OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 14, 2020

 पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।

 


      नवदिल्ली> स्वस्य दीपावली स्वराष्ट्रस्य सैनिकैः सह आघुष्टवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। प्रधानमन्त्रिपदं स्वीकृत्यानन्तरं प्रतिसंवत्सरम् दीपवली पर्वणि सैनिकेभ्यः सह आसीत् एषः। जय सालमिर् प्रदेशे सुंयुक्त सैनिकाध्यक्षः बिपिन् रावत्तः, स्थलसेनाध्यक्षः जनरल् मनोज मुकुन्द नारवाने, बि एस् एफ् सर्वाध्यक्षः राकेशःअस्थानः च प्रधानमन्त्रिणम् अनुगच्छन्तः आसन्। सैनिकानां त्यागस्य पुरतः राष्ट्रं नमस्करोति इति प्रधानमन्त्रिणा उक्तम्।

Friday, November 13, 2020

 कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।

  अनन्तपुरी> कोरोणाबाधितेभ्यः कोरोणानन्तर-रोगावस्था दृश्यते। प्रधानावयवान् गुरुतररीत्या रोगाः बाधन्ते।  बाह्यलक्षणहीनाः कोरोणारोगग्रस्थाः बहवः सन्ति इति स्वास्थ्य विशारदैः अनुमीयते। तेषां बाह्य-लक्षणहीनत्वेन ते रोगिणः इति कोऽपि न जानन्ति। किन्तु कोरोणानन्तररोगाः तान् अपि बाधन्ते इति आवेद्यते।  अतः कोरोणानन्तर-रोगावस्था पालनाय सर्वत्र प्रदेशेषु विशेषातुरालयाः त्वरितप्रक्रमेण स्थापनीयाः इत्यस्ति तेषाम् अभिमतानि। रोगबाधिताः मासद्वयं यावत् जाग्रतया तिष्ठेयुः इत्यस्ति पूर्वसूचना।

 फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।

विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।

   नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्।   इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण  गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।

Thursday, November 12, 2020

 बिहारनिर्वाचनं - अन्तिमफलम् एन् डि ए सख्याय अनुकूलम्। 

     पट्ना> बिहारराज्ये सम्पन्ने विधानसभानिर्वाचने भा ज पा दलेन नेतृत्वमाहवत् एन् डि ए सख्यम् अत्यन्तमाकाङ्क्षानिर्भरायां मतगणनायां शासनपदं प्राप।

Wednesday, November 11, 2020

 पांगोङ् सीमाप्रदेशे चीनभारतसेनयोः प्रतिनिवर्तनम् 

 नवदिल्ली>  पूर्वलडाक् प्रदेशस्थ-नियन्त्रण रेखातः सैनिकान्  प्रतिनिवर्तयितुं चीनभारतयोः मध्ये संयुक्तनिश्चयः अभवत्। द्वयोः राष्ट्रयोः सीमासङ्घर्षे न्यूनता अभवत्।  अस्मिन् सन्दर्भे एकसप्ताहाभ्यन्तरे  सैनिकानां  प्रतिनिवर्तनं भविष्यति।

Tuesday, November 10, 2020

 कोविड् प्रत्यौषधं ९०% फलप्रदम् - यू एस् संस्था

 पारिस्> कोविड् प्रत्यौषधं ९०% फलप्रदम् इति यू एस् राष्ट्रे विद्यमानया फारिस् नाम औषधनिर्माण संस्थया उक्तम्। जर्मनीय बयेण्टेक् औषध-निर्माण-संस्थायाः  साह्येन आसीत् औषधनिर्माणम्। तृतीयश्रेणीपरीक्षणे एव औषधस्य फलप्राप्तिः प्रत्यभिज्ञाता इति ए एफ् पि वार्ता संस्थया आवेद्यते। मात्राद्वयस्य कृते अनुमत्यर्थं यू एस् औषधनियन्त्रणाधिकारिणां पुरतः आवेदनं निवेदितम् इति न्यूयोर्क् टैंस् पत्रिकया आवेदितमस्ति। 

Monday, November 9, 2020

 बैडनाय विश्वनेतॄणामाशंसाः ; अमेरिक्कस्य एकतां विभावयन् बैडनः। 

    वाषिङ्टण् > अमेरिक्कस्य नियुक्तराष्ट्रपतये जो बैडनाय विश्वनेतारः शुभकामनाः समर्पितवन्तः। आगोलप्रकरणेषु धार्मिकमूल्यानि लोकहितं च अग्रे संस्थाप्य प्रश्नपरिहाराय प्रयतितुं बैडनः प्रभवतु इति सन्देशेषु प्रशंसितश्च। 

  भारतस्य राष्ट्रपतिः रामनाथकोविन्दः, उपराष्ट्रपतिः एम् वेङ्कय्या नायिडुः, प्रधानमन्त्री नरेन्द्रमोदी च बैडनस्य कर्मकुशलतां लोकहितदर्शनं च प्रकीर्तितवन्तः। 

  पर्यावरणव्यतियानं,सुरक्षा , वाणिज्यमित्यादिविषयेषु सहवर्तित्वेन प्रवर्तनमिच्छन् ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः बैडनाय आशंसां प्रकाशितवान्। इरानराष्ट्रस्य राष्ट्रपतिः हस्सन् रूहानी स्वस्य आशंसासन्देशे , अमेरिक्कायाः आणवसन्धिं प्रत्यागन्तुमवसरः इति प्रतीक्षां प्रकाशितवान्। 

  फान्स् राष्ट्रपतिः इम्मानुवल् मक्रोणः , न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्दा आर्डेणः इत्यादयः बहवः लोकनेतारः बैडनाय शुभाशंसाः समार्पयन्। 

  तथा नियुक्तराष्ट्रुतिः जो बैडनः अमेरिक्कायां राज्यानाम् एकतामिच्छन् राष्ट्रं प्रति अभिसम्बुद्धिं कृतवान्। शत्रुतामीर्ष्यां च त्यक्त्वा राष्ट्रसमुन्नतये अग्रे गच्छामः इति डेलवेयरनामके स्थाने आयोजिते विजयाह्लादकार्यक्रमे सः प्रख्यापितवान्। नियुक्तेन प्रथममहिलोपराष्ट्रपतिना कमला हारिसेन सहैव बैडनः वेदिकां प्राप्तः।

  ९० होरायाः प्रयत्नं निष्फलम् - ५ वयस्क: नालीकूपे पतित्वा मृतवान्।

 भोपालः> चतुर्भ्यः दिनेभ्यः पूर्वं मध्यप्रदेशस्य निवारि जनपदे नालीकूपे पतितः पञ्चवयस्कः बालकः मृतवान् । अधः २०० पादमितः  आसीत् कूपः। ९० होरा-पर्यन्तं बालकस्य रक्षायै प्रयत्नं कृतम्। किन्तु प्रयत्नः विफलः अभवत्। कृषकस्य हरिकिषन् कुश्वाह इत्यस्य पुत्रः भवति प्रह्लादो नामकः अयं बालकः।

Sunday, November 8, 2020

 जो बैडन् अमेरिक्कस्य राष्ट्रपतिपदं प्राप्तवान्  

     वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिनिर्वाचने डेमोक्राट्टिक् दलस्य स्थानाशी जोबैडनः विजयं प्राप्तवान्। अमेरिकस्य ४६ तमः राष्ट्रपतिः भवति एषः। रिप्पब्लिक्कदलस्य स्थानाशिनं  राष्ट्रपतिस्थानिनं डोणाल्ड् ट्रम्पं विजित्य भवति अस्य राष्ट्रपति-स्थानप्राप्तिः। उपराष्ट्रपतिस्थाने भारतवंशजा कमला हारिसः भविष्यति।

 कोविड् प्रत्यौषधाय सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया - एयिम्स् (AIMS) निर्देशक:

     नवदिल्ली> कोविड् प्रत्यौषधस्य उपलब्धये सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया इति एयिम्स् (AIMS) निर्देशकेन रणदीपगुलेरिय वर्येण उक्तम्। एकं कोविड् प्रत्यौषधं भारतराष्ट्रस्य विपण्याम् उपलब्धुम् एकसंवत्सरात् अधिकं कालम् आवश्यकम् इति च तेन उक्तम्। वाक्सिन् औषधेन कोविडं पूर्णतया मार्जयितुं न शक्यते इति तेन अभिप्रेतम्। सि एन् एन् न्यूस् १८ इत्यस्य प्रस्तुतौ असीत् तस्य अभिमतप्रकाशनम्।

 केरले प्रादेशिकनिर्वाचनं प्रख्यापितम्। 

व्यवहारनियमाः उपस्थापिताः। 

  अनन्तपुरी>  मासैकस्य कालान्तरेण केरलराज्ये त्रिस्तरग्रामस्वराजनिर्वाचनस्य काहलः उद्घुष्टः। डिसम्बरमासस्य ८ , १० , १४ दिनाङ्केषु चरणत्रयैः निर्वाचनानि विधास्यन्ति। मतगणना १६ तमे भविष्यति। कोविड् नियन्त्रणदिशासूचकान् परिपाल्य एव निर्वाचनप्रक्रियाः सम्पत्स्यन्ते। 

  राज्यस्य निर्वाचनायोगेन वि भास्करेण गतदिने निर्वाचनप्रक्रियायाः मार्गनिर्देशाः पदक्षेपाश्च प्रख्यापिताः। 

  आगामिनिसंवत्सरे सम्पद्यमानस्य विधानसभानिर्वाचनस्य निकषोपल इतीदं निर्वाचनं परिगण्यते।

Saturday, November 7, 2020

 यू एस् राष्ट्रपतिनिर्वाचनं - बैडनः प्रथमस्थाने। 

   वाषिङ्टण्> अमेरिक्कायां राष्ट्रपतिनिर्वाचनस्य मतगणनाप्रक्रिया इदानीमपि अनुवर्तते। 'डमोक्राटिक्पार्टी' दलस्य स्थानाशी जो बैडनः वर्तमानराष्ट्रपतेः डोणाल्ड् ट्रम्पात् अग्रे तिष्ठतीति स्पष्टीकृतम्। राष्ट्रपतिपदं लब्धुं २७० 'इलक्टरल् स्थानेषु अपेक्षितेषु बैडनः २६४ स्थानानि लब्धवान्। ट्रम्पेन  २१४ स्थानानि लब्धानि। 

  मतगणनामनुवर्तमानेषु ६ राज्येषु चतुर्षु बैडनस्य अग्रत्वं स्पष्टीकृतम्। आधिकारिकतया उद्घोषणार्थं विलम्बः भविष्यतीति सूच्यते।

 बिहारनिर्वाचनस्य अन्तिमचरणम् अद्य। 

   पटना> बिहारे विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे १५ जनपदेषु ७८ विधानसभास्थानेषु अद्य मतदानं भविष्यति। सीमाञ्चलप्रविश्यायाः जनहितं सर्वेषां राजनैतिकसंघानां कृते प्राधान्यमर्हति। 

  १२०४ स्थानाशिनः अन्तिमे चरणे जनहितं कांक्षन्ति। सोष्यलिस्ट् नेता शरदयादवस्य पुत्री सुहासिनी यादवः, वर्तमानमन्त्रिमण्डले विद्यमानाः अष्ट मन्त्रिणश्च अद्यतनीयनिर्वाचने जनविधिं प्रतीक्ष्यमाणेषु प्रधानिनः भवन्ति। मतगणनमितःपरं दशमदिनाङ्के विधास्यति।

Friday, November 6, 2020

 'राष्ट्रपतिः अनृतं वदति'

ट्रम्पस्य सततप्रसारणम्  अर्थावस्थायां स्थगायितम्।


वाषिङ्टण्> दोषप्रवक्तता यदि वा भवतु राष्ट्रपतिः, वार्तामेलनस्य सततप्रसारणं न करिष्ये इति अमेरिक्कस्य   वार्तामाध्यमैः निश्चितम्। जनाभिलाषः जननिर्णयः च  आशङ्क्य ट्रम्पः वार्तामेलने भाषमाणः आसीत्। तस्मिन् समये वार्ताप्रसारकवाहिनीभ्यः  अर्धावस्थायां स्थगायितम्। गुरुवासरे सायंकाले आसीत् इयं घटना। निर्वाचनानन्तरं ट्रम्पस्य प्रथमवार्तामेलन-भाषणमासीत् इदम्।  अ अवस्तुभूतानि ट्रम्पेन उच्चते इत्युक्त्वा आसीत् टी वी प्रसारणस्य स्थगनम्  । 
अर्धावस्थायां स्थगायितम्। 

 कोविड्रोगः हृदयं क्लमयति। मुक्तैः कठिनकर्माणि न करणीयानि। 

   अनन्तपुरी>  कोविड्मुक्तैः मासत्रयं यावत् आयासपूर्णानि कर्माणि कठिनव्यामाश्च न करणीयानीति जाग्रतासूचना। हृदयसम्बन्धरोगैः पीडितैः अस्मिन् विषये श्रद्धा दातव्या इति केरलसर्वकारस्य  कोविडनन्तरचिकित्सामार्गरेखायां निर्दिश्यते। 

  कायिकतारैः कठिनव्यायामाः षण्मासपर्यन्तं त्याज्याः। कोरोणाविषाणुबाधितेषु  तदभावभूतेषु अपि विषाणोराघातः उच्चतरः वर्तते इति स्वस्थ्यविदग्धैरभिप्रेतम्।

 आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा। 


 हैदराबाद्> आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य दिनत्रयानन्तरं २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा आवेद्यते। रोगाणुव्यापनेन मार्च् मासे  पिधानीकृताः सर्वकारीयविद्यालयाः कलाशालाः च नवम्बर् मासस्य द्वितीयदिनाङ्कात् एव उद्घाटिताः। नवम-दशमकक्ष्यायाः छात्रेभ्यः इदानीमेव कक्ष्या समारब्धा आसीत्। किन्तु भीतिदा अवस्था राज्ये नास्ति इति सर्वकारेण उक्तम्। कोविड्काल-जाग्रता-निर्देशान् पालयन्ति इति निश्चित्य प्रमाणीकरणाय सर्वे श्रद्धालवः भवन्तु इति शिक्षाविभागाध्यक्षेण चिन्नवीरभद्रडुना उक्तम्।

Thursday, November 5, 2020

 कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते। 

   ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।


मनुष्येषु अत्यपूर्वा वैराणुबाधा एव कानड राज्यस्य अल्बर्टो प्रदेशे एव अणुबाधा अभिज्ञाता। कोराणवैराणोः आलोकनावसरे आसीत्  अणुबाधायाः अभिज्ञानम्। जलदोष-ज्वरेण समागतेषु रोगिषु एव एच्१ एन् २ वैराणु सान्निध्यं प्रत्यभिज्ञातम् इति अल्बर्टो प्रधान-औषधाधिकारिणा  आवेदितम्।

बैराणुः इति न युक्तम्। वैराणुः इत्येव 

 सामाजिकान् विरुध्य दण्ड्यप्रकरणेषु गतिरोधः - सर्वोच्चन्यायालयः अतृप्तिं प्राकाशयत्। 

नवदिल्ली> जनसभा-विधानसभाङ्गानि विरुध्य दण्ड्यपराधप्रकरानि विविधेषु न्यायालयेषु गतिरोधं प्राप्तानीत्यस्मिन् विषये सर्वोच्चन्यायालयेन अतृप्तिः प्रकाशिता। पश्चिमवंगे ३५संवत्सरप्राप्तानि एतादृशप्रकरणानि वर्तन्ते इति कोल्कोत्ता उच्चन्यायालयस्य नीतिज्ञे सूचिते आसीत् न्याय. एन् वि रमणस्य अध्यक्षत्वे विद्यमानेन नीतिपीठेन एवम् अतृप्तिः स्पष्टीकृता। 

   एतादृशानि २५०० प्रकरणानि राष्ट्रस्य विविधेषु न्यायालयेषु निश्चलानि वर्तन्ते। भूतपूर्वसामाजिकानां प्रकराणानि अभिव्याप्य एषा संख्या ४४०० उपगच्छेत्। वर्तमानान् 'एम् पि , एम् एल् ए' सामाजिकान् विरुध्य विद्यमानानि प्रकरणानि उपधां कृत्वा शीघ्रं समापयितुं सविशेषाः न्यायालयाः संस्थापनीयाः इति सामान्यतात्पर्ययाचिकायाः परिगणनावेला आसीदयं सन्दर्भः। 

  जनप्रतिनिधिविरुद्धानां दण्ड्यप्रकरणानां कृते सविशेषन्यायालयाः स्थापनीयाः इति सर्वोच्चन्यायालयेन २०१७ तमे केन्द्रसर्वकारं प्रति निगदितमासीत्।