ट्रान्तरेषु च प्रत्योषधस्य अङ्गीकाराय आवेदनपत्रं समर्पयितुं संस्थया प्रक्रमाः स्वीकृताः।

 सौमित्र चाटर्जी कालयवनिकां प्राप्तः। 

  कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्। 

   सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।

Monday, November 16, 2020

 बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य। 

   


पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति। 

   अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।

 मणिप्पुरमुख्यमन्त्री कोविड्बाधितः। 

   नवदिल्ली> मणिप्पुरराज्ये मुख्यमन्त्री एन् बिरेन् सिंहः कोविड्बाधितः अभवत्। गृहे एव निरीक्षणे वर्तमास्यास्य स्वास्थ्यस्थितिः शोभनः वर्तते। तथा च कोविड् बाधितः वरिष्ठः कोण्ग्रस् दलनेता अहम्मदपट्टेलः तीव्रपरिचरणविभागे प्रवेशितः।

 विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्। 

चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।

 


  बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्।  विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्।  विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।

Sunday, November 15, 2020

 सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।

   नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।


 बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः। 

   वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात्  डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि। 

  जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु  बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।