OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 19, 2020

मोदी बैडनश्च मिथः भाषितवन्तौ। 
   नवदिल्ली> नियुक्तामेरिक्काराष्ट्रपतिना जो बैडनेन सह भारतप्रधानमन्त्री नरेद्रमोदी दूरवाण्या संभाषणं कृतवान्। मङ्गलवासरे रात्रौ ११.५० वादने [भारतीयकालः] आसीत् तयोः चर्चा सम्पन्ना।
  बैडनस्य निर्वाचनविजयः अमेरिक्कायाः जनाधिपत्यपारम्पर्यशक्तेः तथा ऊर्जस्वलतायाश्च निदर्शनमिति मोदिना प्रस्तुतम्। उभयराष्ट्रस्य धार्मिकमूल्येषु समानतात्पर्यविषयेषु च अधिष्ठितं भारतामेरिक्कयोः आगोलनयभागभागित्वं परं दृढतया अग्रे नेतुं सहवर्तित्वेन प्रवर्तिष्यते इति उभौ नेतारौ उक्तवन्तौ। 
  बैडनं तथा उपराष्ट्रपतिनं कमला हारिसं च प्रधानमन्त्री अभिनन्दितवान्।

 वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।  

  लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।

Wednesday, November 18, 2020

 अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्। 

    काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः। 

   काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।

Tuesday, November 17, 2020

 अमेरिक्कस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।

 


   वाषिङ्टण्> अमेरिककस्य बयो टेक्नोलजी संस्था इति सुज्ञातेन मोडेणेन परीक्षितस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणस्य ९४.५ % फलप्राप्तिः  अस्ति इति आवेद्यते। सोमवासरे मोडोणेन एव इयं वार्ता आवेदिता। प्रत्यौषधाय कोविड्१९ वैराणुना* (virus)# सह अन्येषां वैराणुनां नाशाय क्षमता अस्ति इति मोडेणस्य अध्यक्षः स्टीफन् बेण्सलः अवदत्।  सप्ताहाभ्यन्तरे यु एस् मध्ये  राष्ट्रान्तरेषु च प्रत्योषधस्य अङ्गीकाराय आवेदनपत्रं समर्पयितुं संस्थया प्रक्रमाः स्वीकृताः।

 सौमित्र चाटर्जी कालयवनिकां प्राप्तः। 

  कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्। 

   सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।

Monday, November 16, 2020

 बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य। 

   


पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति। 

   अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।

 मणिप्पुरमुख्यमन्त्री कोविड्बाधितः। 

   नवदिल्ली> मणिप्पुरराज्ये मुख्यमन्त्री एन् बिरेन् सिंहः कोविड्बाधितः अभवत्। गृहे एव निरीक्षणे वर्तमास्यास्य स्वास्थ्यस्थितिः शोभनः वर्तते। तथा च कोविड् बाधितः वरिष्ठः कोण्ग्रस् दलनेता अहम्मदपट्टेलः तीव्रपरिचरणविभागे प्रवेशितः।

 विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्। 

चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।

 


  बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्।  विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्।  विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।

Sunday, November 15, 2020

 सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।

   नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।


 बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः। 

   वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात्  डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि। 

  जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु  बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।

Saturday, November 14, 2020

 पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।

 


      नवदिल्ली> स्वस्य दीपावली स्वराष्ट्रस्य सैनिकैः सह आघुष्टवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। प्रधानमन्त्रिपदं स्वीकृत्यानन्तरं प्रतिसंवत्सरम् दीपवली पर्वणि सैनिकेभ्यः सह आसीत् एषः। जय सालमिर् प्रदेशे सुंयुक्त सैनिकाध्यक्षः बिपिन् रावत्तः, स्थलसेनाध्यक्षः जनरल् मनोज मुकुन्द नारवाने, बि एस् एफ् सर्वाध्यक्षः राकेशःअस्थानः च प्रधानमन्त्रिणम् अनुगच्छन्तः आसन्। सैनिकानां त्यागस्य पुरतः राष्ट्रं नमस्करोति इति प्रधानमन्त्रिणा उक्तम्।

Friday, November 13, 2020

 कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।

  अनन्तपुरी> कोरोणाबाधितेभ्यः कोरोणानन्तर-रोगावस्था दृश्यते। प्रधानावयवान् गुरुतररीत्या रोगाः बाधन्ते।  बाह्यलक्षणहीनाः कोरोणारोगग्रस्थाः बहवः सन्ति इति स्वास्थ्य विशारदैः अनुमीयते। तेषां बाह्य-लक्षणहीनत्वेन ते रोगिणः इति कोऽपि न जानन्ति। किन्तु कोरोणानन्तररोगाः तान् अपि बाधन्ते इति आवेद्यते।  अतः कोरोणानन्तर-रोगावस्था पालनाय सर्वत्र प्रदेशेषु विशेषातुरालयाः त्वरितप्रक्रमेण स्थापनीयाः इत्यस्ति तेषाम् अभिमतानि। रोगबाधिताः मासद्वयं यावत् जाग्रतया तिष्ठेयुः इत्यस्ति पूर्वसूचना।

 फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।

विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।

   नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्।   इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण  गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।

Thursday, November 12, 2020

 बिहारनिर्वाचनं - अन्तिमफलम् एन् डि ए सख्याय अनुकूलम्। 

     पट्ना> बिहारराज्ये सम्पन्ने विधानसभानिर्वाचने भा ज पा दलेन नेतृत्वमाहवत् एन् डि ए सख्यम् अत्यन्तमाकाङ्क्षानिर्भरायां मतगणनायां शासनपदं प्राप।

Wednesday, November 11, 2020

 पांगोङ् सीमाप्रदेशे चीनभारतसेनयोः प्रतिनिवर्तनम् 

 नवदिल्ली>  पूर्वलडाक् प्रदेशस्थ-नियन्त्रण रेखातः सैनिकान्  प्रतिनिवर्तयितुं चीनभारतयोः मध्ये संयुक्तनिश्चयः अभवत्। द्वयोः राष्ट्रयोः सीमासङ्घर्षे न्यूनता अभवत्।  अस्मिन् सन्दर्भे एकसप्ताहाभ्यन्तरे  सैनिकानां  प्रतिनिवर्तनं भविष्यति।

Tuesday, November 10, 2020

 कोविड् प्रत्यौषधं ९०% फलप्रदम् - यू एस् संस्था

 पारिस्> कोविड् प्रत्यौषधं ९०% फलप्रदम् इति यू एस् राष्ट्रे विद्यमानया फारिस् नाम औषधनिर्माण संस्थया उक्तम्। जर्मनीय बयेण्टेक् औषध-निर्माण-संस्थायाः  साह्येन आसीत् औषधनिर्माणम्। तृतीयश्रेणीपरीक्षणे एव औषधस्य फलप्राप्तिः प्रत्यभिज्ञाता इति ए एफ् पि वार्ता संस्थया आवेद्यते। मात्राद्वयस्य कृते अनुमत्यर्थं यू एस् औषधनियन्त्रणाधिकारिणां पुरतः आवेदनं निवेदितम् इति न्यूयोर्क् टैंस् पत्रिकया आवेदितमस्ति। 

Monday, November 9, 2020

 बैडनाय विश्वनेतॄणामाशंसाः ; अमेरिक्कस्य एकतां विभावयन् बैडनः। 

    वाषिङ्टण् > अमेरिक्कस्य नियुक्तराष्ट्रपतये जो बैडनाय विश्वनेतारः शुभकामनाः समर्पितवन्तः। आगोलप्रकरणेषु धार्मिकमूल्यानि लोकहितं च अग्रे संस्थाप्य प्रश्नपरिहाराय प्रयतितुं बैडनः प्रभवतु इति सन्देशेषु प्रशंसितश्च। 

  भारतस्य राष्ट्रपतिः रामनाथकोविन्दः, उपराष्ट्रपतिः एम् वेङ्कय्या नायिडुः, प्रधानमन्त्री नरेन्द्रमोदी च बैडनस्य कर्मकुशलतां लोकहितदर्शनं च प्रकीर्तितवन्तः। 

  पर्यावरणव्यतियानं,सुरक्षा , वाणिज्यमित्यादिविषयेषु सहवर्तित्वेन प्रवर्तनमिच्छन् ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः बैडनाय आशंसां प्रकाशितवान्। इरानराष्ट्रस्य राष्ट्रपतिः हस्सन् रूहानी स्वस्य आशंसासन्देशे , अमेरिक्कायाः आणवसन्धिं प्रत्यागन्तुमवसरः इति प्रतीक्षां प्रकाशितवान्। 

  फान्स् राष्ट्रपतिः इम्मानुवल् मक्रोणः , न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्दा आर्डेणः इत्यादयः बहवः लोकनेतारः बैडनाय शुभाशंसाः समार्पयन्। 

  तथा नियुक्तराष्ट्रुतिः जो बैडनः अमेरिक्कायां राज्यानाम् एकतामिच्छन् राष्ट्रं प्रति अभिसम्बुद्धिं कृतवान्। शत्रुतामीर्ष्यां च त्यक्त्वा राष्ट्रसमुन्नतये अग्रे गच्छामः इति डेलवेयरनामके स्थाने आयोजिते विजयाह्लादकार्यक्रमे सः प्रख्यापितवान्। नियुक्तेन प्रथममहिलोपराष्ट्रपतिना कमला हारिसेन सहैव बैडनः वेदिकां प्राप्तः।